Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Criminal law, penance, prāyaścitta

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8216
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
surāpasya brāhmaṇasyoṣṇām āsiñceyuḥ surām āsye mṛtaḥ śudhyet // (1.1) Par.?
amatyā pāne payo ghṛtam udakaṃ vāyuṃ prati tryahaṃ taptāni sa kṛcchras tato 'sya saṃskāraḥ // (2.1) Par.?
mūtrapurīṣaretasāṃ ca prāśane // (3.1) Par.?
śvāpadoṣṭrakharāṇāṃ cāṅgasya // (4.1) Par.?
grāmyakukkuṭasūkarayoś ca // (5.1) Par.?
gandhāghrāṇe surāpasya prāṇāyāmā ghṛtaprāśanaṃ ca // (6.1) Par.?
pūrvaiś ca daṣṭasya // (7.1) Par.?
tapte lohaśayane gurutalpagaḥ śayīta // (8.1) Par.?
sūrmīṃ vā śliṣyejjvalantīm // (9.1) Par.?
liṅgaṃ vā savṛṣaṇam utkṛtya añjalāv ādhāya dakṣiṇāpratīcīṃ vrajed ajihmam ā śarīranipātāt // (10.1) Par.?
mṛtaḥ śudhyet // (11.1) Par.?
sakhīsayonisagotrāśiṣyabhāryāsu snuṣāyāṃ gavi cagurutalpasamaḥ // (12.1) Par.?
avakara ityeke // (13.1) Par.?
śvabhir ādayed rājā nihīnavarṇagamane striyaṃ prakāśam // (14.1) Par.?
pumāṃsaṃ ghātayet // (15.1) Par.?
yathoktaṃ vā // (16.1) Par.?
gardabhenāvakīrṇī nirṛtiṃ catuṣpathe yajet // (17.1) Par.?
tasyājinam ūrdhvavālaṃ paridhāya lohitapatraḥ saptagṛhān bhakṣaṃ caretkarmācakṣāṇaḥ // (18.1) Par.?
saṃvatsareṇa śudhyet // (19.1) Par.?
retaḥskandane bhaye roge svapne 'gnīndhanabhaikṣacaraṇāni saptarātram akṛtvājyahomaḥ samidho vāretasyābhyām // (20.1) Par.?
sūryābhyudito brahmacārī tiṣṭhed aharabhuñjāno 'bhyastamitaś ca rātriṃ japan sāvitrīm // (21.1) Par.?
aśuciṃ dṛṣṭvā ādityam īkṣeta prāṇāyāmaṃ kṛtvā // (22.1) Par.?
abhojyabhojane 'medhyaprāśane vā niṣpurīṣībhāvaḥ // (23.1) Par.?
trirātrāvaram abhojanam // (24.1) Par.?
saptarātraṃ vā svayaṃ śīrṇāny upabhuñjānaḥ phalāny anatikrāman // (25.1) Par.?
prākpañcanakhebhyaś chardanaṃ ghṛtaprāśanaṃ ca // (26.1) Par.?
ākrośānṛtahiṃsāsu trirātraṃ paramaṃ tapaḥ // (27.1) Par.?
satyavākye vāruṇīmānavībhir homaḥ // (28.1) Par.?
vivāhamaithunanarmārtasaṃyogeṣv adoṣam eke 'nṛtam // (29.1) Par.?
na tu khalu gurvartheṣu // (30.1) Par.?
sapta puruṣānitaś ca parataś ca hanti manasāpiguror anṛtaṃ vadann alpeṣv apy artheṣu // (31.1) Par.?
antyāvasāyinīgamane kṛcchrābdaḥ // (32.1) Par.?
amatyā dvādaśarātraḥ // (33.1) Par.?
udakyāgamane trirātras // (34.1) Par.?
Duration=0.1402690410614 secs.