Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): penance, prāyaścitta

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8218
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
rahasyaṃ prāyaścittam avikhyātadoṣasya // (1.1) Par.?
caturṛcaṃ taratsamandīty apsu japed apratigrāhyaṃ pratijighṛkṣan pratigṛhya vā // (2.1) Par.?
abhojyaṃ bubhukṣamāṇaḥ pṛthivīm āvapet // (3.1) Par.?
ṛtvantarāramaṇa udakopasparśanācchuddhim eke // (4.1) Par.?
strīṣu // (5.1) Par.?
payovrato vā daśarātraṃ ghṛtena dvitīyam adbhistṛtīyaṃ divādiṣvekabhaktiko jalaklinnavāsā lomāni nakhāni tvacaṃ māṃsaṃ śoṇitaṃ snāyvasthi majjānam iti homā ātmano mukhe mṛtyor āsye juhomītyantataḥ sarveṣāṃ prāyaścittaṃ bhrūṇahatyāyāḥ // (6.1) Par.?
athānyat // (7.1) Par.?
ukto niyamaḥ // (8.1) Par.?
agne tvaṃ pārayeti mahāvyāhṛtibhirjuhuyāt kūṣmāṇḍaiś cājyam // (9.1) Par.?
tadvrata eva vā brahmahatyāsurāpānasteyagurutalpeṣu prāṇāyāmais tānto 'ghamarṣaṇaṃ japan samam aśvamedhāvabhṛthenedaṃ ca prāyaścittam // (10.1) Par.?
sāvitrīṃ vā sahasrakṛtva āvartayan punītehaivātmānam // (11.1) Par.?
antarjale vāghamarṣaṇaṃ trir āvartayansarvapāpebhyo vimucyate // (12.1) Par.?
Duration=0.059011936187744 secs.