Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): penance, prāyaścitta

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8221
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ kṛcchrān vyākhyāsyāmaḥ // (1.1) Par.?
haviṣyān prātarāśān bhuktvā tisro rātrīr nāśnīyāt // (2.1) Par.?
athāparaṃ tryahaṃ naktaṃ bhuñjīta // (3.1) Par.?
athāparaṃ tryahaṃ na kaṃcana yāceta // (4.1) Par.?
athāparaṃ tryaham upavaset // (5.1) Par.?
tiṣṭhed ahani rātrāvāsīta kṣiprakāmaḥ // (6.1) Par.?
satyaṃ vadet // (7.1) Par.?
anāryair na sambhāṣeta // (8.1) Par.?
rauravayaudhājape nityaṃ prayuñjīta // (9.1) Par.?
anusavanam udakopasparśanam āpo hi ṣṭheti tisṛbhiḥ pavitravatībhir mārjayīta hiraṇyavarṇāḥ śucayaḥ pāvakā ityaṣṭābhiḥ // (10.1) Par.?
athodakatarpaṇam // (11.1) Par.?
namo 'hamāya mohamāya maṃhamāya dhanvate tāpasāya punarvasave namaḥ // (12.1) Par.?
namo mauñjyāyorvyāya vasuvindāya sārvavindāya namaḥ // (13.1) Par.?
namaḥ pārāya supārāya mahāpārāya vārayiṣṇave namaḥ // (14.1) Par.?
namo rudrāya paśupataye mahate devāya tryambakāyaikacarāyādhipataye harāya śarvāyeśānāyogrāya vajriṇe ghṛṇine kapardine namaḥ // (15.1) Par.?
namaḥ sūryāyādityāya namaḥ // (16.1) Par.?
namo nīlagrīvāya śitikaṇṭhāya namaḥ // (17.1) Par.?
namaḥ kṛṣṇāya piṅgalāya namaḥ // (18.1) Par.?
namo jyeṣṭhāya vṛddhāyendrāya harikeśāyordhvaretase namaḥ // (19.1) Par.?
namaḥ satyāya pāvakāya pāvakavarṇāya kāmāya kāmarūpiṇe namaḥ // (20.1) Par.?
namo dīptāya dīptarūpiṇe namaḥ // (21.1) Par.?
namastīkṣṇāya tīkṣṇarūpiṇe namaḥ // (22.1) Par.?
namaḥ sobhyāya supuruṣāya mahāpuruṣāya madhyamapuruṣāyottamapuruṣāya brahmacāriṇe namaḥ // (23.1) Par.?
namaścandralalāṭāya kṛttivāsase namaḥ // (24.1) Par.?
etad evādityopasthānam // (25.1) Par.?
etā evājyāhutayaḥ // (26.1) Par.?
dvādaśarātrasyānte caruṃ śrapayitvā etābhyo devatābhyo juhuyāt // (27.1) Par.?
agnaye svāhā somāya svāhāgniṣomābhyām indrāgnibhyām indrāya viśvebhyo devebhyo brahmaṇe prajāpataye 'gnaye sviṣṭakṛta iti // (28.1) Par.?
tato brāhmaṇatarpaṇam // (29.1) Par.?
etenaivātikṛcchro vyākhyātaḥ // (30.1) Par.?
yāvat sakṛd ādadīta tāvad aśnīyāt // (31.1) Par.?
abbhakṣas tṛtīyaḥ sa kṛcchrātikṛcchraḥ // (32.1) Par.?
prathamaṃ caritvā śuciḥ pūtaḥ karmaṇyo bhavati // (33.1) Par.?
dvitīyaṃ caritvā yatkiṃcid anyan mahāpātakebhyaḥ pāpaṃ kurute tasmāt pramucyate // (34.1) Par.?
tṛtīyaṃ caritvā sarvasmād enaso mucyate // (35.1) Par.?
athaitāṃs trīn kṛcchrāṃś caritvā sarveṣu vedeṣu snāto bhavati sarvair devair jñāto bhavati // (36.1) Par.?
yaś caivaṃ veda // (37.1) Par.?
Duration=0.062337875366211 secs.