Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Inheritance, heritage, heirs

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8226
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ūrdhvaṃ pituḥ putrā rikthaṃ bhajeran // (1.1) Par.?
nivṛtte rajasi mātur jīvati cecchati // (2.1) Par.?
sarvaṃ vā pūrvajasyetarān bibhṛyāt pitṛvat // (3.1) Par.?
vibhāge tu dharmavṛddhiḥ // (4.1) Par.?
viṃśatibhāgo jyeṣṭhasya mithunam ubhayatodadyukto ratho govṛṣaḥ // (5.1) Par.?
kāṇakhorakūṭavaṇetā madhyamasyānekāścet // (6.1) Par.?
avir dhānyāyasī gṛhamano yuktaṃ catuṣpādaṃ caikaikaṃ yavīyasaḥ // (7.1) Par.?
samadhā cetaratsarvam // (8.1) Par.?
ekaikaṃ vā dhanarūpaṃ kāmyaṃ pūrvaḥ pūrvo labhate // (9.1) Par.?
daśakaṃ paśūnām // (10.1) Par.?
naikaśaphadvipadām // (11.1) Par.?
ṛṣabho 'dhiko jyeṣṭhasya // (12.1) Par.?
ṛṣabhaṣoḍaśā jyaiṣṭhineyasya // (13.1) Par.?
samadhā vā jyaiṣṭhineyena yavīyasām // (14.1) Par.?
pratimātṛ vā svasvavarge bhāgaviśeṣaḥ // (15.1) Par.?
pitotsṛjet putrikāṃ anapatyo 'gniṃ prajāpatiṃ ceṣṭvāsmadartham apatyam iti saṃvādya // (16.1) Par.?
abhisaṃdhimātrāt putriketyekeṣām // (17.1) Par.?
tatsaṃśayān nopayacched abhrātṛkām // (18.1) Par.?
piṇḍagotrarṣisaṃbandhā rikthaṃ bhajeran strīvānapatyasya // (19.1) Par.?
bījaṃ vā lipseta // (20.1) Par.?
devaravatyām anyajātam abhāgam // (21.1) Par.?
strīdhanaṃ duhitṝṇām aprattānām apratiṣṭhitāṇāṃ ca // (22.1) Par.?
bhaginīśulkaḥ sodaryāṇām ūrdhvaṃ mātuḥ // (23.1) Par.?
pūrvaṃ caike // (24.1) Par.?
asaṃsṛṣṭivibhāgaḥ pretānāṃ jyeṣṭhasya // (25.1) Par.?
saṃsṛṣṭini prete saṃsṛṣṭī rikthabhāk // (26.1) Par.?
vibhaktajaḥ pitryam eva // (27.1) Par.?
svayam arjitam avaidyebhyo vaidyaḥ kāmaṃ na dadyāt // (28.1) Par.?
avaidyāḥ samaṃ vibhajeran // (29.1) Par.?
putrā aurasakṣetrajadattakṛtrimagūḍhotpannāpaviddhā rikthabhājaḥ // (30.1) Par.?
kānīnasahoḍhapaunarbhavaputrikāputrasvayaṃdattakrītā gotrabhājaḥ // (31.1) Par.?
caturthāṃśina aurasādyabhāve // (32.1) Par.?
brāhmaṇasya rājanyāputro jyeṣṭho guṇasampannas tulyabhāk // (33.1) Par.?
jyeṣṭhāṃśahīnam anyat // (34.1) Par.?
rājanyāvaiśyāputrasamavāye yathā sabrāhmaṇīputreṇa // (35.1) Par.?
kṣatriyāc cet // (36.1) Par.?
śūdrāputro 'pyanapatyasya śuśrūṣuś cellabhate vṛttimūlam antevāsividhinā // (37.1) Par.?
savarṇāputro 'pyanyāyyavṛtto na labhetaikeṣām // (38.1) Par.?
śrotriyā brāhmaṇasyānapatyasya rikthaṃ bhajeran // (39.1) Par.?
rājetareṣām // (40.1) Par.?
jaḍaklībau bhartavyau // (41.1) Par.?
apatyaṃ jaḍasya bhāgārham // (42.1) Par.?
śūdrāputravat pratilomāsu // (43.1) Par.?
udakayogakṣemakṛtānneṣv avibhāgaḥ // (44.1) Par.?
strīṣu ca saṃyuktāsu // (45.1) Par.?
anājñāte daśāvaraiḥ śiṣṭair ūhavidbhir alubdhaiḥ praśastaṃ kāryam // (46.1) Par.?
catvāraś caturṇāṃ pāragā vedānāṃ prāg uttamāttraya āśramiṇaḥ pṛthag dharmavidas traya etān daśāvarān pariṣadityācakṣate // (47.1) Par.?
asambhave tveteṣāṃ śrotriyo vedavicchiṣṭo vipratipattau yad āha // (48.1) Par.?
yato 'yam aprabhavo bhūtānāṃ hiṃsānugrahayogeṣu // (49.1) Par.?
dharmiṇāṃ viśeṣeṇa svargaṃ lokaṃ dharmavid āpnoti jñānābhiniveśābhyām // (50.1) Par.?
iti dharmo dharmaḥ // (51.1) Par.?
Duration=0.15424394607544 secs.