Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni, animal sacrifice, paśubandha, human sacrifice, puruṣamedha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12111
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ed. p. 15
caturdhā vihito ha vā agre 'gnirāsa / (1.1) Par.?
sa yamagre 'gniṃ hotrāya prāvṛṇata sa prādhanvad yaṃ dvitīyam prāvṛṇata sa praivādhanvad yaṃ tṛtīyam prāvṛṇata sa praivādhanvad atha yo 'yametarhyagniṃ sa bhīṣā nililye so 'paḥ praviveśa taṃ devā anuvidya sahasaivādbhya āninyuḥ so 'po 'bhitiṣṭhevāvaṣṭhyūtā stha yā aprapadanaṃ stha yābhyo vo mām akāmaṃ nayantīti tata āptyāḥ saṃbabhūvustrito dvita ekataḥ // (1.2) Par.?
ta indreṇa saha ceruḥ / (2.1) Par.?
yathedam brāhmaṇo rājānamanucarati sa yatra triśīrṣāṇaṃ tvāṣṭraṃ viśvarūpaṃ jaghāna tasya haite 'pi vadhyasya vidāṃcakruḥ śaśvaddhainaṃ trita eva jaghānāty aha tadindro 'mucyata devo hi saḥ // (2.2) Par.?
ta u haita ūcuḥ / (3.1) Par.?
upaivema eno gacchantu ye 'sya vadhyasyāvediṣuriti kimiti yajña evaiṣu mṛṣṭām iti tadeṣvetad yajño mṛṣṭe yad ebhyaḥ pātrīnirṇejanam aṅgulipraṇejanaṃ ninayanti // (3.2) Par.?
ta u hāptyā ūcuḥ / (4.1) Par.?
atyeva vayamidamasmatparo nayāmeti kamabhīti ya evādakṣiṇena haviṣā yajātā iti tasmānnādakṣiṇena haviṣā yajetāptyeṣu ha yajño mṛṣṭa āptyā u ha tasminmṛjate yo 'dakṣiṇena haviṣā yajate // (4.2) Par.?
tato devāḥ / (5.1) Par.?
etām darśapūrṇamāsayor dakṣiṇām akalpan yadanvāhāryaṃ nedadakṣiṇaṃ havirasaditi tannānā ninayati tathaibhyo 'samadaṃ karoti tadabhitapati tathaiṣāṃ śṛtam bhavati sa ninayati tritāya tvā dvitāya tvaikatāya tveti paśurha vā eṣa ālabhyate yatpuroḍāśaḥ // (5.2) Par.?
puruṣaṃ ha vai devāḥ / (6.1) Par.?
agre paśumālebhire tasyālabdhasya medho 'pacakrāma so 'śvaṃ praviveśa te 'śvamālabhanta tasyālabdhasya medho 'pacakrāma sa gām praviveśa te gām ālabhanta tasyālabdhasya medho 'pacakrāma so 'vim praviveśa te 'vim ālabhanta tasyālabdhasya medho 'pacakrāma so 'jam praviveśa te 'jamālabhanta tasyālabdhasya medho 'pacakrāma // (6.2) Par.?
ed. p. 16
sa imām pṛthivīm praviveśa / (7.1) Par.?
taṃ khananta ivānvīṣus tamanvavindaṃs tāvimau vrīhiyavau tasmādapyetāvetarhi khananta ivaivānuvindanti sa yāvadvīryavaddha vā asyaite sarve paśava ālabdhāḥ syus tāvadvīryavaddhāsya havireva bhavati ya evametad vedātro sā sampadyadāhuḥ pāṅktaḥ paśuriti // (7.2) Par.?
yadā piṣṭānyatha lomāni bhavanti / (8.1) Par.?
yadāpa ānayatyatha tvagbhavati yadā saṃyautyatha māṃsam bhavati saṃtata iva hi sa tarhi bhavati saṃtatamiva hi māṃsaṃ yadā śṛto 'thāsthi bhavati dāruṇa iva hi sa tarhi bhavati dāruṇamityasthyatha yadudvāsayiṣyannabhighārayati tam majjānaṃ dadhāty eṣo sā sampadyadāhuḥ pāṅktaḥ paśuriti // (8.2) Par.?
sa yam puruṣamālabhanta / (9.1) Par.?
sa kimpuruṣo 'bhavad yāvaśvaṃ ca gāṃ ca tau gauraśca gavayaścābhavatāṃ yamavimālabhanta sa uṣṭro 'bhavad yamajamālabhanta sa śarabho 'bhavat tasmādeteṣām paśūnāṃ nāśitavyam apakrāntamedhā haite paśavaḥ // (9.2) Par.?
Duration=0.033879995346069 secs.