Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): samiṣṭayajus

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12849
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
indro ha yatra vṛtrāya vajram prajahāra / (1.1) Par.?
sa prahṛtaścaturdhā 'bhavat tasya sphyastṛtīyaṃ vā yāvadvā yūpas tṛtīyaṃ vā yāvad vā rathastṛtīyaṃ vā yāvadvātha yatra prāharat tacchakalo 'śīryata sa patitvā śaro 'bhavat tasmāccharo nāma yad aśīryataivam u sa caturdhā vajro 'bhavat // (1.2) Par.?
tato dvābhyām brāhmaṇā yajñe caranti dvābhyāṃ rājanyabandhavaḥ saṃvyādhe yūpena ca sphyena ca brāhmaṇā rathena ca śareṇa ca rājanyabandhavaḥ // (2.1) Par.?
sa yat sphyam ādatte / (3.1) Par.?
yathaiva tadindro vṛtrāya vajram udayacchad evamevaiṣa etam pāpmane dviṣate bhrātṛvyāya vajram udyacchati tasmādvai sphyamādatte // (3.2) Par.?
tamādatte / (4.1) Par.?
devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyāmādade 'dhvarakṛtaṃ devebhya iti savitā vai devānām prasavitā tat savitṛprasūta evainametadādatte 'śvinorbāhubhyām ity aśvināvadhvaryū tat tayoreva bāhubhyām ādatte na svābhyāṃ vajro vā eṣa tasya na manuṣyo bhartā tam etābhir devatābhir ādatte // (4.2) Par.?
ādade 'dhvarakṛtaṃ devebhya iti / (5.1) Par.?
adhvaro vai yajño yajñakṛtaṃ devebhya ityevaitadāha taṃ savye pāṇau kṛtvā dakṣiṇenābhimṛśya japati saṃśyatyevainam etad yajjapati // (5.2) Par.?
sa japati / (6.1) Par.?
indrasya bāhurasi dakṣiṇa ity eṣa vai vīryavattamo ya indrasya bāhurdakṣiṇas tasmād āhendrasya bāhur asi dakṣiṇa iti sahasrabhṛṣṭiḥ śatatejā iti sahasrabhṛṣṭirvai sa vajra āsīcchatatejā yaṃ taṃ vṛtrāya prāharat tam evaitat karoti // (6.2) Par.?
vāyurasi tigmatejā iti / (7.1) Par.?
etadvai tejiṣṭhaṃ tejo yadayaṃ yo 'yam pavata eṣa hīmāṃllokāṃstiryaṅṅ anupavate saṃśyatyevainam etad dviṣato vadha iti yadi nābhicared yady u abhicared amuṣya vadha iti brūyāt tena saṃśitena nātmānam upaspṛśati na pṛthivīṃ nedanena vajreṇa saṃśitenātmānaṃ vā pṛthivīṃ vā hinasānīti tasmān nātmānam upaspṛśati na pṛthivīm // (7.2) Par.?
devāśca vā asurāśca / (8.1) Par.?
ubhaye prājāpatyāḥ paspṛdhire te ha sma yaddevā asurāñjayanti tato ha smaivainān punar upottiṣṭhanti // (8.2) Par.?
te ha devā ūcuḥ / (9.1) Par.?
jayāmo vā asurāṃs tatastveva naḥ punarupottiṣṭhanti kathaṃ nvenānanapajayyaṃ jayemeti // (9.2) Par.?
sa hāgniruvāca / (10.1) Par.?
udañco vai naḥ palāyya mucyanta ityudañco ha smaivaiṣām palāyya mucyante // (10.2) Par.?
sa hāgniruvāca / (11.1) Par.?
ahamuttarataḥ paryeṣyāmy atha yūyamita upasaṃrotsyatha tānt saṃrudhyaibhiśca lokairabhinidhāsyāmo yad u cemāṃllokānati caturthaṃ tataḥ punarna saṃhāsyanta iti // (11.2) Par.?
so 'gniruttarataḥ paryait / (12.1) Par.?
athema ita upasamarundhaṃs tānt saṃrudhyaibhiśca lokair abhinyadadhur yad u cemāṃllokān ati caturthaṃ tataḥ punar na samajihata tad etannidānena yat stambayajuḥ // (12.2) Par.?
sa yo 'sāvagnīd uttarataḥ paryeti / (13.1) Par.?
agnir evaiṣa nidānena tānadhvaryureveta upasaṃruṇaddhi tānt saṃrudhyaibhiśca lokair abhinidadhāti yad u cemāṃllokānati caturthaṃ tataḥ punar na saṃjihate tasmād apyetarhyasurā na saṃjihate yena hyevaināndevā avābādhanta tenaivainānapyetarhi brahmaṇā yajñe 'vabādhante // (13.2) Par.?
ya u eva yajamānāyārātīyati / (14.1) Par.?
yaścainaṃ dveṣṭi tamevaitadebhiśca lokairabhinidadhāti yad u cemāṃllokān ati caturtham asyā eva sarvaṃ haraty asyāṃ hīme sarve lokāḥ pratiṣṭhitāḥ kiṃ hi harad yad antarikṣaṃ harāmi divaṃ harāmīti haret tasmādasyā eva sarvaṃ harati // (14.2) Par.?
atha tṛṇamantardhāya praharati / (15.1) Par.?
nedanena vajreṇa saṃśitena pṛthivīṃ hinasānīti tasmāttṛṇamantardhāya praharati // (15.2) Par.?
sa praharati / (16.1) Par.?
pṛthivi devayajanyoṣadhyāste mūlam mā hiṃsiṣam ity uttaramūlāmiva vā enāmetatkaroty ādadānas tām etad āhauṣadhīnāṃ te mūlāni mā hiṃsiṣamiti vrajaṃ gaccha goṣṭhānam ity abhinidhāsyannevaitadanapakrami kurute taddhyanapakrami yadvraje 'ntas tasmādāha vrajaṃ gaccha goṣṭhānamiti varṣatu te dyauriti yatra vā asyai khanantaḥ krūrīkurvanty apaghnanti śāntir āpas tadadbhiḥ śāntyā śamayati tadadbhiḥ saṃdadhāti tasmād āha varṣatu te dyaur iti badhāna deva savitaḥ paramasyām pṛthivyām iti devam evaitat savitāram āhāndhe tamasi badhāneti yadāha paramasyām pṛthivyām iti śatena pāśair ityamuce tad āha yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug iti yadi nābhicared yady u abhicared amum ato mā maug iti brūyāt // (16.2) Par.?
atha dvitīyam praharati / (17.1) Par.?
apārarum pṛthivyai devayajanād badhyāsam ity ararurha vai nāmāsurarakṣasam āsa taṃ devā asyā apāghnanta tatho evainametadeṣo 'syā apahate vrajaṃ gaccha goṣṭhānaṃ varṣatu te dyaur badhāna deva savitaḥ paramasyām pṛthivyāṃ śatena pāśair yo 'smāndveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maugiti // (17.2) Par.?
tamagnīdabhinidadhāti / (18.1) Par.?
araro divam mā papta iti yatra vai devā ararum asurarakṣasam apāghnata sa divam apipatiṣat tam agnir abhinyadadhād araro divam mā papta iti sa na divam apat tatho evainam etad adhvaryur evāsmāllokād antareti divo 'dhyagnīt tasmādevaṃ karoti // (18.2) Par.?
atha tṛtīyam praharati / (19.1) Par.?
drapsaste dyām mā skannity ayaṃ vā asyai drapso yamasyā imaṃ rasaṃ prajā upajīvanty eṣa te divam mā paptad ity evaitadāha vrajaṃ gaccha goṣṭhānam ... maugiti // (19.2) Par.?
sa vai triryajuṣā harati / (20.1) Par.?
trayo vā ime lokā ebhir evainam etallokair abhinidadhāty addhā vai tad yad ime lokā addho tad yad yajus tasmāt triryajuṣā harati // (20.2) Par.?
tūṣṇīṃ caturtham / (21.1) Par.?
sa yad imāṃllokānati caturthamasti vā na vā tenaivaitaddviṣantam bhrātṛvyam avabādhate 'naddhā vai tadyadimāṃllokānati caturthamasti vā na vānaddho tad yat tūṣṇīṃ tasmāt tūṣṇīṃ caturtham // (21.2) Par.?
Duration=0.090028047561646 secs.