Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): spoons

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12854
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
devāśca vā asurāśca / (1.1) Par.?
ubhaye prājāpatyāḥ paspṛdhire tato devā anuvyam ivāsur atha hāsurā menire 'smākam evedaṃ khalu bhuvanamiti // (1.2) Par.?
te hocuḥ / (2.1) Par.?
hantemām pṛthivīṃ vibhajāmahai tāṃ vibhajyopajīvāmeti tāmaukṣṇaiścarmabhiḥ paścātprāñco vibhajamānā abhīyuḥ // (2.2) Par.?
tadvai devāḥ śuśruvuḥ / (3.1) Par.?
vibhajante ha vā imāmasurāḥ pṛthivīm preta tadeṣyāmo yatremāmasurā vibhajante ke tataḥ syāma yadasyai na bhajemahīti te yajñameva viṣṇum puraskṛtyeyuḥ // (3.2) Par.?
te hocuḥ / (4.1) Par.?
anu no 'syām pṛthivyām ābhajatāstveva no 'pyasyām bhāga iti te hāsurā asūyanta ivocur yāvad evaiṣa viṣṇur abhiśete tāvadvo dadma iti // (4.2) Par.?
vāmano ha viṣṇurāsa / (5.1) Par.?
taddevā na jihīḍire mahadvai no 'dur ye no yajñasaṃmitamaduriti // (5.2) Par.?
te prāñcaṃ viṣṇuṃ nipādya / (6.1) Par.?
chandobhirabhitaḥ paryagṛhṇan gāyatreṇa tvā chandasā parigṛhṇāmīti dakṣiṇatas traiṣṭubhena tvā chandasā parigṛhṇāmīti paścāj jāgatena tvā chandasā parigṛhṇāmīty uttarataḥ // (6.2) Par.?
taṃ chandobhir abhitaḥ parigṛhya / (7.1) Par.?
agnim purastāt samādhāya tenārcantaḥ śrāmyantaścerus tenemāṃ sarvām pṛthivīṃ samavindanta tad yad enenemāṃ sarvāṃ samavindanta tasmād vedirnāma tasmād āhur yāvatī vedistāvatī pṛthivīty etayā hīmāṃ sarvāṃ samavindantaivaṃ ha vā imāṃ sarvāṃ sapatnānāṃ saṃvṛṅkte nirbhajatyasyai sapatnān ya evam etad veda // (7.2) Par.?
so 'yaṃ viṣṇurglānaḥ / (8.1) Par.?
chandobhirabhitaḥ parigṛhīto 'gniḥ purastān nāpakramaṇam āsa sa tata evauṣadhīnām mūlāny upamumloca // (8.2) Par.?
te ha devā ūcuḥ / (9.1) Par.?
kva nu viṣṇurabhūt kva nu yajño 'bhūditi te hocuś chandobhir abhitaḥ parigṛhīto 'gniḥ purastān nāpakramaṇam asty atraivānvicchateti taṃ khananta ivānvīṣus taṃ tryaṅgule 'nvavindaṃs tasmāt tryaṅgulā vediḥ syāt tad u hāpi pāñcistryaṅgulāmeva saumyasyādhvarasya vediṃ cakre // (9.2) Par.?
tad u tathā na kuryāt / (10.1) Par.?
oṣadhīnāṃ vai sa mūlānyupāmlocat tasmād oṣadhīnām eva mūlāny ucchettavai brūyād yannv evātra viṣṇum anvavindaṃs tasmād vedirnāma // (10.2) Par.?
tamanuvidyottareṇa parigraheṇa paryagṛhṇan / (11.1) Par.?
sukṣmā cāsi śivā cāsīti dakṣiṇata imām evaitat pṛthivīṃ saṃvidya sukṣmāṃ śivāmakurvata syonā cāsi suṣadā cāsīti paścād imām evaitat pṛthivīṃ saṃvidya syonāṃ suṣadām akurvatorjasvatī cāsi payasvatī cetyuttarata imāmevaitatpṛthivīṃ saṃvidya rasavatīmupajīvanīyāmakurvata // (11.2) Par.?
sa vai triḥ pūrvam parigraham parigṛhṇāti / (12.1) Par.?
triruttaraṃ tat ṣaṭkṛtvaḥ ṣaḍvā ṛtavaḥ saṃvatsarasya saṃvatsaro yajñaḥ prajāpatiḥ sa yāvāneva yajño yāvatyasya mātrā tāvatam evaitat parigṛhṇāti // (12.2) Par.?
ṣaḍbhirvyāhṛtibhiḥ / (13.1) Par.?
pūrvam parigrahaṃ parigṛhṇāti ṣaḍbhiruttaraṃ tad dvādaśakṛtvo dvādaśa vai māsāḥ saṃvatsarasya saṃvatsaro yajñaḥ prajāpatiḥ sa yāvāneva yajño yāvatyasya mātrā tāvatam evaitat parigṛhṇāti // (13.2) Par.?
vyāmamātrī paścātsyād ityāhuḥ / (14.1) Par.?
etāvān vai puruṣaḥ puruṣasaṃmitā hi tryaratniḥ prācī trivṛddhi yajño nātra mātrāsti yāvatīm eva svayam manasā manyeta tāvatīṃ kuryāt // (14.2) Par.?
abhito 'gnimaṃsā unnayati / (15.1) Par.?
yoṣā vai vedir vṛṣāgniḥ parigṛhya vai yoṣā vṛṣāṇaṃ śete mithunam evaitat prajananaṃ kriyate tasmādabhito 'gnimaṃsā unnayati // (15.2) Par.?
sā vai paścādvarīyasī syāt / (16.1) Par.?
madhye saṃhvāritā punaḥ purastād urvy evamiva hi yoṣām praśaṃsanti pṛthuśroṇir vimṛṣṭāntarāṃsā madhye saṃgrāhyeti juṣṭām evainām etad devebhyaḥ karoti // (16.2) Par.?
sā vai prākpravaṇā syāt / (17.1) Par.?
prācī hi devānāṃ dig atho udakpravaṇodīcī hi manuṣyāṇāṃ dig dakṣiṇataḥ purīṣam pratyudūhaty eṣā vai dikpitṝṇāṃ sā yaddakṣiṇāpravaṇā syāt kṣipre ha yajamāno 'muṃ lokam iyāt tatho ha yajamāno jyogjīvati tasmād dakṣiṇataḥ purīṣam pratyudūhati purīṣavatīṃ kurvīta paśavo vai purīṣam paśumatīm evainām etat kurute // (17.2) Par.?
tām pratimārṣṭi / (18.1) Par.?
devā ha vai saṃgrāmaṃ saṃnidhāsyantas te hocur hanta yadasyai pṛthivyā anāmṛtaṃ devayajanaṃ taccandramasi nidadhāmahai sa yadi na ito 'surā jayeyus tata evārcantaḥ śrāmyantaḥ punar abhibhavemeti sa yadasyai pṛthivyā anāmṛtaṃ devayajanam āsīt taccandramasi nyadadhata tad etaccandramasi kṛṣṇaṃ tasmād āhuś candramasy asyai pṛthivyai devayajanam ity api ha vāsyaitasmin devayajana iṣṭaṃ bhavati tasmād vai pratimārṣṭi // (18.2) Par.?
sa pratimārṣṭi / (19.1) Par.?
purā krūrasya visṛpo virapśinn iti saṃgrāmo vai krūraṃ saṃgrāme hi krūraṃ kriyate hataḥ puruṣo hato 'śvaḥ śete purā hyetat saṃgrāmān nyadadhata tasmād āha purā krūrasya visṛpo virapśinnity udādāya pṛthivīṃ jīvadānum ity udādāya hi yadasyai pṛthivyai jīvam āsīt taccandramasi nyadadhata tasmād āhodādāya pṛthivīṃ jīvadānum iti yām airayaṃścandramasi svadhābhir iti yām candramasi brahmaṇādadhur ityevaitad āha tām u dhīrāso 'nudiśya yajanta ity eteno ha tām anudiśya yajante 'pi ha vā asyaitasmin devayajana iṣṭaṃ bhavati ya evam etad veda // (19.2) Par.?
athāha prokṣaṇīrāsādayeti / (20.1) Par.?
vajro vai sphyo brāhmaṇaścemam purā yajñam abhyajūgupatāṃ vajro vā āpas tad vajram evaitad abhiguptyā āsādayati sa vā uparyuparyeva prokṣaṇīṣu dhāryamāṇāsvatha sphyam udyacchaty atha yannihita eva sphye prokṣaṇīr āsādayed vajrau ha samṛccheyātāṃ tatho ha vajrau na samṛcchete tasmād uparyuparyeva prokṣaṇīṣu dhāryamāṇāsvatha sphyam udyacchati // (20.2) Par.?
athaitāṃ vācaṃ vadati / (21.1) Par.?
prokṣaṇīrāsādayedhmam barhirupasādaya srucaḥ saṃmṛḍḍhi patnīṃ saṃnahyājyenodehīti saṃpraiṣa evaiṣa sa yadi kāmayeta brūyād etad yady u kāmayetāpi nādriyeta svayam u hyevaitadvededamataḥ karma kartavyamiti // (21.2) Par.?
athodañcaṃ sphyam praharati / (22.1) Par.?
amuṣmai tvā vajram praharāmīti yadyabhicared vajro vai sphya stṛṇute haivainena // (22.2) Par.?
atha pāṇī avanenikte / (23.1) Par.?
yaddhyasyai krūramabhūttaddhyasyā etadahārṣīt tasmātpāṇī avanenikte // (23.2) Par.?
sa ye hāgra ījire / (24.1) Par.?
te ha smāvamarśaṃ yajante te pāpīyāṃsa āsur atha ye nejire te śreyāṃsa āsus tato 'śraddhā manuṣyānviveda ye yajante pāpīyāṃsaste bhavanti ya u na yajante śreyāṃsaste bhavantīti tata ito devān havirna jagāmetaḥ pradānāddhi devā upajīvanti // (24.2) Par.?
te ha devā ūcuḥ / (25.1) Par.?
bṛhaspatimāṅgirasam aśraddhā vai manuṣyān avidat tebhyo vidhehi yajñamiti sa hetyovāca bṛhaspatir āṅgirasaḥ kathā na yajadhva iti te hocuḥ kiṃ kāmyā yajemahi ye yajante pāpīyāṃsaste bhavanti ya u na yajante śreyāṃsaste bhavantīti // (25.2) Par.?
sa hovāca / (26.1) Par.?
bṛhaspatirāṅgiraso yadvai śuśruma devānām pariṣūtaṃ tadeṣa yajño bhavati yacchṛtāni havīṃṣi kᄆptā vedis tenāvamarśam acāriṣṭa tasmātpāpīyāṃso 'bhūta tenānavamarśaṃ yajadhvaṃ tathā śreyāṃso bhaviṣyathety ā kiyata ity ā barhiṣa staraṇāditi barhiṣā ha vai khalveṣā śāmyati sa yadi purā barhiṣa staraṇāt kiṃcid āpadyeta barhir eva tatstṛṇannapāsyed atha yadā barhi stṛṇantyapi padābhitiṣṭhanti sa yo haivaṃ vidvān anavamarśaṃ yajate śreyān ha vai bhavati tasmād anavamarśam eva yajate // (26.2) Par.?
Duration=0.13427090644836 secs.