Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 12068
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tr. p. 386
ādityena caruṇodayanīyena pracarati / (1.1) Par.?
tadyadādityaścarurbhavati yadevaināmado devā abruvaṃs tavaiva prāyaṇīyas tavodayanīya iti tamevāsyā etadubhayatra bhāgaṃ karoti // (1.2) Par.?
sa yadamutra rājānaṃ kreṣyannupapraiṣyan yajate / (2.1) Par.?
tasmāttatprāyaṇīyaṃ nāmātha yadatrāvabhṛthādudetya yajate tasmādetadudayanīyaṃ nāma tadvā etatsamānameva havir adityā eva prāyaṇīyamadityā udayanīyam iyaṃ hyevāditiḥ // (2.2) Par.?
sa vai pathyāmevāgre svastiṃ yajati / (3.1) Par.?
taddevā aprajñāyamāne vācaiva pratyapadyanta vācā hi mugdham prajñāyate 'thātra prajñāte yathāpūrvaṃ karoti // (3.2) Par.?
so 'gnimeva prathamaṃ yajati / (4.1) Par.?
atha somamatha savitāramatha pathyāṃ svastimathāditiṃ vāgvai pathyā svastiriyamaditirasyāmeva taddevā vācam pratyaṣṭhāpayantseyaṃ vāgasyām pratiṣṭhitā vadati // (4.2) Par.?
atha maitrāvaruṇīṃ vaśām anūbandhyām ālabhate / (5.1) Par.?
sa eṣo 'nya eva yajñastāyate paśubandha eva samiṣṭayajūṃṣi hyevānto yajñasya // (5.2) Par.?
tadyanmaitrāvaruṇī vaśā bhavati / (6.1) Par.?
yadvā ījānasya sviṣṭam bhavati mitro 'sya tadgṛhṇāti yad v asya duriṣṭam bhavati varuṇo 'sya tadgṛhṇāti // (6.2) Par.?
tadāhuḥ / (7.1) Par.?
kve jāno 'bhūditi tad yad evāsyātra mitraḥ sviṣṭaṃ gṛhṇāti tad evāsmā etayā prītaḥ pratyavasṛjati yad u cāsya varuṇo duriṣṭaṃ gṛhṇāti taccaivāsmā etayā prītaḥ sviṣṭaṃ karoti tad u cāsmai pratyavasṛjati so 'syaiṣa sva eva yajño bhavati svaṃ sukṛtam // (7.2) Par.?
tad yan maitrāvaruṇī vaśā bhavati / (8.1) Par.?
yatra vai devā retaḥ siktam prājanayaṃstadāgnimārutam ity ukthaṃ tasmiṃstad vyākhyāyate yathā tad devā retaḥ prājanayaṃstato 'ṅgārāḥ samabhavann aṅgārebhyo 'ṅgirasastadanvanye paśavaḥ // (8.2) Par.?
atha yadāsāḥ pāṃsavaḥ paryaśiṣyanta / (9.1) Par.?
tato gardabhaḥ samabhavat tasmād yatra pāṃsulam bhavati gardabhasthānam iva batetyāhur atha yadā na kaścana rasaḥ paryaśiṣyata tata eṣā maitrāvaruṇī vaśā samabhavattasmādeṣā na prajāyate rasāddhi retaḥ sambhavati retasaḥ paśavastadyadantataḥ samabhavattasmādantaṃ yajñasyānuvartate ta // (9.2) Par.?
athetaraṃ viśve devā amarīmṛtsyanta / (10.1) Par.?
tato vaiśvadevī samabhavad atha bārhaspatyā so 'nto 'nto hi bṛhaspatiḥ // (10.2) Par.?
sa yaḥ sahasraṃ vā bhūyo vā dadyāt / (11.1) Par.?
sa enāḥ sarvā ālabheta sarvaṃ vai tasyāptam bhavati sarvaṃ jitaṃ yaḥ sahasraṃ vā bhūyo vā dadāti sarvametā evameva yathāpūrvam maitrāvaruṇīmevāgre 'tha vaiśvadevīmatha bārhaspatyam // (11.2) Par.?
atho ye dīrghasattramāsīran / (12.1) Par.?
saṃvatsaraṃ vā bhūyo vā ta enāḥ sarvā ālabherantsarvaṃ vai teṣāmāptam bhavati sarvaṃ jitaṃ ye dīrghasattramāsate saṃvatsaraṃ vā bhūyo vā sarvametā evameva yathāpūrvam // (12.2) Par.?
athodavasānīyayeṣṭyā yajate / (13.1) Par.?
sa āgneyam pañcakapālam puroḍāśaṃ nirvapati tasya pañcapadāḥ paṅktayo yājyānuvākyā bhavanti yātayāmeva vā etadījānasya yajño bhavati so 'smātparāṅiva bhavatyagnirvai sarve yajñā agnau hi sarvān yajñāṃs tanvate ye ca pākayajñā ye cetare tadyajñamevaitatpunarārabhate tathāsyāyātayāmā yajño // (13.2) Par.?
tad yat pañcakapālaḥ puroḍāśo bhavati / (14.1) Par.?
pañcapadāḥ paṅktayo yājyānuvākyāḥ pāṅkto vai yajñastadyajñam evaitat punarārabhate tathāsyāyātayāmā yajño bhavati tatho asmānna parāṅ bhavati // (14.2) Par.?
tasya hiraṇyaṃ dakṣiṇā / (15.1) Par.?
āgneyo vā eṣa yajño bhavatyagne reto hiraṇyaṃ tasmāddhiraṇyaṃ dakṣiṇānaḍvaanvā sa hi vahenāgneyo 'gnidagdhamiva hyasya vaham bhavati // (15.2) Par.?
atho caturgṛhītamevājyaṃ gṛhītvā / (16.1) Par.?
vaiṣṇavyarcā juhotyuru viṣṇo vikramasvoru kṣayāya naskṛdhi ghṛtaṃ ghṛtayone piba pra pra yajñapatiṃ tira svāheti yajño vaiviṣṇustadyajñamevaitatpunarārabhate tathāsyāyātayāmā yajño bhavati tatho asmānna parāṅ bhavati tatro yachaknuyāttaddadyānnādakṣiṇaṃ haviḥ syāditi hyāhuratha y // (16.2) Par.?
Duration=0.38799381256104 secs.