Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): darśapūrṇamāsa iṣṭi, full-moon sacrifice, āghāra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14064
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
taṃ vā etamagniṃ samaindhiṣata / (1.1) Par.?
samiddhe devebhyo juhavāmeti tasminnete eva prathame āhutī juhoti manase caiva vāce ca manaśca haiva vāk ca yujau devebhyo yajñaṃ vahataḥ // (1.2) Par.?
sa yadupāṃśu kriyate / (2.1) Par.?
tanmano devebhyo yajñaṃ vahaty atha yadvācā niruktaṃ kriyate tadvāgdevebhyo yajñaṃ vahaty etad vā idaṃ dvayaṃ kriyate tadete evaitat saṃtarpayati tṛpte prīte devebhyo yajñaṃ vahāta iti // (2.2) Par.?
sruveṇa tamāghārayati / (3.1) Par.?
yaṃ manasa āghārayati vṛṣā hi mano vṛṣā hi sruvaḥ // (3.2) Par.?
srucā tamāghārayati / (4.1) Par.?
yaṃ vāca āghārayati yoṣā hi vāg yoṣā hi sruk // (4.2) Par.?
tūṣṇīṃ tamāghārayati / (5.1) Par.?
yaṃ manasa āghārayati na svāheti canāniruktaṃ hi mano 'niruktaṃ hyetadyattūṣṇīm // (5.2) Par.?
mantreṇa tamāghārayati / (6.1) Par.?
yaṃ vāca āghārayati niruktā hi vāṅ nirukto hi mantraḥ // (6.2) Par.?
āsīnastamāghārayati / (7.1) Par.?
yam manasa āghārayati tiṣṭhaṃstaṃ yaṃ vāce manaśca ha vai vākca yujau devebhyo yajñaṃ vahato yataro vai yujorhrasīyānbhavatyupavahaṃ vai tasmai kurvanti vāgvai manaso hrasīyasy aparimitataramiva hi manaḥ parimitatareva hi vāk tad vāca evaitadupavahaṃ karoti te sayujau devebhyo yajñaṃ vahatas tasmāttiṣṭhan vāca āghārayati // (7.2) Par.?
devā ha vai yajñaṃ tanvānāḥ / (8.1) Par.?
te 'surarakṣasebhya āsaṅgādbibhayāṃcakrus ta etaddakṣiṇataḥ pratyudaśrayann ucchritamiva hi vīryaṃ tasmāddakṣiṇatastiṣṭhann āghārayati sa yadubhayata āghārayati tasmādidam manaśca vākca samānameva sannāneva śiro ha vai yajñasyaitayoranyatara āghārayor mūlam anyataraḥ // (8.2) Par.?
sruveṇa tamāghārayati / (9.1) Par.?
yo mūlaṃ yajñasya srucā tamāghārayati yaḥ śiro yajñasya // (9.2) Par.?
tūṣṇīṃ tamāghārayati / (10.1) Par.?
yo mūlam yajñasya tūṣṇīmiva hīdaṃ mūlaṃ no hyatra vāgvadati // (10.2) Par.?
mantreṇa tamāghārayati / (11.1) Par.?
yaḥ śiro yajñasya vāgghi mantraḥ śīrṣṇo hīyamadhi vāgvadati // (11.2) Par.?
āsīnastamāghārayati / (12.1) Par.?
yo mūlaṃ yajñasya niṣaṇṇamiva hīdam mūlaṃ tiṣṭhaṃstamāghārayati yaḥ śiro yajñasya tiṣṭhatīva hīdaṃ śiraḥ // (12.2) Par.?
sa sruveṇa pūrvam āghāram āghāryāha / (13.1) Par.?
agnim agnīt saṃmṛḍḍhīti yathā dhuramadhyūhedevaṃ tadyatpūrvamāghāram āghārayaty adhyuhya hi dhuraṃ yuñjanti // (13.2) Par.?
atha saṃmārṣṭi / (14.1) Par.?
yunaktyevainam etadyukto devebhyo yajñaṃ vahāditi tasmāt saṃmārṣṭi parikrāmaṃ saṃmārṣṭi parikrāmaṃ hi yogyaṃ yuñjanti tristriḥ saṃmārṣṭi trivṛddhi yajñaḥ // (14.2) Par.?
sa saṃmārṣṭi / (15.1) Par.?
agne vājajidvājaṃ tvā sariṣyantaṃ tvā vājajitaṃ saṃmārjmīti yajñaṃ tvā vakṣyantaṃ yajñiyaṃ saṃmārjmīty evaitad āhāthopariṣṭāt tūṣṇīṃ tris tad yathā yuktvā prājet prehi vahety evam evaitat kaśayopakṣipati prehi devebhyo yajñaṃ vaheti tasmād upariṣṭāttūṣṇīṃ tris tad yad etadantareṇa karma kriyate tasmād idam manaśca vākca samānam eva sannāneva // (15.2) Par.?
Duration=0.063621044158936 secs.