Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): dīkṣā
Show parallels Show headlines
Use dependency labeler
Chapter id: 13049
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
dīkṣā
bhūyāṃsi havīṃṣi bhavanti / (1.1) Par.?
agnicityāyāṃ yad u cānagnicityāyām atīni ha karmāṇi santi yānyanyatkarmāti tānyatīni teṣāmagnicityā rājasūyo vājapeyo 'śvamedhas tad yat tānyanyāni karmāṇyati tasmāt tānyatīni // (1.2) Par.?
āgnāvaiṣṇava ekādaśakapālaḥ / (2.1) Par.?
tadadhvarasya dīkṣaṇīyaṃ vaiśvānaro dvādaśakapāla ādityaśca caruste agneḥ // (2.2) Par.?
sa yadāgnāvaiṣṇavameva nirvapet / (3.1) Par.?
netare haviṣī adhvarasyaiva dīkṣaṇīyaṃ kṛtaṃ syānnāgneratha yad itare eva haviṣī nirvapennāgnāvaiṣṇavamagnereva dīkṣaṇīyaṃ kṛtaṃ syānnādhvarasya // (3.2) Par.?
ubhayāni nirvapati / (4.1) Par.?
adhvarasya cāgneścobhayaṃ hyetatkarmādhvarakarma cāgnikarma cādhvarasya pūrvamathāgner upāyi hyetatkarma yadagnikarma // (4.2) Par.?
sa ya eṣa āgnāvaiṣṇavaḥ / (5.1) Par.?
tasya tadeva brāhmaṇaṃ yatpuraścaraṇe vaiśvānaro dvādaśakapālo vaiśvānaro vai sarve 'gnayaḥ sarveṣāmagnīnāmupāptyai dvādaśakapālo dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaro vaiśvānaraḥ // (5.2) Par.?
yad v evaitaṃ vaiśvānaraṃ nirvapati / (6.1) Par.?
vaiśvānaraṃ vā etamagniṃ janayiṣyanbhavati tametatpurastāddīkṣaṇīyāyāṃ reto bhūtaṃ siñcati yādṛgvai yonau retaḥ sicyate tādṛgjāyate tadyadetamatra vaiśvānaraṃ reto bhūtaṃ siñcati tasmādeṣo 'mutra vaiśvānaro jāyate // (6.2) Par.?
yad v evaite haviṣī nirvapati / (7.1) Par.?
kṣatraṃ vai vaiśvānaro viḍeṣa ādityaścaruḥ kṣatraṃ ca tadviśaṃ ca karoti vaiśvānaram pūrvaṃ nirvapati kṣatraṃ tatkṛtvā viśaṃ karoti // (7.2) Par.?
eka eṣa bhavati / (8.1) Par.?
ekadevatya ekasthaṃ tat kṣatram ekasthāṃ śriyaṃ karoti caruritaro bahudevatyo bhūmā vā eṣa taṇḍulānāṃ yac carur bhūmo eṣa devānāṃ yadādityā viśi tadbhūmānaṃ dadhātītyadhidevatam // (8.2) Par.?
athādhyātmam / (9.1) Par.?
śira eva vaiśvānara ātmaiṣa ādityaścaruḥ śiraśca tadātmānaṃ ca karoti vaiśvānaram pūrvaṃ nirvapati śirastatkṛtvātmānaṃ karoti // (9.2) Par.?
eka eṣa bhavati / (10.1) Par.?
ekamiva hi śiraś carur itaro bahudevatyo bhūmā vā eṣa taṇḍulānāṃ yac carur bhūmo eṣo 'ṅgānāṃ yad ātmātmaṃs tad aṅgānām bhūmānaṃ dadhāti // (10.2) Par.?
ghṛta eṣa bhavati / (11.1) Par.?
ghṛtabhājanā hyādityāḥ svenaivainānetadbhāgena svena rasena prīṇāty upāṃśv etāni havīṃṣi bhavanti reto vā atra yajña upāṃśu vai retaḥ sicyate // (11.2) Par.?
athaudgrabhaṇāni juhoti / (12.1) Par.?
audgrabhaṇairvai devā ātmānamasmāllokātsvargaṃ lokam abhyudagṛhṇata yad udagṛhṇata tasmādaudgrabhaṇāni tathaivaitad yajamāna audgrabhaṇair evātmānam asmāllokāt svargaṃ lokamabhyudgṛhṇīte // (12.2) Par.?
tāni vai bhūyāṃsi bhavanti / (13.1) Par.?
agnicityāyāṃ yad u cānagnicityāyāṃ tasyokto bandhur ubhayāni bhavanti tasyokto 'dhvarasya pūrvāṇy athāgnes tasyo evoktaḥ // (13.2) Par.?
pañcādhvarasya juhoti / (14.1) Par.?
pāṅkto yajño yāvānyajño yāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcati saptāgneḥ saptacitiko 'gniḥ saptartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcati tānyubhayāni dvādaśa sampadyante dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagnir yāvatyasya mātrā tāvat tad bhavati // (14.2) Par.?
sa juhoti / (15.1) Par.?
ākūtimagniṃ prayujaṃ svāhety ākūtād vā etadagre karma samabhavat tad evaitad etasmai karmaṇe prayuṅkte // (15.2) Par.?
mano medhām agnim prayujaṃ svāheti / (16.1) Par.?
manaso vā etadagre karma samabhavat tad evaitadetasmai karmaṇe prayuṅkte // (16.2) Par.?
cittaṃ vijñātamagnim prayujaṃ svāheti / (17.1) Par.?
cittādvā etadagre karma samabhavat tad evaitadetasmai karmaṇe prayuṅkte // (17.2) Par.?
vāco vidhṛtimagnim prayujaṃ svāheti / (18.1) Par.?
vāco vā etadagre karma samabhavat tām evaitad etasmai karmaṇe prayuṅkte // (18.2) Par.?
prajāpataye manave svāheti / (19.1) Par.?
prajāpatirvai manuḥ sa hīdaṃ sarvam amanuta prajāpatirvā etadagre karmākarottam evaitadetasmai karmaṇe prayuṅkte // (19.2) Par.?
agnaye vaiśvānarāya svāheti / (20.1) Par.?
saṃvatsaro vā agnir vaiśvānaraḥ saṃvatsaro vā etadagre karmākarot tam evaitad etasmai karmaṇe prayuṅkte // (20.2) Par.?
atha sāvitrīṃ juhoti / (21.1) Par.?
savitā vā etadagre karmākarot tam evaitad etasmai karmaṇe prayuṅkte viśvo devasya netur marto vurīta sakhyam viśvo rāya iṣudhyati dyumnaṃ vṛṇīta puṣyase svāheti yo devasya savituḥ sakhyaṃ vṛṇīte sa dyumnaṃ ca puṣṭiṃ ca vṛṇīta eṣa asya sakhyaṃ vṛṇīte ya etatkarma karoti // (21.2) Par.?
tāny u haike / (22.1) Par.?
ukhāyām evaitāny audgrabhaṇāni juhvati kāmebhyo vā etāni hūyanta ātmo eṣa yajamānasya yad ukhātman yajamānasya sarvān kāmān pratiṣṭhāpayāma iti na tathā kuryād etasya vai yajñasya saṃsthitasyaitāsāmāhutīnāṃ yo rasas tad etad arcir yad dīpyate tad yat saṃsthite yajñe huteṣvaudgrabhaṇeṣūkhām pravṛṇakti tad enām eṣa yajña ārohati taṃ yajñaṃ bibharti tasmāt saṃsthita eva yajñe huteṣvaudgrabhaṇeṣūkhāṃ pravṛñjyāt // (22.2) Par.?
muñjakulāyenāvastīrṇā bhavati / (23.1) Par.?
ādīpyād iti nveva yad v eva muñjakulāyena yonir eṣāgner yan muñjo na vai yonir garbhaṃ hinasty ahiṃsāyai yoner vai jāyamāno jāyate yonerjāyamāno jāyātā iti // (23.2) Par.?
śaṇakulāyamantaram bhavati / (24.1) Par.?
ādīpyād iti nveva yad v eva śaṇakulāyam prajāpatir yasyai yonerasṛjyata tasyā umā ulbamāsañchaṇā jarāyu tasmātte pūtayo jarāyu hi te na vai jarāyu garbhaṃ hinastyahiṃsāyai jarāyuṇo vai jāyamāno jāyate jarāyuṇo jāyamāno jāyātā iti // (24.2) Par.?
Duration=0.20734310150146 secs.