Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnyādhāna, agnyādheya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16497
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sa yad vā itaś cetaś ca saṃbharati tat sambhārāṇāṃ sambhāratvam / (1.1) Par.?
yatra yatrāgner nyaktaṃ tatas tataḥ saṃbharati / (1.2) Par.?
tad yaśaseva tvad evainam etat samardhayati paśubhir iva tvan mithuneneva tvat saṃbharan // (1.3) Par.?
athollikhati / (2.1) Par.?
tad yad evāsyai pṛthivyā abhiṣṭhitaṃ vābhiṣṭhyūtaṃ vā tad evāsyā etad uddhanti / (2.2) Par.?
atha yajñiyāyām eva pṛthivyām ādhatte / (2.3) Par.?
tasmād vā ullikhati // (2.4) Par.?
athādbhir abhyukṣati / (3.1) Par.?
eṣa vā apāṃ sambhāro yad adbhir abhyukṣati / (3.2) Par.?
tad yad apaḥ saṃbharaty annaṃ vā āpaḥ / (3.3) Par.?
annaṃ hi vā āpaḥ / (3.4) Par.?
tasmād yademaṃ lokam āpa āgacchanty athehānnādyaṃ jāyate / (3.5) Par.?
tad annādyenaivainam etat samardhayati // (3.6) Par.?
yoṣā vā āpaḥ / (4.1) Par.?
vṛṣāgniḥ / (4.2) Par.?
mithunenaivainam etat prajananena samardhayati / (4.3) Par.?
adbhir vā idaṃ sarvam āptam / (4.4) Par.?
adbhir evainam etad āptvādhatte / (4.5) Par.?
tasmād apaḥ saṃbharati // (4.6) Par.?
atha hiraṇyaṃ saṃbharati / (5.1) Par.?
agnir ha vā apo 'bhidadhyau mithuny ābhiḥ syām iti / (5.2) Par.?
tāḥ saṃbabhūva / (5.3) Par.?
tāsu retaḥ prāsiñcat / (5.4) Par.?
taddhiraṇyam abhavat / (5.5) Par.?
tasmād etad agnisaṃkāśam / (5.6) Par.?
agner hi retaḥ / (5.7) Par.?
tasmād apsu vindanti / (5.8) Par.?
apsu hi prāsiñcat / (5.9) Par.?
tasmād enena na dhāvayati na kiṃ cana karoti / (5.10) Par.?
atha yaśaḥ / (5.11) Par.?
devaretasaṃ hi tad yaśasaivainam etat samardhayati / (5.12) Par.?
saretasam eva kṛtsnam agnim ādhatte / (5.13) Par.?
tasmāddhiraṇyaṃ saṃbharati // (5.14) Par.?
athoṣānt saṃbharati / (6.1) Par.?
asau ha vai dyaur asyai pṛthivyā etān paśūn pradadau / (6.2) Par.?
tasmāt paśavyam ūṣaram ity āhuḥ / (6.3) Par.?
paśavo hy evaite / (6.4) Par.?
sākṣād eva tat paśubhir evainam etat samardhayati / (6.5) Par.?
te 'muta āgatā asyām pṛthivyām pratiṣṭhitāḥ / (6.6) Par.?
tam anayor dyāvāpṛthivyo rasam manyante / (6.7) Par.?
tad anayor evainam etad dyāvāpṛthivyo rasena samardhayati / (6.8) Par.?
tasmād ūṣānt saṃbharati // (6.9) Par.?
athākhukarīṣaṃ saṃbharati / (7.1) Par.?
ākhavo ha vā asyai pṛthivyai rasaṃ viduḥ / (7.2) Par.?
tasmāt te 'dho 'dha imām pṛthivīṃ carantaḥ pīviṣṭhāḥ / (7.3) Par.?
asyai hi rasaṃ viduḥ / (7.4) Par.?
te yatra te 'syai pṛthivyai rasaṃ vidus tata utkiranti / (7.5) Par.?
tad asyā evainam etat pṛthivyai rasena samardhayati / (7.6) Par.?
tasmād ākhukarīṣaṃ saṃbharati / (7.7) Par.?
purīṣya iti vai tam āhur yaḥ śriyaṃ gacchati / (7.8) Par.?
samānaṃ vai purīṣaṃ ca karīṣaṃ ca / (7.9) Par.?
tad etasyaivāvaruddhyai / (7.10) Par.?
tasmād ākhukarīṣaṃ saṃbharati // (7.11) Par.?
atha śarkarāḥ saṃbharati / (8.1) Par.?
devāś ca vā asurāś cobhaye prājāpatyāḥ paspṛdhire / (8.2) Par.?
sā heyam pṛthivy alelāyad yathā puṣkaraparṇam evam / (8.3) Par.?
tāṃ ha sma vātaḥ saṃvahati / (8.4) Par.?
sopaiva devāñ jagāmopāsurān / (8.5) Par.?
sā yatra devān upajagāma // (8.6) Par.?
taddhocur hantemāṃ pratiṣṭhāṃ dṛṃhāmahai / (9.1) Par.?
tasyāṃ dhruvāyām aśithilāyām agnī ādadhāmahai / (9.2) Par.?
tato 'syai sapatnān nirbhakṣyāma iti // (9.3) Par.?
tad yathā śaṅkubhiś carma vihanyād evam imām pratiṣṭhām paryabṛṃhanta / (10.1) Par.?
seyaṃ dhruvāśithilā pratiṣṭhā / (10.2) Par.?
tasyāṃ dhruvāyām aśithilāyām agnī ādadhata / (10.3) Par.?
tato 'syai sapatnān nirabhajan // (10.4) Par.?
tatho evaiṣa etad imām pratiṣṭhāṃ śarkarābhiḥ paribṛṃhate / (11.1) Par.?
tasyāṃ dhruvāyām aśithilāyām agnī ādhatte / (11.2) Par.?
tato 'syai sapatnān nirbhajati / (11.3) Par.?
tasmāccharkarāḥ saṃbharati // (11.4) Par.?
tān vā etān pañca sambhārānt saṃbharati / (12.1) Par.?
pāṅkto yajñaḥ / (12.2) Par.?
pāṅktaḥ paśuḥ / (12.3) Par.?
pañcartavaḥ saṃvatsarasya // (12.4) Par.?
tad āhuḥ ṣaḍ evartavaḥ saṃvatsarasyeti / (13.1) Par.?
nyūnam u tarhi mithunam prajananaṃ kriyate / (13.2) Par.?
nyūnād vā imāḥ prajāḥ prajāyante / (13.3) Par.?
tacchvaḥśreyasam uttarāvat / (13.4) Par.?
tasmāt pañca bhavanti / (13.5) Par.?
yady u ṣaḍ evartavaḥ saṃvatsarasyety agnir evaiteṣāṃ ṣaṣṭhaḥ / (13.6) Par.?
tatho evaitad anyūnam bhavati // (13.7) Par.?
tad āhur naivaikaṃ cana sambhāraṃ saṃbhared iti / (14.1) Par.?
asyāṃ vā ete sarve pṛthivyāṃ bhavanti / (14.2) Par.?
sa yad evāsyām ādhatte tat sarvān sambhārān āpnoti / (14.3) Par.?
tasmān naivaikaṃ cana sambhāraṃ saṃbhared iti / (14.4) Par.?
tad u sam eva bhared yad ahaivāsyām ādhatte / (14.5) Par.?
tat sarvānt sambhārān āpnoti / (14.6) Par.?
yad u sambhāraiḥ saṃbhṛtair bhavati tad u bhavati / (14.7) Par.?
tasmād u sam eva bharet // (14.8) Par.?
Duration=0.22120809555054 secs.