Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): vājapeya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14499
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
varuṇāddha vā abhiṣiṣicānādbhargo 'pacakrāma / (1.1) Par.?
vīryaṃ vai bharga eṣa viṣṇuryajñaḥ so 'smādapacakrāma śaśvad ya eṣo 'pāṃ rasaḥ saṃbhṛto bhavati yenainametadabhiṣiñcati so 'sya bhargaṃ nirjaghāna // (1.2) Par.?
tametābhirdevatābhir anusamasarpat / (2.1) Par.?
savitrā prasavitrā sarasvatyā vācā tvaṣṭrā rūpaiḥ pūṣṇā paśubhirindreṇāsme bṛhaspatinā brahmaṇā varuṇenaujasāgninā tejasā somena rājñā viṣṇunaiva daśamyā devatayānvavindat // (2.2) Par.?
tadyadenametābhirdevatābhiranusamasarpat / (3.1) Par.?
tasmātsaṃsṛpo nāmātha yaddaśame 'hanprasuto bhavati tasmād daśapeyo 'tho yaddaśa daśaikaikaṃ camasamanuprasṛptā bhavanti tasmād v eva daśapeyaḥ // (3.2) Par.?
tadāhuḥ / (4.1) Par.?
daśa pitāmahāntsomapāntsakhyāya prasarpet tatho hāsya somapīthamaśnute daśapeyo hīti tadvai jyā dvau trīnityeva pitāmahāntsomapān vindanti tasmādetā eva devatāḥ saṃkhyāya prasarpet // (4.2) Par.?
etābhirvai devatābhirvaruṇa etasya somapīthamāśnuta / (5.1) Par.?
tatho evaiṣa etābhireva devatābhiretasya somapītham aśnute tasmādetā eva devatāḥ saṃkhyāya prasarpedatha yadaivaiṣodavasānīyeṣṭiḥ saṃtiṣṭhata etasyābhiṣecanīyasya // (5.2) Par.?
athaitāni havīṃṣi nirvapati / (6.1) Par.?
sāvitraṃ dvādaśakapālaṃ vāṣṭākapālaṃ vā puroḍāśaṃ savitā vai devānām prasavitā savitṛprasūta eva tadvaruṇo 'nusamasarpat tatho evaiṣa etatsavitṛprasūta evānusaṃsarpati tatraikam puṇḍarīkam prayacchati // (6.2) Par.?
atha sārasvataṃ caruṃ nirvapati / (7.1) Par.?
vāgvai sarasvatī vācaiva tadvaruṇo 'nusamasarpat tatho evaiṣa etad vācaivānusaṃsarpati tatraikam puṇḍarīkam prayacchati // (7.2) Par.?
atha tvāṣṭraṃ daśakapālam puroḍāśaṃ nirvapati / (8.1) Par.?
tvaṣṭā vai rūpāṇāmīṣṭe tvaṣṭraiva tadrūpairvaruṇo 'nusamasarpat tatho evaiṣa etattvaṣṭraiva rūpairanusaṃsarpati tatraikam puṇḍarīkam prayacchati // (8.2) Par.?
atha pauṣṇaṃ caruṃ nirvapati / (9.1) Par.?
paśavo vai pūṣā paśubhireva tadvaruṇo 'nusamasarpat tatho evaiṣa etatpaśubhir evānusaṃsarpati tatraikam puṇḍarīkam prayacchati // (9.2) Par.?
athaindramekādaśakapālam puroḍāśaṃ nirvapati / (10.1) Par.?
indriyaṃ vai vīryamindra indriyeṇaiva tadvīryeṇa varuṇo 'nusamasarpat tatho evaiṣa etadindriyeṇaiva vīryeṇānusaṃsarpati tatraikam puṇḍarīkam prayacchati // (10.2) Par.?
atha bārhaspatyaṃ caruṃ nirvapati / (11.1) Par.?
brahma vai bṛhaspatirbrahmaṇaiva tadvaruṇo 'nusamasarpat tatho evaiṣa etad brahmaṇaivānusaṃsarpati tatraikam puṇḍarīkam prayacchati // (11.2) Par.?
atha vāruṇaṃ yavamayaṃ caruṃ nirvapati / (12.1) Par.?
sa yenaivaujasemāḥ prajā varuṇo 'gṛhṇāttenaiva tadojasā varuṇo 'nusamasarpat teno evaiṣa tadojasānusaṃsarpati tatraikam puṇḍarīkam prayacchati // (12.2) Par.?
upasado daśamyo devatāḥ / (13.1) Par.?
tatra pañca puṇḍarīkāṇyupaprayacchati tāṃ dvādaśapuṇḍarīkāṃ srajaṃ pratimuñcate sā dīkṣā tayā dīkṣayā dīkṣate // (13.2) Par.?
atha yaddvādaśa bhavanti / (14.1) Par.?
dvādaśa vai māsāḥ saṃvatsarasya sarvaṃ vai saṃvatsaraḥ sarveṇaivainam etad dīkṣayati yāni puṇḍarīkāṇi tāni divo rūpaṃ tāni nakṣatrāṇāṃ rūpaṃ ye vadhakāste 'ntarikṣasya rūpaṃ yāni bisāni tānyasyai tadenameṣu lokeṣvadhi dīkṣayati // (14.2) Par.?
atha rājānaṃ krītvā / (15.1) Par.?
dvedhopanahya parivahanti tato 'rdhamāsandyāmāsādya pracaratyatha ya eṣo 'rdho brahmaṇo gṛhe nihito bhavati tamāsandyāmāsādyātithyena pracarati yadātithyena pracaratyathopasadbhiḥ pracarati yadopasadbhiḥ pracarati // (15.2) Par.?
athaitāni havīṃṣi nirvapati / (16.1) Par.?
āgneyamaṣṭākapālam puroḍāśaṃ saumyaṃ caruṃ vaiṣṇavaṃ trikapālaṃ vā puroḍāśaṃ caruṃ vā tena yatheṣṭyaivaṃ yajate // (16.2) Par.?
tad u tathā na kuryāt / (17.1) Par.?
hvalati vā eṣa yo yajñapathādety eti vā eṣa yajñapathādya upasatpathādeti tasmādupasatpathādeva neyāt // (17.2) Par.?
sa yadagniṃ yajati / (18.1) Par.?
agninaivaitattejasānusaṃsarpaty atha yatsomaṃ yajati somenaivaitadrājñānusaṃsarpaty atha yadviṣṇuṃ yajati yajño vai viṣṇustadyajñam pratyakṣamāpnoti tam pratyakṣamāptvātmankurute // (18.2) Par.?
sa eṣa saptadaśo 'gniṣṭomo bhavati / (19.1) Par.?
saptadaśo vai prajāpatiḥ prajāpatiryajñastadyajñam pratyakṣamāpnoti tam pratyakṣam āptvātman kurute // (19.2) Par.?
tasya dvādaśa prathamagarbhāḥ paṣṭhauhyo dakṣiṇā / (20.1) Par.?
dvādaśa vai māsāḥ saṃvatsarasya saṃvatsaraḥ prajāpatiḥ prajāpatiryajñastadyajñam pratyakṣamāpnoti tam pratyakṣamāptvātmankurute // (20.2) Par.?
tāsāṃ dvādaśa garbhāḥ / (21.1) Par.?
tāścaturviṃśatiścaturviṃśatirvai saṃvatsarasyārdhamāsāḥ saṃvatsaraḥ prajāpatiḥ prajāpatiryajñas tad yajñam pratyakṣamāpnoti tam pratyakṣamāptvātmankurute // (21.2) Par.?
tā brahmaṇe dadāti / (22.1) Par.?
brahmā hi yajñaṃ dakṣiṇato 'bhigopāyati tasmāttā brahmaṇe dadāti hiraṇmayīṃ srajam udgātre rukmaṃ hotre hiraṇmayau prākāśāvadhvaryubhyāmaśvam prastotre vaśām maitrāvaruṇāyarṣabham brāhmaṇācchaṃsine vāsasī neṣṭāpotṛbhyām anyataratoyuktaṃ yavācitamachāvākāya gāmagnīdhe // (22.2) Par.?
tā vā etāḥ / (23.1) Par.?
dvādaśa vā trayodaśa vā dakṣiṇā bhavanti dvādaśa vā vai trayodaśa vā saṃvatsarasya māsāḥ saṃvatsaraḥ prajāpatiḥ prajāpatiryajñastadyajñam pratyakṣamāpnoti tam pratyakṣamāptvātmankurute // (23.2) Par.?
Duration=0.28156709671021 secs.