UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 12530
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
prajāpatir akāmayata ubhau lokāvabhijayeyaṃ devalokaṃ ca manuṣyalokaṃ ceti sa etānpaśūnapaśyadgrāmyāṃś cāraṇyāṃśca tānālabhata tairimau lokāvavārunddha grāmyaireva paśubhirimaṃ lokamavārunddhāraṇyairamum ayaṃ vai loko manuṣyaloko 'thāsau devaloko yad grāmyān paśūn ālabhata imameva tairlokaṃ yajamāno 'varunddhe yadāraṇyān amuṃ taiḥ // (1) Par.?
sa yadgrāmyaiḥ saṃsthāpayet samadhvānaḥ krāmeyuḥ samantikaṃ grāmayorgrāmāntau syātāṃ narkṣīkāḥ puruṣavyāghrāḥ parimoṣiṇa āvyādhinyastaskarā araṇyeṣvājāyeran yad āraṇyair vyadhvānaḥ krāmeyur vidūraṃ grāmayor grāmāntau syātām ṛkṣīkāḥ puruṣavyāghrāḥ parimoṣiṇa āvyādhinyastaskarā araṇyeṣvājāyeran // (2)
Par.?
tadāhuḥ apaśurvā eṣa yadāraṇyo naitasya hotavyaṃ yajjuhuyātkṣipraṃ yajamānamaraṇyam mṛtaṃ hareyur araṇyabhāgā hyāraṇyāḥ paśavo yanna juhuyād yajñaveśasaṃ syād iti paryagnikṛtān evotsṛjanti tan naiva hutaṃ nāhutaṃ na yajamānamaraṇyam mṛtaṃ haranti na yajñaveśasam bhavati // (3)
Par.?
grāmyaiḥ saṃsthāpayati vi pitāputrāvavasyataḥ samadhvānaḥ krāmanti samantikaṃ grāmayorgrāmāntau bhavato narkṣīkāḥ puruṣavyāghrāḥ parimoṣiṇa āvyādhinyastaskarā araṇyeṣvājāyante // (4)
Par.?
Duration=0.062659978866577 secs.