Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnyādhāna, agnyādheya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16500
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kṛttikāsv agnī ādadhīta / (1.1) Par.?
etā vā agninakṣatraṃ yat kṛttikāḥ / (1.2) Par.?
tad vai saloma yo 'gninakṣatre 'gnī ādadhātai / (1.3) Par.?
tasmāt kṛttikāsv ādadhīta // (1.4) Par.?
ekaṃ dve trīṇi catvārīti vā anyāni nakṣatrāṇi / (2.1) Par.?
athaitā eva bhūyiṣṭhā yat kṛttikāḥ / (2.2) Par.?
tad bhūmānam evaitad upaiti / (2.3) Par.?
tasmāt kṛttikāsv ādadhīta // (2.4) Par.?
etā ha vai prācyai diśo na cyavante / (3.1) Par.?
sarvāṇi ha vā anyāni nakṣatrāṇi prācyai diśaś cyavante / (3.2) Par.?
tat prācyām evāsyaitad diśy āhitau bhavataḥ / (3.3) Par.?
tasmāt kṛttikāsv ādadhīta // (3.4) Par.?
atha yasmān na kṛttikāsv ādadhītarkṣāṇāṃ ha vā etā agre patnya āsuḥ / (4.1) Par.?
saptarṣīn u ha sma vai purarkṣā ity ācakṣate / (4.2) Par.?
tā mithunena vyārdhyanta / (4.3) Par.?
amī hy uttarāhi saptarṣaya udyanti pura etāḥ / (4.4) Par.?
aśam iva vai tad yo mithunena vyṛddhaḥ / (4.5) Par.?
sa nen mithunena vyṛdhyā iti / (4.6) Par.?
tasmān na kṛttikāsv ādadhīta // (4.7) Par.?
tad v aiva dadhīta / (5.1) Par.?
agnir vā etāsāṃ mithunam / (5.2) Par.?
agninaitā mithunena samṛddhāḥ / (5.3) Par.?
tasmād aiva dadhīta // (5.4) Par.?
rohiṇyām agnī ādadhīta / (6.1) Par.?
rohiṇyāṃ ha vai prajāpatiḥ prajākāmo 'gnī ādadhe / (6.2) Par.?
sa prajā asṛjata / (6.3) Par.?
tā asya prajāḥ sṛṣṭā ekarūpā upastabdhās tasthū rohiṇya ivaiva / (6.4) Par.?
tad vai rohiṇyai rohiṇītvam / (6.5) Par.?
bahur haiva prajayā paśubhir bhavati ya evaṃ vidvān rohiṇyām ādhatte // (6.6) Par.?
rohiṇyām u ha vai paśavo 'gnī ādadhire manuṣyāṇāṃ kāmaṃ rohemeti / (7.1) Par.?
te manuṣyāṇāṃ kāmam arohan / (7.2) Par.?
yam u haiva tat paśavo manuṣyeṣu kāmam arohaṃs tam u haiva paśuṣu kāmaṃ rohati ya evaṃ vidvān rohiṇyām ādhatte // (7.3) Par.?
mṛgaśīrṣe 'gnī ādadhīta / (8.1) Par.?
etad vai prajāpateḥ śiro yan mṛgaśīrṣam / (8.2) Par.?
śrīr vai śiraḥ / (8.3) Par.?
śrīr hi vai śiraḥ / (8.4) Par.?
tasmād yo 'rdhasya śreṣṭho bhavaty asāv amuṣyārdhasya śira ity āhuḥ / (8.5) Par.?
śriyaṃ ha gacchati ya evaṃ vidvān mṛgaśīrṣa ādhatte // (8.6) Par.?
atha yasmān na mṛgaśīrṣa ādadhīta / (9.1) Par.?
prajāpater vā etaccharīram / (9.2) Par.?
yatra vā enaṃ tad avidhyaṃs tad iṣuṇā trikāṇḍenety āhuḥ sa etaccharīram ajahāt / (9.3) Par.?
vāstu vai śarīram ayajñiyaṃ nirvīryam / (9.4) Par.?
tasmān na mṛgaśīrṣa ādadhīta // (9.5) Par.?
tad v aiva dadhīta / (10.1) Par.?
na vā etasya devasya vāstu nāyajñiyaṃ na śarīram asti yat prajāpateḥ / (10.2) Par.?
tasmād aiva dadhīta / (10.3) Par.?
punarvasvoḥ punarādheyam ādadhīteti // (10.4) Par.?
phalgunīṣv agnī ādadhīta / (11.1) Par.?
etā vā indranakṣatraṃ yat phalgunyo 'py asya pratināmnyaḥ / (11.2) Par.?
arjuno ha vai nāmendro yad asya guhyaṃ nāma / (11.3) Par.?
arjunyo vai nāmaitāḥ / (11.4) Par.?
tā etat parokṣam ācakṣate phalgunya iti / (11.5) Par.?
ko hy etasyārhati guhyaṃ nāma grahītum / (11.6) Par.?
indro vai yajamānaḥ / (11.7) Par.?
tat sva evaitan nakṣatre 'gnī ādhatte / (11.8) Par.?
indro yajñasya devatā / (11.9) Par.?
eteno hāsyaitat sendram agnyādheyaṃ bhavati / (11.10) Par.?
pūrvayor ādadhīta / (11.11) Par.?
purastāt kratur haivāsmai bhavati / (11.12) Par.?
uttarayor ādadhīta / (11.13) Par.?
śvaḥśreyasaṃ haivāsmā uttarāvad bhavati // (11.14) Par.?
haste 'gnī ādadhīta ya icchet pra me dīyeteti / (12.1) Par.?
tad vā anuṣṭhyā / (12.2) Par.?
yaddhastena pradīyate pra haivāsmai dīyate // (12.3) Par.?
citrāyām agnī ādadhīta / (13.1) Par.?
devāś ca vā asurāś cobhaye prājāpatyāḥ paspṛdhire / (13.2) Par.?
ta ubhaya evāmuṃ lokaṃ samārurukṣāṃcakrur divam eva / (13.3) Par.?
tato 'surā rauhiṇam ity agniṃ cikyire 'nenāmuṃ lokaṃ samārokṣyāma iti // (13.4) Par.?
indro ha vā īkṣāṃcakra imaṃ ced vā ime cinvate tata eva no 'bhibhavantīti / (14.1) Par.?
sa brāhmaṇo bruvāṇa ekeṣṭakāṃ prabadhyeyāya // (14.2) Par.?
sa hovāca hantāham imām apy upadadhā iti / (15.1) Par.?
tatheti / (15.2) Par.?
tām upādhatta / (15.3) Par.?
teṣām alpakād evāgnir asaṃcita āsa // (15.4) Par.?
atha hovācānvā ahaṃ tāṃ dāsye yā mameheti / (16.1) Par.?
tām abhipadyābabarha / (16.2) Par.?
tasyām āvṛḍhāyām agnir vyavaśaśāda / (16.3) Par.?
agner vyavaśādam anv asurā vyavaśeduḥ / (16.4) Par.?
sa tā eveṣṭakā vajrān kṛtvā grīvāḥ pracicheda // (16.5) Par.?
te ha devāḥ sametyocuś citraṃ vā abhūma ya iyataḥ sapatnān avadhiṣmeti / (17.1) Par.?
tad vai citrāyai citrātvam / (17.2) Par.?
citraṃ ha bhavati / (17.3) Par.?
hanti sapatnān hanti dviṣantaṃ bhrātṛvyaṃ ya evaṃ vidvāṃś citrāyām ādhatte / (17.4) Par.?
tasmād etat kṣatriya eva nakṣatram upertset / (17.5) Par.?
jighāṃsatīva hy eṣa sapatnān vīva jigīṣate // (17.6) Par.?
nānā ha vā etāny agre kṣatrāṇy āsur yathaivāsau sūrya evam / (18.1) Par.?
teṣām eṣa udyann eva vīryaṃ kṣatram ādatta / (18.2) Par.?
tasmād ādityo nāma yad eṣāṃ vīryaṃ kṣatram ādatta // (18.3) Par.?
te ha devā ūcur yāni vai tāni kṣatrāṇy abhūvan na vai tāni kṣatrāṇy abhūvann iti / (19.1) Par.?
tad vai nakṣatrāṇāṃ nakṣatratvam / (19.2) Par.?
tasmād u sūryanakṣatra eva syāt / (19.3) Par.?
eṣa hy eṣāṃ vīryaṃ kṣatram ādatta / (19.4) Par.?
yady u nakṣatrakāmaḥ syād etad vā anaparāddhaṃ nakṣatraṃ yat sūryaḥ / (19.5) Par.?
sa etenaiva puṇyāhena yad eteṣāṃ nakṣatrāṇāṃ kāmayeta tad upertset / (19.6) Par.?
tasmād u sūryanakṣatra eva syāt // (19.7) Par.?
Duration=0.17845106124878 secs.