Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnyādhāna, agnyādheya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16506
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yad ahar asya śvo'gnyādheyaṃ syād divaivāśnīyāt / (1.1) Par.?
mano ha vai devā manuṣyasyājānanti / (1.2) Par.?
te 'syaitacchvo'gnyādheyaṃ viduḥ / (1.3) Par.?
te 'sya viśve devā gṛhān āgacchanti / (1.4) Par.?
te 'sya gṛheṣūpavasanti / (1.5) Par.?
sa upavasathaḥ // (1.6) Par.?
tan nv evānavakᄆptaṃ yo manuṣyeṣv anaśnatsu pūrvo 'śnīyāt / (2.1) Par.?
atha kim u yo deveṣv anaśnatsu pūrvo 'śnīyāt / (2.2) Par.?
tasmād u divaivāśnīyāt / (2.3) Par.?
tad v api kāmam eva naktam aśnīyāt / (2.4) Par.?
no hy anāhitāgner vratacaryāsti / (2.5) Par.?
mānuṣo hy evaiṣa tāvad bhavati yāvad anāhitāgniḥ / (2.6) Par.?
tasmād v api kāmam eva naktam aśnīyāt // (2.7) Par.?
taddhaike 'jam upabadhnanty āgneyo 'jo 'gner eva sarvatvāyeti vadantaḥ / (3.1) Par.?
tad u tathā na kuryāt / (3.2) Par.?
yady asyājaḥ syād agnīdha evainam prātar dadyāt / (3.3) Par.?
tenaiva taṃ kāmam āpnoti / (3.4) Par.?
tasmād u tan nādriyeta // (3.5) Par.?
atha cātuṣprāśyam odanam pacanti chandāṃsy anena prīṇīma iti yathā yena vāhanena syant syant syāt tat suhitaṃ kartavai brūyād evam etad iti vadantaḥ / (4.1) Par.?
tad u tathā na kuryāt / (4.2) Par.?
yad vā asya brāhmaṇāḥ kule vasanty ṛtvijaś cānṛtvijaś ca tenaiva taṃ kāmam āpnoti / (4.3) Par.?
tasmād u tan nādriyeta // (4.4) Par.?
tasya sarpirāsecanaṃ kṛtvā sarpir āsicyāśvatthīs tisraḥ samidho ghṛtenānvajya samidvatībhir ghṛtavatībhir ṛgbhir abhyādadhati śamīgarbham etad āpnuma iti vadantaḥ / (5.1) Par.?
sa yaḥ purastāt saṃvatsaram abhyādadhyāt sa ha taṃ kāmam āpnuyāt / (5.2) Par.?
tasmād u tan nādriyeta // (5.3) Par.?
tad u hovāca bhāllaveyo yathā vā anyat kariṣyant so 'nyat kuryād yathānyad vadiṣyant so 'nyad vaded yathānyena pathaiṣyant so 'nyena pratipadyetaivaṃ tad ya etaṃ cātuṣprāśyam odanam pacet / (6.1) Par.?
aparāddhir eva seti / (6.2) Par.?
na hi tad avakalpate yasminn agnāv ṛcā vā sāmnā vā yajuṣā vā samidhaṃ vābhyādadhyād āhutiṃ vā juhuyād yat taṃ dakṣiṇā vā hareyur anu vā gamayeyuḥ / (6.3) Par.?
dakṣiṇā vā hy enaṃ haranty anvāhāryapacano bhaviṣyatīty anu vā gamayanti // (6.4) Par.?
atha jāgrati / (7.1) Par.?
jāgrati devāḥ / (7.2) Par.?
tad devān evaitad upāvartate / (7.3) Par.?
sa sadevataraḥ śrāntataras tapasvitaro 'gnī ādhatte / (7.4) Par.?
tad v api kāmam eva svapyāt / (7.5) Par.?
no hy anāhitāgner vratacaryāsti / (7.6) Par.?
mānuṣo hy evaiṣa tāvad bhavati yāvad anāhitāgniḥ / (7.7) Par.?
tasmād v api kāmam eva svapyāt // (7.8) Par.?
taddhaike 'nudite mathitvā tam udite prāñcam uddharanti tad u tad ubhe ahorātre parigṛhṇīmaḥ prāṇodānayor manasaś ca vācaś ca paryāptyā iti vadantaḥ / (8.1) Par.?
tad u tathā na kuryāt / (8.2) Par.?
ubhau haivāsya tathānudita āhitau bhavataḥ / (8.3) Par.?
anudite hi mathitvā tam udite prāñcam uddharanti / (8.4) Par.?
sa ya udita āhavanīyam manthet sa ha tat paryāpnuyāt // (8.5) Par.?
ahar vai devāḥ / (9.1) Par.?
anapahatapāpmānaḥ pitaraḥ / (9.2) Par.?
na pāpmānam apahate / (9.3) Par.?
martyāḥ pitaraḥ / (9.4) Par.?
purā hāyuṣo mriyate yo 'nudite manthati / (9.5) Par.?
apahatapāpmāno devāḥ / (9.6) Par.?
apa pāpmānaṃ hate / (9.7) Par.?
amṛtā devāḥ / (9.8) Par.?
nāmṛtatvasyāśāsti sarvam āyur eti / (9.9) Par.?
śrīr devāḥ / (9.10) Par.?
śriyaṃ gacchati / (9.11) Par.?
yaśo devāḥ / (9.12) Par.?
yaśo ha bhavati ya evaṃ vidvān udite manthati // (9.13) Par.?
tad āhur yan narcā na sāmnā na yajuṣāgnir ādhīyate 'tha kenādhīyata iti / (10.1) Par.?
brahmaṇo haivaiṣa / (10.2) Par.?
brahmaṇādhīyate / (10.3) Par.?
vāg vai brahma / (10.4) Par.?
tasyai vācaḥ satyam eva brahma / (10.5) Par.?
tā vā etāḥ satyam eva vyāhṛtayo bhavanti / (10.6) Par.?
tad asya satyenaivādhīyate // (10.7) Par.?
bhūr iti vai prajāpatir imām ajanayata bhuva ity antarikṣaṃ svar iti divam / (11.1) Par.?
etāvad vā idaṃ sarvaṃ yāvad ime lokāḥ / (11.2) Par.?
sarveṇaivādhīyate // (11.3) Par.?
bhūr iti vai prajāpatir brahmājanayata bhuva iti kṣatraṃ svar iti viśam / (12.1) Par.?
etāvad vā idaṃ sarvaṃ yāvad brahma kṣatraṃ viṭ / (12.2) Par.?
sarveṇaivādhīyate // (12.3) Par.?
bhūr iti vai prajāpatir ātmānam ajanayata bhuva iti prajāṃ svar iti paśūn / (13.1) Par.?
etāvad vā idaṃ sarvaṃ yāvad ātmā prajā paśavaḥ / (13.2) Par.?
sarveṇaivādhīyate // (13.3) Par.?
sa vai bhūr bhuva ity etāvataiva gārhapatyam ādadhāti / (14.1) Par.?
atha yat sarvair ādadhyāt kenāhavanīyam ādadhyāt / (14.2) Par.?
dve akṣare pariśinaṣṭi / (14.3) Par.?
teno etāny ayātayāmāni bhavanti / (14.4) Par.?
taiḥ sarvaiḥ pañcabhir āhavanīyam ādadhāti bhūr bhuvaḥ svar iti / (14.5) Par.?
tāny aṣṭāvakṣarāṇi sampadyante / (14.6) Par.?
aṣṭākṣarā vai gāyatrī / (14.7) Par.?
gāyatram agneś chandaḥ / (14.8) Par.?
svenaivainam etacchandasādhatte // (14.9) Par.?
devān ha vā agnī ādhāsyamānān tān asurarakṣasāni rarakṣur nāgnir janiṣyate nāgnī ādhāsyadhva iti / (15.1) Par.?
tad yad arakṣaṃs tasmād rakṣāṃsi // (15.2) Par.?
tato devā etaṃ vajraṃ dadṛśur yad aśvam / (16.1) Par.?
tam purastād udaśrayan / (16.2) Par.?
tasyābhaye 'nāṣṭre nivāte 'gnir ajāyata / (16.3) Par.?
tasmād yatrāgnim manthiṣyant syāt tad aśvam ānetavai brūyāt / (16.4) Par.?
sa pūrveṇopatiṣṭhate / (16.5) Par.?
vajram evaitad ucchrayati / (16.6) Par.?
tasyābhaye 'nāṣṭre nivāte 'gnir jāyate // (16.7) Par.?
sa vai pūrvavāṭ syāt / (17.1) Par.?
sa hy aparimitaṃ vīryam abhivardhate / (17.2) Par.?
yadi pūrvavāhaṃ na vinded api ya eva kaś cāśvaḥ syāt / (17.3) Par.?
yady aśvaṃ na vinded apy anaḍvān eva syāt / (17.4) Par.?
eṣa hy evānaḍuho bandhuḥ // (17.5) Par.?
taṃ yatra prāñcaṃ haranti tat purastād aśvaṃ nayanti / (18.1) Par.?
tat purastād evaitan nāṣṭrā rakṣāṃsy apaghnann eti / (18.2) Par.?
athābhayenānāṣṭreṇa haranti // (18.3) Par.?
taṃ vai tathaiva hareyur yathainam eṣa pratyaṅṅ upācaret / (19.1) Par.?
eṣa vai yajño yad agniḥ / (19.2) Par.?
pratyaṅ haivainaṃ yajñaḥ praviśati / (19.3) Par.?
taṃ kṣipre yajña upanamati / (19.4) Par.?
atha yasmāt parāṅ bhavati parāṅ u haivāsmād yajño bhavati / (19.5) Par.?
sa yo hainaṃ tatrānuvyāharet parāṅ asmād yajño 'bhūd itīśvaro ha yat tathaiva syāt // (19.6) Par.?
eṣa u vai prāṇaḥ / (20.1) Par.?
taṃ vai tathaiva hareyur yathainam eṣa pratyaṅṅ upācaret / (20.2) Par.?
pratyaṅ haivainam prāṇaḥ praviśati / (20.3) Par.?
atha yasmāt parāṅ bhavati parāṅ u haivāsmāt prāṇo bhavati / (20.4) Par.?
sa yo hainaṃ tatrānuvyāharet parāṅ asmāt prāṇo 'bhūd itīśvaro ha yat tathaiva syāt // (20.5) Par.?
ayaṃ vai yajño yo 'yam pavate / (21.1) Par.?
taṃ vai tathaiva hareyur yathainam eṣa pratyaṅṅ upācaret / (21.2) Par.?
pratyaṅ haivainaṃ yajñaḥ praviśati / (21.3) Par.?
taṃ kṣipre yajña upanamati / (21.4) Par.?
atha yasmāt parāṅ bhavati parāṅ u haivāsmād yajño bhavati / (21.5) Par.?
sa yo hainaṃ tatrānuvyāharet parāṅ asmād yajño 'bhūd itīśvaro ha yat tathaiva syāt // (21.6) Par.?
eṣa u vai prāṇaḥ / (22.1) Par.?
te vai tathaiva hareyur yathainam eṣa pratyaṅṅ upācaret / (22.2) Par.?
pratyaṅ haivainam prāṇaḥ praviśati / (22.3) Par.?
atha yasmāt parāṅ bhavati parāṅ u haivāsmāt prāṇo bhavati / (22.4) Par.?
sa yo hainaṃ tatrānuvyāharet parāṅ asmāt prāṇo 'bhūd itīśvaro ha yat tathaiva syāt / (22.5) Par.?
tasmād u tathaiva hareyuḥ // (22.6) Par.?
athāśvam ākramayati / (23.1) Par.?
tam ākramayya prāñcam unnayati / (23.2) Par.?
tam punar āvartayati / (23.3) Par.?
tam udañcam pramuñcati / (23.4) Par.?
vīryaṃ vā aśvaḥ / (23.5) Par.?
ned asmād idam parāg vīryam asad iti tasmāt punar āvartayati // (23.6) Par.?
tam aśvasya pada ādhatte / (24.1) Par.?
vīryaṃ vā aśvaḥ / (24.2) Par.?
vīrya evainam etad ādhatte / (24.3) Par.?
tasmād aśvasya pada ādhatte // (24.4) Par.?
sa vai tūṣṇīm evāgra upaspṛśati / (25.1) Par.?
athodyacchati / (25.2) Par.?
athopaspṛśati / (25.3) Par.?
bhūr bhuvaḥ svar ity eva tṛtīyenādadhāti / (25.4) Par.?
trayo vā ime lokāḥ / (25.5) Par.?
tad imān evaital lokān āpnoti / (25.6) Par.?
etan nv ekam // (25.7) Par.?
athedaṃ dvitīyam / (26.1) Par.?
tūṣṇīm evāgra upaspṛśati / (26.2) Par.?
athodyacchati / (26.3) Par.?
bhūr bhuvaḥ svar ity eva dvitīyenādadhāti / (26.4) Par.?
yo vā asyām apratiṣṭhito bhāram udyacchati nainaṃ śaknoty udyantum / (26.5) Par.?
saṃ hainaṃ śṛṇāti // (26.6) Par.?
sa yat tūṣṇīm upaspṛśati tad asyām pratiṣṭhāyām pratitiṣṭhanti / (27.1) Par.?
so 'syām pratiṣṭhita ādhatte / (27.2) Par.?
tathā na vyathate / (27.3) Par.?
tad u haitat paśceva dadhrira āsuriḥ pāñcir mādhukiḥ / (27.4) Par.?
sarvaṃ vā anyad iyasitam iva / (27.5) Par.?
prathamenaivodyatyādadhyād bhūr bhuvaḥ svar iti / (27.6) Par.?
tad evāniyasitam iti / (27.7) Par.?
ato yatamathā kāmayeta tathā kuryāt // (27.8) Par.?
atha purastāt parītya pūrvārdham ulmukānām abhipadya japati dyaur iva bhūmnā pṛthivīva varimṇeti / (28.1) Par.?
yathāsau dyaur bahvī nakṣatrair evaṃ bahur bhūyāsam ity evaitad āha / (28.2) Par.?
yadāha dyaur iva bhūmneti pṛthivīva varimṇeti yatheyaṃ pṛthivy urvy evam urur bhūyāsam ity evaitad āha / (28.3) Par.?
tasyās te pṛthivi devayajani pṛṣṭha iti / (28.4) Par.?
asyai hy enam pṛṣṭha ādhatte / (28.5) Par.?
agnim annādam annādyāyādadha iti / (28.6) Par.?
annādo 'gniḥ / (28.7) Par.?
annādo bhūyāsam ity evaitad āha / (28.8) Par.?
saiṣāśīr eva / (28.9) Par.?
sa yadi kāmayeta japed etat / (28.10) Par.?
yady u kāmayetāpi nādriyeta // (28.11) Par.?
atha sarparājñyā ṛgbhir upatiṣṭhata āyaṃ gauḥ pṛśnir akramīd asadan mātaram puraḥ pitaraṃ ca prayant svaḥ antaś carati rocanāsya prāṇād apānatī vyakhyan mahiṣo divaṃ triṃśaddhāma virājati vāk pataṅgāya dhīyate prati vastor aha dyubhir iti tat / (29.1) Par.?
yad evāsyātra saṃbhārair vā nakṣatrair vartubhir vādhānena vānāptam bhavati tad evāsyaitena sarvam āptaṃ bhavati / (29.2) Par.?
tasmāt sarparājñyā ṛgbhir upatiṣṭhate // (29.3) Par.?
tad āhur na sarparājñyā ṛgbhir upatiṣṭheteti / (30.1) Par.?
iyaṃ vai pṛthivī sarparājñī / (30.2) Par.?
sa yad evāsyām ādhatte tat sarvān kāmān āpnoti / (30.3) Par.?
tasmān na sarparājñyā ṛgbhir upatiṣṭheteti // (30.4) Par.?
Duration=0.32906985282898 secs.