Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Prajāpati creates the world, agnicayana
Show parallels Show headlines
Use dependency labeler
Chapter id: 12862
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
asad vā idamagra āsīt / (1.1) Par.?
tad āhuḥ kiṃ tad asad āsīd ity ṛṣayo vāva te 'gre sadāsīt tadāhuḥ ke ta ṛṣaya iti prāṇā vā ṛṣayas te yat purāsmāt sarvasmād idamicchantaḥ śrameṇa tapasāriṣaṃstasmādṛṣayaḥ // (1.2) Par.?
sa yo 'yam madhye prāṇaḥ / (2.1) Par.?
eṣa evendras tān eṣa prāṇān madhyata indriyeṇainddha yad ainddha tasmād indha indho ha vai tam indra ityācakṣate parokṣaṃ parokṣakāmā hi devās ta iddhāḥ sapta nānā puruṣānasṛjanta // (2.2) Par.?
te 'bruvan / (3.1) Par.?
na vā itthaṃ santaḥ śakṣyāmaḥ prajanayitum imānt sapta puruṣān ekam puruṣaṃ karavāmeti ta etānt sapta puruṣānekam puruṣam akurvan yadūrdhvaṃ nābhestau dvau samaubjan yad avāṅnābhes tau dvau pakṣaḥ puruṣaḥ pakṣaḥ puruṣaḥ pratiṣṭhaika āsīt // (3.2) Par.?
atha yaiteṣāṃ saptānām puruṣāṇāṃ śrīḥ / (4.1) Par.?
yo rasa āsīttamūrdhvaṃ samudauhaṃs tadasya śiro 'bhavad yacchriyaṃ samudauhaṃs tasmācchiras tasminn etasmin prāṇā aśrayanta tasmād vevaitacchiro 'tha yatprāṇā aśrayanta tasmād u prāṇāḥ śriyau 'tha yat sarvasminnaśrayanta tasmād u śarīram // (4.2) Par.?
sa eva puruṣaḥ prajāpatirabhavat / (5.1) Par.?
sa yaḥ sa puruṣaḥ prajāpatirabhavadayameva sa yo 'yamagniścīyate // (5.2) Par.?
sa vai saptapuruṣo bhavati / (6.1) Par.?
saptapuruṣo hyayam puruṣo yaccatvāra ātmā trayaḥ pakṣapucchāni catvāro hi tasya puruṣasyātmā trayaḥ pakṣapucchāny atha yadekena puruṣeṇātmānaṃ vardhayati tena vīryeṇāyamātmā pakṣapucchānyudyacchati // (6.2) Par.?
atha yaścite 'gnirnidhīyate / (7.1) Par.?
yaivaiteṣāṃ saptānām puruṣāṇāṃ śrīr yo rasas tametadūrdhvaṃ samudūhanti tad asyaitacchiras tasmint sarve devāḥ śritā atra hi sarvebhyo devebhyo juhvati tasmād v evaitacchiraḥ // (7.2) Par.?
so 'yam puruṣaḥ prajāpatirakāmayata bhūyānt syām prajāyeyeti so 'śrāmyat sa tapo 'tapyata sa śrāntastepāno brahmaiva prathamam asṛjata trayīmeva vidyāṃ saivāsmai pratiṣṭhābhavat tasmād āhur brahmāsya sarvasya pratiṣṭheti tasmād anūcya pratitiṣṭhati pratiṣṭhā hyeṣā yadbrahma tasyām pratiṣṭhāyām pratiṣṭhito 'tapyata // (8.1) Par.?
so 'po 'sṛjata / (9.1) Par.?
vāca eva lokād vāgevāsya sāsṛjyata sedaṃ sarvamāpnod yad idaṃ kiṃ ca yad āpnot tasmādāpo yad avṛṇottasmādvāḥ // (9.2) Par.?
so 'kāmayata / (10.1) Par.?
ābhyo 'dbhyo 'dhi prajāyeyeti so 'nayā trayyā vidyayā sahāpaḥ prāviśat tata āṇḍaṃ samavartata tadabhyamṛśad astvity astu bhūyo 'stv ity eva tadabravīt tato brahmaiva prathamamasṛjyata trayyeva vidyā tasmād āhur brahmāsya sarvasya prathamajamity api hi tasmāt puruṣād brahmaiva pūrvam asṛjyata tadasya tanmukham evāsṛjyata tasmād anūcānam āhur agnikalpa iti mukhaṃ hyetad agner yad brahma // (10.2) Par.?
atha yo garbho 'ntarāsīt / (11.1) Par.?
so 'grir asṛjyata sa yadasya sarvasyāgramasṛjyata tasmād agrir agrir ha vai tamagnir ity ācakṣate parokṣam parokṣakāmā hi devā atha yadaśru saṃkṣaritamāsīt so 'śrurabhavad aśrurha vai tamaśva ityācakṣate parokṣam parokṣakāmā hi devā atha yadarasadiva sa rāsabho 'bhavad atha yaḥ kapāle raso lipta āsīt so 'jo 'bhavad atha yat kapālam āsīt sā pṛthivyabhavat // (11.2) Par.?
so 'kāmayata / (12.1) Par.?
ābhyo 'dbhyo 'dhīmām prajanayeyamiti tāṃ saṃkliśyāpsu prāvidhyat tasyai yaḥ parāṅ raso 'tyakṣarat sa kūrmo 'bhavad atha yad ūrdhvam udaukṣyatedaṃ tad yad idam ūrdhvam adbhyo 'dhi jāyate seyaṃ sarvāpa evānuvyait tadidam ekameva rūpaṃ samadṛśyatāpa eva // (12.2) Par.?
so 'kāmayata / (13.1) Par.?
bhūya eva syāt prajāyeteti so 'śrāmyat sa tapo 'tapyata sa śrāntastepānaḥ phenamasṛjata so 'ved anyad vā etadrūpam bhūyo vai bhavati śrāmyāṇyeveti sa śrāntastepāno mṛdaṃ śuṣkāpam ūṣasikataṃ śarkarām aśmānamayo hiraṇyam oṣadhivanaspatyasṛjata tenemām pṛthivīm prācchādayat // (13.2) Par.?
tā vā etā nava sṛṣṭayaḥ / (14.1) Par.?
iyamasṛjyata tasmādāhus trivṛd agnir itīyaṃ hyagnir asyai hi sarvo 'gniścīyate // (14.2) Par.?
abhūdvā iyam pratiṣṭheti / (15.1) Par.?
tadbhūmirabhavat tām aprathayat sā pṛthivyabhavat seyaṃ sarvā kṛtsnā manyamānāgāyad yad agāyat tasmād iyaṃ gāyatry atho āhur agnir evāsyai pṛṣṭhe sarvaḥ kṛtsno manyamāno 'gāyad yad agāyat tasmād agnir gāyatra iti tasmād u haitadyaḥ sarvaḥ kṛtsno manyate gāyati vaiva gīte vā ramate // (15.2) Par.?
Duration=0.44760704040527 secs.