Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnyādhāna, agnyādheya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16518
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
uddhṛtyāhavanīyam pūrṇāhutiṃ juhoti / (1.1) Par.?
tad yat pūrṇāhutiṃ juhoty annādaṃ vā etam ātmano janayate yad agniṃ / (1.2) Par.?
tasmā etad annādyam apidadhāti / (1.3) Par.?
yathā kumārāya vā jātāya vatsāya vā stanam apidadhyād evam asmā etad annādyam apidadhāti // (1.4) Par.?
sa etenānnena śānta uttarāṇi havīṃṣi śrapyamāṇāny uparamati / (2.1) Par.?
śaśvaddha vā adhvaryuṃ vā yajamānaṃ vā pradahet tau hy asya nediṣṭhaṃ carato yad asminn etām āhutiṃ na juhuyāt / (2.2) Par.?
tasmād vā etām āhutiṃ juhoti // (2.3) Par.?
tāṃ vai pūrṇāṃ juhoti / (3.1) Par.?
sarvaṃ vai pūrṇam / (3.2) Par.?
sarveṇaivainam etacchamayati / (3.3) Par.?
svāhākāreṇa juhoti / (3.4) Par.?
anirukto vai svāhākāraḥ / (3.5) Par.?
sarvaṃ vā aniruktam / (3.6) Par.?
sarveṇaivainam etacchamayati // (3.7) Par.?
yāṃ vai prajāpatiḥ prathamām āhutim ajuhot svāheti vai tām ajuhot / (4.1) Par.?
so svid eṣā nidānena / (4.2) Par.?
tasmāt svāheti juhoti / (4.3) Par.?
tasyāṃ varaṃ dadāti / (4.4) Par.?
sarvaṃ vai varaḥ / (4.5) Par.?
sarveṇaivainam etacchamayati // (4.6) Par.?
tad āhur etām evāhutiṃ hutvāthottarāṇi havīṃṣi nādriyeta / (5.1) Par.?
etayaiva taṃ kāmam āpnoti yam abhikāmam uttarāṇi havīṃṣi nirvapatīti // (5.2) Par.?
sa vā agnaye pavamānāya nirvapati / (6.1) Par.?
prāṇo vai pavamānaḥ / (6.2) Par.?
prāṇam evāsminn etad dadhāti / (6.3) Par.?
tad v etayaivāsmiṃs tad dadhāti / (6.4) Par.?
annaṃ hi prāṇaḥ / (6.5) Par.?
annam eṣāhutiḥ // (6.6) Par.?
athāgnaye pāvakāya nirvapati / (7.1) Par.?
annaṃ vai pāvakam / (7.2) Par.?
annam evāsminn etad dadhāti / (7.3) Par.?
tad v etayaivāsmiṃs tad dadhāti / (7.4) Par.?
eṣā hy eva pratyakṣam annam āhutiḥ // (7.5) Par.?
athāgnaye śucaye nirvapati / (8.1) Par.?
vīryaṃ vai śuci yad vā asyaitad ujjvalati / (8.2) Par.?
etad asya vīryaṃ śuci / (8.3) Par.?
vīryam evāsminn etad dadhāti / (8.4) Par.?
tad v etayaivāsmiṃs tad dadhāti / (8.5) Par.?
yadā hy evāsminn etām āhutiṃ juhoty athāsyaitad vīryaṃ śucy ujjvalati // (8.6) Par.?
tasmād āhur etām evāhutiṃ hutvāthottarāṇi havīṃṣi nādriyeta / (9.1) Par.?
etayaiva taṃ kāmam āpnoti yam abhikāmam uttarāṇi havīṃṣi nirvapatīti / (9.2) Par.?
tad u nirvaped evottarāṇi havīṃṣi / (9.3) Par.?
parokṣam iva vā etad yad adas tad idam itīva // (9.4) Par.?
sa yad agnaye pavamānāya nirvapati prāṇā vai pavamānaḥ / (10.1) Par.?
yadā vai jāyate 'tha prāṇaḥ / (10.2) Par.?
atha yāvan na jāyate mātur vaiva tāvat prāṇam anu prāṇiti / (10.3) Par.?
yathā vā taj jāta evāsminn etat prāṇaṃ dadhāti // (10.4) Par.?
atha yad agnaye pāvakāya nirvapaty annaṃ vai pāvakam / (11.1) Par.?
taj jāta evāsminn etad annaṃ dadhāti // (11.2) Par.?
atha yad agnaye śucaye nirvapati vīryaṃ vai śuci / (12.1) Par.?
yadā vā annena vardhate 'tha vīryam / (12.2) Par.?
tad annenaivainam etad vardhayitvāthāsminn etad vīryaṃ śuci dadhāti / (12.3) Par.?
tasmād agnaye śucaye // (12.4) Par.?
tad v etad eva sad viparyastam iva / (13.1) Par.?
agnir ha yatra devebhyo manuṣyān abhyupāvavarta taddhekṣāṃcakre maiva sarveṇevātmanā manuṣyān abhyupāvṛtam iti // (13.2) Par.?
sa etās tisras tanūr eṣu lokeṣu vinyadhatta / (14.1) Par.?
yad asya pavamānaṃ rūpam āsīt tad asyāṃ pṛthivyāṃ nyadhatta / (14.2) Par.?
atha yat pāvakaṃ tad antarikṣe / (14.3) Par.?
atha yacchuci tad divi / (14.4) Par.?
tad vā ṛṣayaḥ pratibubudhire ya u tarhy ṛṣaya āsuḥ / (14.5) Par.?
asarveṇa vai na ātmanāgnir abhyupāvṛtad iti / (14.6) Par.?
tasmā etāni havīṃṣi niravapan // (14.7) Par.?
sa yad agnaye pavamānāya nirvapati yad evāsyāsyām pṛthivyāṃ rūpaṃ tad evāsyaitenāpnoti / (15.1) Par.?
atha yad agnaye pāvakāya nirvapati yad evāsyāntarikṣe rūpaṃ tad evāsyaitenāpnoti / (15.2) Par.?
atha yad agnaye śucaye nirvapati yad evāsya divi rūpaṃ tad evāsyaitenāpnoti / (15.3) Par.?
evam u kṛtsnam evāgnim anapanihitam ādhatte / (15.4) Par.?
tasmād u nirvaped evottarāṇi havīṃṣi // (15.5) Par.?
kevalabarhiḥ prathamaṃ havir bhavati samānabarhiṣī uttare / (16.1) Par.?
ayaṃ vai lokaḥ prathamaṃ havir athedam antarikṣaṃ dvitīyaṃ dyaur eva tṛtīyam / (16.2) Par.?
bahuleva vā iyaṃ pṛthivī / (16.3) Par.?
lelayevāntarikṣam / (16.4) Par.?
lelayevāsau dyauḥ / (16.5) Par.?
ubhe cid enām pratyudyāminī stām iti / (16.6) Par.?
tasmāt samānabarhiṣī // (16.7) Par.?
aṣṭākapālāḥ sarve puroḍāśā bhavanti / (17.1) Par.?
aṣṭākṣarā vai gāyatrī / (17.2) Par.?
gāyatram agneś chandaḥ / (17.3) Par.?
svenaivainam etac chandasādhatte / (17.4) Par.?
tāni sarvāṇi caturviṃśatiḥ kapālāni sampadyante / (17.5) Par.?
caturviṃśatyakṣarā vai gāyatrī / (17.6) Par.?
gāyatram agneś chandaḥ / (17.7) Par.?
svenaivainam etac chandasādhatte // (17.8) Par.?
athādityai caruṃ nirvapati / (18.1) Par.?
pracyavata iva vā eṣo 'smāl lokād ya etāni havīṃṣi nirvapati / (18.2) Par.?
imān hi lokānt samārohann eti // (18.3) Par.?
sa yad adityai caruṃ nirvapatīyaṃ vai pṛthivy aditiḥ / (19.1) Par.?
seyam pratiṣṭhā / (19.2) Par.?
tad asyām evaitat pratiṣṭhāyām pratitiṣṭhati / (19.3) Par.?
tasmād adityai caruṃ nirvapati // (19.4) Par.?
tasyai virājau saṃyājye syātām ity āhuḥ / (20.1) Par.?
virāḍḍhīyam iti / (20.2) Par.?
atho triṣṭubhau / (20.3) Par.?
triṣṭubbhīyam iti / (20.4) Par.?
atho jagatyau / (20.5) Par.?
jagatī hīyam iti / (20.6) Par.?
virājāv ity eva syātām // (20.7) Par.?
tasyai dhenur dakṣiṇā / (21.1) Par.?
dhenur iva vā iyam manuṣyebhyaḥ sarvān kāmān duhe / (21.2) Par.?
mātā dhenuḥ / (21.3) Par.?
māteva vā iyam manuṣyān bibharti / (21.4) Par.?
tasmād dhenur dakṣiṇā / (21.5) Par.?
etan nv ekam ayanam // (21.6) Par.?
athedaṃ dvitīyam / (22.1) Par.?
āgneyam evāṣṭākapālam puroḍāśaṃ nirvapati parokṣam iva vā etad yad agnaye pavamānāyāgnaye pāvakāyāgnaye śucaya itīva / (22.2) Par.?
athāñjasaivainam etat pratyakṣam ādhatte / (22.3) Par.?
tasmād agnaye 'thādityai caruṃ nirvapati / (22.4) Par.?
sa ya eva caror bandhuḥ sa bandhuḥ // (22.5) Par.?
Duration=0.20888209342957 secs.