Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): punarādheya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16526
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
varuṇo hainad rājyakāma ādadhe / (1.1) Par.?
sa rājyam agacchat / (1.2) Par.?
tasmād yaś ca veda yaś ca na varuṇo rājety evāhuḥ / (1.3) Par.?
somo yaśaskāmaḥ / (1.4) Par.?
sa yaśo 'bhavat / (1.5) Par.?
tasmād yaś ca some labhate yaś ca nobhāv evāgacchataḥ / (1.6) Par.?
yaśa evaitad draṣṭum āgacchanti / (1.7) Par.?
yaśo ha bhavati rājyaṃ gacchati ya evaṃ vidvān ādhatte // (1.8) Par.?
agnau ha vai devāḥ sarvāṇi rūpāṇi nidadhire yāni ca grāmyāṇi yāni cāraṇyāni vijayaṃ vopapraiṣyantaḥ kāmacārasya vā kāmāyāyaṃ no gopiṣṭho gopāyad iti vā // (2.1) Par.?
tāny u hāgnir nicakame / (3.1) Par.?
taiḥ saṃgṛhyartūn praviveśa / (3.2) Par.?
punar ema iti devā ed agniṃ tirobhūtam / (3.3) Par.?
teṣāṃ heyasevāsa kim iha kartavyaṃ keha prajñeti vā // (3.4) Par.?
tata etat tvaṣṭā punarādheyaṃ dadarśa / (4.1) Par.?
tad ādadhe / (4.2) Par.?
tenāgneḥ priyaṃ dhāmopajagāma / (4.3) Par.?
so 'smā ubhayāni rūpāṇi pratiniḥsasarja yāni ca grāmyāṇi yāni cāraṇyāni / (4.4) Par.?
tasmād āhus tvāṣṭrāṇi vai rūpāṇīti / (4.5) Par.?
tvaṣṭur hy eva sarvaṃ rūpam / (4.6) Par.?
upa ha tv evānyāḥ prajā yāvatso yāvatsa iva tiṣṭhante // (4.7) Par.?
tasmai kam punarādheyam ādadhīta / (5.1) Par.?
evaṃ haivāgneḥ priyaṃ dhāmopagacchati / (5.2) Par.?
so 'smā ubhayāni rūpāṇi pratiniḥsṛjati yāni ca grāmyāṇi yāni cāraṇyāni / (5.3) Par.?
tasminn etāny ubhayāni rūpāṇi dṛśyante / (5.4) Par.?
paramatā vai sā / (5.5) Par.?
spṛhayanty u hāsmai / (5.6) Par.?
tathā puṣyati / (5.7) Par.?
lokyam v evāpi // (5.8) Par.?
āgneyo 'yaṃ yajñaḥ / (6.1) Par.?
jyotir agniḥ pāpmano dagdhā / (6.2) Par.?
so 'sya pāpmānaṃ dahati / (6.3) Par.?
sa iha jyotir eva śriyā yaśasā bhavati jyotir amutra puṇyalokatvā / (6.4) Par.?
etan nu tad yasmād ādadhīta // (6.5) Par.?
sa vai varṣāsv ādadhīta / (7.1) Par.?
varṣā vai sarva ṛtavaḥ / (7.2) Par.?
varṣā hi vai sarva ṛtavaḥ / (7.3) Par.?
athādo varṣam akurmādo varṣam akurmeti saṃvatsarānt saṃpaśyanti / (7.4) Par.?
varṣā ha tv eva sarveṣām ṛtūnāṃ rūpam / (7.5) Par.?
uta hi tad varṣāsu bhavati yad āhur grīṣma iva vā adyeti / (7.6) Par.?
uto tad varṣāsu bhavati yad āhuḥ śiśira iva vā adyeti / (7.7) Par.?
varṣād id varṣāḥ // (7.8) Par.?
athaitad eva parokṣaṃ rūpam / (8.1) Par.?
yad eva purastād vāti tad vasantasya rūpaṃ yat stanayati tad grīṣmasya yad varṣati tad varṣāṇāṃ yad vidyotate taccharado yad vṛṣṭvodgṛhṇāti taddhemantasya / (8.2) Par.?
varṣāḥ sarva ṛtavaḥ / (8.3) Par.?
ṛtūn prāviśat / (8.4) Par.?
ṛtubhya evainam etan nirmimīte // (8.5) Par.?
ādityas tv eva sarva ṛtavaḥ / (9.1) Par.?
yadaivodety atha vasanto yadā saṃgavo 'tha grīṣmo yadā madhyandino 'tha varṣā yadāparāhṇo 'tha śarad yadaivāstam ety atha hemantaḥ / (9.2) Par.?
tasmād u madhyandina evādadhīta / (9.3) Par.?
tarhi hy eṣo 'sya lokasya nediṣṭhaṃ bhavati / (9.4) Par.?
tan nediṣṭhād evainam etan madhyān nirmimīte // (9.5) Par.?
chāyayeva vā ayam puruṣaḥ pāpmanānuṣaktaḥ / (10.1) Par.?
so 'syātra kaniṣṭho bhavaty adhaspadam iveyasyate / (10.2) Par.?
tat kaniṣṭham evaitat pāpmānam avabādhate / (10.3) Par.?
tasmād u madhyandina evādadhīta // (10.4) Par.?
taṃ vai darbhair uddharati / (11.1) Par.?
dārubhir vai pūrvam uddharati / (11.2) Par.?
dārubhiḥ pūrvaṃ dārubhir aparaṃ jāmi kuryāt samadaṃ kuryāt / (11.3) Par.?
āpo darbhāḥ / (11.4) Par.?
āpo varṣāḥ / (11.5) Par.?
ṛtūn prāviśat / (11.6) Par.?
adbhir evainam etad adbhyo nirmimīte / (11.7) Par.?
tasmād darbhair uddharati // (11.8) Par.?
arkapalāśābhyāṃ vrīhimayam apūpaṃ kṛtvā yatra gārhapatyam ādhāsyan bhavati tan nidadhāti / (12.1) Par.?
tad gārhapatyam ādadhāti // (12.2) Par.?
arkapalāśābhyāṃ yavamayam apūpaṃ kṛtvā yatrāhavanīyam ādhāsyan bhavati tan nidadhāti / (13.1) Par.?
tad āhavanīyam ādadhāti / (13.2) Par.?
pūrvābhyām evaināv etad agnibhyām antardadhma iti vadantaḥ / (13.3) Par.?
tad u tathā na kuryāt / (13.4) Par.?
rātribhir hy evāntarhitau bhavataḥ // (13.5) Par.?
āgneyam eva pañcakapālam puroḍāśaṃ nirvapati / (14.1) Par.?
tasya pañcapadāḥ paṅktayo yājyānuvākyā bhavanti / (14.2) Par.?
pañca vā ṛtavaḥ / (14.3) Par.?
ṛtūn prāviśat / (14.4) Par.?
ṛtubhya evainam etan nirmimīte // (14.5) Par.?
sarva āgneyo bhavati / (15.1) Par.?
evaṃ hi tvaṣṭāgneḥ priyaṃ dhāmopāgacchat / (15.2) Par.?
tasmāt sarva āgneyo bhavati // (15.3) Par.?
tenopāṃśu caranti / (16.1) Par.?
yad vai jñātaye vā sakhye vā niṣkevalyaṃ cikīrṣati tira ivaitena bobhavat / (16.2) Par.?
vaiśvadevo 'nyo yajño 'thaiṣa niṣkevalya āgneyaḥ / (16.3) Par.?
yad vai tira iva tad upāṃśu / (16.4) Par.?
tasmād upāṃśu caranti // (16.5) Par.?
uccair uttamam anuyājaṃ yajati / (17.1) Par.?
kṛtakarmeva hi sa tarhi bhavati / (17.2) Par.?
sarvo hi kṛtam anubudhyate // (17.3) Par.?
sa āśrāvyāha samidho yajeti / (18.1) Par.?
tad āgneyaṃ rūpam / (18.2) Par.?
parokṣaṃ tv agnīn yajeti tv eva brūyāt / (18.3) Par.?
tad eva pratyakṣam āgneyaṃ rūpam // (18.4) Par.?
sa yajaty agna ājyasya vyantu vaukag agnim ājyasya vetu vaukag agninājyasya vyantu vaukag agnir ājyasya vetu vaukag iti // (19.1) Par.?
atha svāhāgnim ity āhāgneyam ājyabhāgaṃ svāhāgnim pavamānam iti yadi pavamānāya dhriyerant svāhāgnim indumantam iti yady agnaya indumate dhriyeran / (20.1) Par.?
svāhāgniṃ svāhāgnīn ājyapāñ juṣāṇo agnir ājyasya vetv iti yajati // (20.2) Par.?
athāhāgnaye 'nubrūhīty āgneyam ājyabhāgam / (21.1) Par.?
so 'nvāhāgniṃ stomena bodhaya samidhāno amartyam havyā deveṣu no dadhad iti / (21.2) Par.?
svapitīva khalu vā etad yad udvāsito bhavati / (21.3) Par.?
saṃprabodhayaty evainam etat samudīrayati / (21.4) Par.?
juṣāṇo agnir ājyasya vetv iti yajati // (21.5) Par.?
atha yady agnaye pavamānāya dhriyerann agnaye pavamānāyānubrūhīti brūyāt / (22.1) Par.?
so 'nvāhāgna āyūṃṣi pavasa āsuvorjam iṣaṃ ca naḥ āre bādhasva ducchunām iti / (22.2) Par.?
tathā hāgneyo bhavati / (22.3) Par.?
somo vai pavamānaḥ / (22.4) Par.?
tad u saumyād ājyabhāgān nayanti / (22.5) Par.?
juṣāṇo agniḥ pavamāna ājyasya vetv iti yajati // (22.6) Par.?
atha yady agnaya indumate dhriyerann agnaya indumate 'nubrūhīti brūyāt / (23.1) Par.?
so 'nvāhehy ū ṣu bravāṇi te 'gna itthetarā gira ebhir vardhasa indubhir iti / (23.2) Par.?
tathā hāgneyo bhavati / (23.3) Par.?
somo vā induḥ / (23.4) Par.?
tad u saumyād ājyabhāgān nayanti / (23.5) Par.?
juṣāṇo agnir indumān ājyasya vetv iti yajati / (23.6) Par.?
evam u sarvam āgneyaṃ karoti // (23.7) Par.?
athāhāgnaye 'nubrūhīti haviṣaḥ / (24.1) Par.?
agniṃ yajāgnaye sviṣṭakṛte 'nubrūhy agniṃ sviṣṭakṛtaṃ yajeti / (24.2) Par.?
atha yad devān yajety agnīn yajety evaitad āha // (24.3) Par.?
sa yajaty agner vasuvane vasudheyasya vetu vaukag agnā u vasuvane vasudheyasya vetu vaukag devo agniḥ sviṣṭakṛd iti / (25.1) Par.?
svayam āgneyas tṛtīyaḥ / (25.2) Par.?
evam v āgneyān anuyājān karoti // (25.3) Par.?
tā vā etāḥ ṣaḍ vibhaktīr yajati catasraḥ prayājeṣu dve anuyājeṣu / (26.1) Par.?
ṣaḍ vā ṛtavaḥ / (26.2) Par.?
ṛtūn prāviśat / (26.3) Par.?
ṛtubhya evainam etan nirmimīte // (26.4) Par.?
dvādaśa vā trayodaśa vākṣarāṇi bhavanti / (27.1) Par.?
dvādaśa vā vai trayodaśa vā saṃvatsarasya māsāḥ / (27.2) Par.?
saṃvatsaram ṛtūn prāviśat / (27.3) Par.?
ṛtubhya evainam etat saṃvatsarān nirmimīte / (27.4) Par.?
na dve cana sahājāmitāyai / (27.5) Par.?
jāmi ha kuryād yad dve cit saha syātām / (27.6) Par.?
vyantu vetv ity eva prayājānāṃ rūpaṃ vasuvane vasudheyasyety anuyājānām // (27.7) Par.?
tasya hiraṇyaṃ dakṣiṇā / (28.1) Par.?
āgneyo vā eṣa yajño bhavati / (28.2) Par.?
agne reto hiraṇyam / (28.3) Par.?
tasmāddhiraṇyaṃ dakṣiṇā / (28.4) Par.?
anaḍvān vā / (28.5) Par.?
sa hi vahenāgneyaḥ / (28.6) Par.?
agnidagdham iva hyasya vahaṃ bhavati / (28.7) Par.?
devānāṃ havyavāhano 'gnir iti vahati vā eṣa manuṣyebhyaḥ / (28.8) Par.?
tasmād anaḍvān dakṣiṇā // (28.9) Par.?
Duration=0.36626887321472 secs.