Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 16540
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūryo ha vā agnihotram / (1.1) Par.?
tad yad etasyā agra āhuter udait tasmāt sūryo 'gnihotram // (1.2) Par.?
sa yat sāyam astamite juhoti ya idaṃ tasminn iha sati juhavānīti / (2.1) Par.?
atha yat prātar anudite juhoti ya idaṃ tasminn iha sati juhavānīti / (2.2) Par.?
tasmād vai sūryo 'gnihotram ity āhuḥ // (2.3) Par.?
atha yad astam eti tad agnāv eva yonau garbho bhūtvā praviśati / (3.1) Par.?
taṃ garbhaṃ bhavantam imāḥ sarvāḥ prajā anu garbhā bhavanti / (3.2) Par.?
īlitā hi śere saṃjānānāḥ / (3.3) Par.?
atha yad rātris tira evaitat karoti tira iva hi garbhāḥ // (3.4) Par.?
sa yat sāyam astam ite juhoti garbham evaitat santam abhijuhoti garbhaṃ santam abhikaroti / (4.1) Par.?
sa yad garbhaṃ santam abhijuhoti tasmād ime garbhā anaśnanto jīvanti // (4.2) Par.?
atha yat prātar anudite juhoti prajanayaty evainam / (5.1) Par.?
etat so 'yaṃ tejo bhūtvā vibhrājamāna udeti / (5.2) Par.?
śaśvaddha vai nodiyād yad asminn etām āhutiṃ na juhuyāt / (5.3) Par.?
tasmād vā etām āhutiṃ juhoti // (5.4) Par.?
sa yathāhis tvaco nirmucyetaivaṃ rātreḥ pāpmano nirmucyate / (6.1) Par.?
yathā ha vā ahis tvaco nirmucyetaivaṃ sarvasmāt pāpmano nirmucyate ya evaṃ vidvān agnihotraṃ juhoti / (6.2) Par.?
tad etasyaivānu prajātim imāḥ sarvāḥ prajā anu prajāyante / (6.3) Par.?
vi hi sṛjyante yathārtham // (6.4) Par.?
sa yaḥ purādityasyāstamayād āhavanīyam uddharaty ete vai viśve devā raśmayaḥ / (7.1) Par.?
atha yat param bhāḥ prajāpatir vā sa indro vā / (7.2) Par.?
etad u ha vai viśve devā agnihotraṃ juhvato gṛhān āgacchanti / (7.3) Par.?
sa yasyānuddhṛtam āgacchanti tasmād devā apaprayanti / (7.4) Par.?
tad vā asmai tad vyṛdhyate yasmād devā apaprayanti tasyānu vyṛddhiṃ yaś ca veda yaś ca nānuddhṛtam abhyastam agād ity āhuḥ // (7.5) Par.?
atha yaḥ purādityasyāstamayād āhavanīyam uddharati yathā śreyasy āgamiṣyaty āvasathenopakᄆptenopāsītaivaṃ tat / (8.1) Par.?
sa yasyoddhṛtam āgacchanti tasyāhavanīyam praviśanti tasyāhavanīye niviśante // (8.2) Par.?
sa yat sāyam astamite juhoty agnāv evaibhya etat praviṣṭebhyo juhoti / (9.1) Par.?
atha yat prātar anudite juhoty apretebhya evaibhya etaj juhoti / (9.2) Par.?
tasmād uditahomināṃ vicchinnam agnihotram manyāmaha iti ha smāhāsuriḥ / (9.3) Par.?
yathā śūnyam āvasatham āhared evaṃ tad iti // (9.4) Par.?
dvayaṃ vā idaṃ jīvanaṃ mūli caivāmūlaṃ ca / (10.1) Par.?
tad ubhayaṃ devānāṃ san manuṣyā upajīvanti / (10.2) Par.?
paśavo 'mūlā oṣadhayo mūlinyaḥ / (10.3) Par.?
te paśavo 'mūlā oṣadhīr mūlinīr jagdhvāpaḥ pītvā tata eṣa rasaḥ sambhavati // (10.4) Par.?
sa yat sāyam astamite juhoty asya rasasya jīvanasya devebhyo juhavāni yad eṣām idaṃ / (11.1) Par.?
sad upajīvāma iti / (11.2) Par.?
sa yat tato rātryāśnāti hutocchiṣṭam eva tan niravattabaly aśnāti / (11.3) Par.?
hutocchiṣṭasya hy evāgnihotraṃ juhvad aśitā // (11.4) Par.?
atha yat prātar anudite juhoty asya rasasya jīvanasya devebhyo juhavāni yad eṣām idaṃ sad upajīvāma iti / (12.1) Par.?
sa yat tato 'hnāśnāti hutocchiṣṭam eva tan niravattabaly aśnāti / (12.2) Par.?
hutocchiṣṭasya hy evāgnihotraṃ juhvad aśitā // (12.3) Par.?
tad āhuḥ sam evānye yajñās tiṣṭhante / (13.1) Par.?
agnihotram eva na saṃtiṣṭhate / (13.2) Par.?
api dvādaśasaṃvatsaram antavad eva / (13.3) Par.?
athaitad evānantam / (13.4) Par.?
sāyaṃ hi hutvā veda prātar hoṣyāmīti / (13.5) Par.?
prātar hutvā veda punaḥ sāyaṃ hoṣyāmīti / (13.6) Par.?
tad etad anupasthitam agnihotram / (13.7) Par.?
tasyānupasthitim anv anupasthitā imāḥ prajāḥ prajāyante / (13.8) Par.?
anupasthito ha vai śriyā prajayā prajāyate ya evam etad anupasthitam agnihotraṃ veda // (13.9) Par.?
tad dugdhvādhiśrayati śṛtam asad iti / (14.1) Par.?
tad āhur yarhy udantaṃ tarhi juhuyād iti / (14.2) Par.?
tad vai nodantaṃ kuryāt / (14.3) Par.?
upa ha dahed yad udantaṃ kuryāt / (14.4) Par.?
aprajajñi vai reta upadagdham / (14.5) Par.?
tasmān nodantaṃ kuryāt // (14.6) Par.?
adhiśrityaiva juhuyāt / (15.1) Par.?
yan nv evaitad agne retas tena nv eva śṛtam / (15.2) Par.?
yad v enad agnāv adhiśrayanti teno eva śṛtam / (15.3) Par.?
tasmād adhiśrityaiva juhuyāt // (15.4) Par.?
tad avajyotayati śṛtaṃ vedānīti / (16.1) Par.?
athāpaḥ pratyānayati śāntyai nv eva rasasyo caiva sarvatvāya / (16.2) Par.?
idaṃ hi yadā varṣaty athauṣadhayo jāyanta / (16.3) Par.?
oṣadhīr jagdhvāpaḥ pītvā tata eṣa rasaḥ sambhavati / (16.4) Par.?
tasmād u rasasyo caiva sarvatvāya / (16.5) Par.?
tasmād yady enaṃ kṣīraṃ kevalam pāne 'bhyābhaved udastokam āścotayitavai brūyācchāntyai nv eva rasasyo caiva sarvatvāya // (16.6) Par.?
atha catur unnayati / (17.1) Par.?
caturdhāvihitaṃ hīdam payaḥ / (17.2) Par.?
atha samidham ādāyodādravati samiddhahomāyaiva / (17.3) Par.?
so 'nupasādya pūrvām āhutiṃ juhoti / (17.4) Par.?
sa yad upasādayed yathā yasmā aśanam āhariśyant syāt tad antarā nidadhyād evaṃ tat / (17.5) Par.?
atha yad anupasādya yathā yasmā aśanam āharet tasmā āhṛtyaivopanidadhyād evaṃ tat / (17.6) Par.?
upasādyottarāṃ nānāvīrye evaine etat karoti / (17.7) Par.?
manaś ca ha vai vāk caite āhutī / (17.8) Par.?
tan manaś caivaitad vācaṃ ca vyāvartayati / (17.9) Par.?
tasmād idam manaś ca vāk ca samānam eva san nāneva // (17.10) Par.?
sa vai dvir agnau juhoti dvir upamārṣṭi dviḥ prāśnāti catur unnayati / (18.1) Par.?
tad daśa / (18.2) Par.?
daśākṣarā vai virāṭ / (18.3) Par.?
virāḍ vai yajñaḥ / (18.4) Par.?
tad virājam evaitad yajñam abhisampādayati // (18.5) Par.?
sa yad agnau juhoti tad deveṣu juhoti / (19.1) Par.?
tasmād devāḥ santi / (19.2) Par.?
atha yad upamārṣṭi tat pitṛṣu cauṣadhīṣu ca juhoti / (19.3) Par.?
tasmāt pitaraś cauṣadhayaś ca santi / (19.4) Par.?
atha yaddhutvā prāśnāti tan manuṣyeṣu juhoti / (19.5) Par.?
tasmān manuṣyāḥ santi // (19.6) Par.?
yā vai prajā yajñe 'nanvābhaktāḥ parābhūtā vai tāḥ / (20.1) Par.?
evam evaitad yā imāḥ prajā aparābhūtās tā yajñamukha ābhajati / (20.2) Par.?
teno ha paśavo 'nvābhaktā yan manuṣyān anu paśavaḥ // (20.3) Par.?
tad u hovāca yājñavalkyo na vai yajña iva mantavai pākayajña iva vā iti / (21.1) Par.?
idaṃ hi yad anyasmin yajñe srucy avadyati sarvaṃ tad agnau juhoti / (21.2) Par.?
athaitad agnau hutvotsṛpyācāmati nirleḍhi / (21.3) Par.?
tad asya pākayajñasyeveti / (21.4) Par.?
tad asya tat paśavyaṃ rūpam / (21.5) Par.?
paśavyo hi pākayajñaḥ // (21.6) Par.?
saiṣaikāhutir evāgre yām evāmūṃ prajāpatir ajuhot / (22.1) Par.?
atha yad eta etat paścevādhriyantāgnir yo 'yam pavate sūryas tasmād eṣā dvitīyāhutir hūyate // (22.2) Par.?
sā yā pūrvāhutiḥ sāgnihotrasya devatā / (23.1) Par.?
tasmāt tasyai juhoti / (23.2) Par.?
atha yottarā sviṣṭakṛdbhājanam eva sā / (23.3) Par.?
tasmāt tām uttarārdhe juhoti / (23.4) Par.?
eṣā hi dik sviṣṭakṛtaḥ / (23.5) Par.?
tan mithunāyaivaiṣā dvitīyāhutir hūyate / (23.6) Par.?
dvandvaṃ hi mithunaṃ prajananam // (23.7) Par.?
tad dvayam evaite āhutī bhūtaṃ caiva bhaviṣyac ca jātaṃ ca janiṣyamāṇaṃ cāgataṃ cāśā cādya ca śvaś ca / (24.1) Par.?
tad dvayam evānu // (24.2) Par.?
ātmaiva bhūtam / (25.1) Par.?
addhā hi tad yad bhūtam addho tad yad ātmā / (25.2) Par.?
prajaiva bhaviṣyat / (25.3) Par.?
anaddhā hi tad yad bhaviṣyad anaddho tad yat prajā // (25.4) Par.?
ātmaiva jātam / (26.1) Par.?
addhā hi tad yaj jātam addho tad yad ātmā / (26.2) Par.?
prajaiva janiṣyamāṇam / (26.3) Par.?
anaddhā hi tad yaj janiṣyamāṇam anaddho tad yat prajā // (26.4) Par.?
ātmaivāgatam / (27.1) Par.?
addhā hi tad yad āgatam addho tad yad ātmā / (27.2) Par.?
prajaivāśā / (27.3) Par.?
anaddhā hi tad yad āśānaddho tad yat prajā // (27.4) Par.?
ātmaivādya / (28.1) Par.?
addhā hi tad yad adyāddho tad yad ātmā / (28.2) Par.?
prajaiva śvaḥ / (28.3) Par.?
anaddhā hi tad yacchvo 'naddho tad yat prajā // (28.4) Par.?
sā yā pūrvāhutiḥ sātmānam abhi hūyate / (29.1) Par.?
tām mantreṇa juhoti / (29.2) Par.?
addhā hi tad yan mantro 'ddho tad yad ātmā / (29.3) Par.?
atha yottarā sā prajām abhi hūyate / (29.4) Par.?
tāṃ tūṣṇīṃ juhoti / (29.5) Par.?
anaddhā hi tad yat tūṣṇīm anaddho tad yat prajā // (29.6) Par.?
sa juhoty agnir jyotir jyotir agniḥ svāheti / (30.1) Par.?
atha prātaḥ sūryo jyotir jyotiḥ sūryaḥ svāheti / (30.2) Par.?
tat satyenaiva hūyate / (30.3) Par.?
yadā hy eva sūryo 'stam ety athāgnir jyotiḥ / (30.4) Par.?
yadā sūrya udety atha sūryo jyotiḥ / (30.5) Par.?
yad vai satyena hūyate tad devān gacchati // (30.6) Par.?
tad u haitad evāruṇaye brahmavarcasakāmāya takṣānūvācāgnir varco jyotir varcaḥ sūryo varco jyotir varca iti / (31.1) Par.?
brahmavarcasī haiva bhavati ya evaṃ vidvān agnihotraṃ juhoti // (31.2) Par.?
tad v asty eva prajananasyeva rūpam / (32.1) Par.?
agnir jyotir jyotir agniḥ svāheti tad ubhayato jyotī reto devatayā parigṛhṇāti / (32.2) Par.?
ubhayataḥ parigṛhītaṃ vai retaḥ prajāyate / (32.3) Par.?
tad ubhayata evaitat parigṛhya prajanayati // (32.4) Par.?
atha prātaḥ sūryo jyotir jyotiḥ sūryaḥ svāheti tad ubhayato jyotī reto devatayā parigṛhṇāti / (33.1) Par.?
ubhayataḥ parigṛhītaṃ vai retaḥ prajāyate / (33.2) Par.?
tad ubhayata evaitat parigṛhya prajanayati / (33.3) Par.?
tat prajananasya rūpam // (33.4) Par.?
tad u hovāca jīvalaś cailakir garbham evāruṇiḥ karoti na prajanayatīti / (34.1) Par.?
sa etenaiva sāyaṃ juhuyāt // (34.2) Par.?
atha prātaḥ jyotiḥ sūryaḥ sūryo jyotiḥ svāheti tad bahirdhā jyotī reto devatayā karoti / (35.1) Par.?
bahirdhā vai retaḥ prajātam bhavati / (35.2) Par.?
tad enat prajanayati // (35.3) Par.?
tad āhur agnāv evaitat sāyaṃ sūryaṃ juhoti sūrye prātar agnim iti / (36.1) Par.?
tad vai tad uditahominām eva / (36.2) Par.?
yadā hy eva sūryo 'stam ety athāgnir jyotiḥ / (36.3) Par.?
yadā sūrya udety atha sūryo jyotiḥ / (36.4) Par.?
nāsya sā paricakṣā / (36.5) Par.?
iyam eva paricakṣā yat tasyai nāddhā devatāyai hūyate yāgnihotrasya devatā / (36.6) Par.?
agnir jyotir jyotir agniḥ svāheti tatra nāgnaye svāheti / (36.7) Par.?
atha prātaḥ sūryo jyotir jyotiḥ sūryaḥ svāheti tatra na sūryāya svāheti // (36.8) Par.?
anenaiva juhuyāt sajūr devena savitreti / (37.1) Par.?
tat savitṛmat prasavāya / (37.2) Par.?
sajū rātryendravatyeti / (37.3) Par.?
tad rātryā mithunaṃ karoti sendraṃ karoti / (37.4) Par.?
indro hi yajñasya devatā / (37.5) Par.?
juṣāṇo agnir vetu svāheti / (37.6) Par.?
tad agnaye pratyakṣaṃ juhoti // (37.7) Par.?
atha prātaḥ sajūr devena savitreti / (38.1) Par.?
tat savitṛmat prasavāya / (38.2) Par.?
sajūr uṣasendravatyety ahneti vā / (38.3) Par.?
tad ahnāṃ voṣasāṃ vā mithunaṃ karoti sendraṃ karoti / (38.4) Par.?
indro hi yajñasya devatā / (38.5) Par.?
juṣāṇaḥ sūryo vetu svāheti / (38.6) Par.?
tat sūryāya pratyakṣaṃ juhoti / (38.7) Par.?
tasmād evam eva juhuyāt // (38.8) Par.?
te hocuḥ ko na idaṃ hoṣyatīti / (39.1) Par.?
brāhmaṇa eveti / (39.2) Par.?
brāhmaṇedaṃ no juhudhīti / (39.3) Par.?
kim me tato bhaviṣyatīti / (39.4) Par.?
agnihotrocchiṣṭam eveti / (39.5) Par.?
sa yat sruci pariśinaṣṭi tad agnihotrocchiṣṭam / (39.6) Par.?
atha yat sthālyāṃ yathā parīṇaho nirvaped evaṃ tat / (39.7) Par.?
tasmāt tad ya eva kaśca pibet tad vai nābrāhmaṇaḥ pibet / (39.8) Par.?
agnau hy adhiśrayanti / (39.9) Par.?
tasmān nābrāhmaṇaḥ pibet // (39.10) Par.?
Duration=0.25409603118896 secs.