Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 12219
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mahāhaviṣā ha vai devā vṛtraṃ jaghnuḥ / (1.1) Par.?
teno eva vyajayanta yeyameṣāṃ vijitistāmatha yānevaiṣāṃ tasmint saṃgrāma iṣava ārchaṃstānetaireva śalpānniraharanta tānvyavṛhanta yattryambakairayajanta // (1.2) Par.?
atha yadeṣa etairyajate / (2.1) Par.?
tannāha nvevaitasya tathā kaṃ caneṣurṛchatīti devā akurvanniti tvevaiṣa etat karoti yāśca tvevāsya prajā jātā yāścājātāstā ubhayī rudriyāt pramuñcati tā asyānamīvā akilbiṣāḥ prajāḥ prajāyante tasmād vā eṣa etairyajate // (2.2) Par.?
te vai raudrā bhavanti / (3.1) Par.?
rudrasya hīṣustasmādraudrā bhavantyekakapālā bhavantyekadevatyā asanniti tasmādekakapālā bhavanti // (3.2) Par.?
te vai pratipuruṣam / (4.1) Par.?
yāvanto gṛhyāḥ syustāvanta ekenātiriktā bhavanti tatpratipuruṣamevaitadekaikena yā asya prajā jātāstā rudriyātpramuñcatyekenātiriktā bhavanti tadyā evāsya prajā ajātāstā rudriyātpramuñcati tasmād ekenātiriktā bhavanti // (4.2) Par.?
sa jaghanena gārhapatyam / (5.1) Par.?
yajñopavītī bhūtvodaṅṅāsīna etāngṛhṇāti sa tata evopotthāyodaṅtiṣṭhannavahantyudīcyau dṛṣadupale upadadhātyuttarārdhe gārhapatyasya kapālānyupadadhāti tadyadeva tāmuttarāṃ diśaṃ sacanta eṣāhyetasya devasya diktasmādetāmuttarāṃ diśaṃ sacante // (5.2) Par.?
te vā aktāḥ syuḥ / (6.1) Par.?
aktaṃ hi havista u vā anaktā eva syurabhimānuko ha rudraḥ paśūntsyādyadañjyāttasmād anaktā eva syuḥ // (6.2) Par.?
tāntsārdham pātryāṃ samudvāsya / (7.1) Par.?
anvāhāryapacanādulmukamādāyodaṅ paretya juhotyeṣā hyetasya devasya dikpathi juhoti pathā hi sa devaścarati catuṣpathe juhotyetaddha vā asya jāṃdhitam prajñātamavasānaṃ yaccatuṣpathaṃ tasmaaccatuṣpathe juhoti // (7.2) Par.?
palāśasya palāśena madhyamena juhoti / (8.1) Par.?
brahma vai palāśasya palāśam brahmaṇaivaitajjuhoti sa sarveṣām evāvadyatyekasyaiva nāvadyati ya eṣo 'tirikto bhavati // (8.2) Par.?
sa juhoti / (9.1) Par.?
eṣa te rudra bhāgaḥ saha svasrāmbikayā taṃ juṣasva svāhetyambikā ha vai nāmāsya svasā tayāsyaiṣa saha bhāgastadyadasyaiṣa striyā saha bhāgastasmāttryambakā nāma tadyā asya prajā jātāstā rudriyātpramuñcati // (9.2) Par.?
atha ya eṣa eko 'tirikto bhavati / (10.1) Par.?
tamākhūtkara upakiratyeṣa te rudra bhāga ākhuste paśuriti tadasmā ākhum eva paśūnāmanudiśati teno itarānpaśūnna hinasti tadyadupakirati tira iva vai garbhāstira ivaitadyadupakīrṇaṃ tasmād vā upakirati tadyā evāsya prajā ajātāstā rudriyātpramuñcati // (10.2) Par.?
atha punaretya japanti / (11.1) Par.?
ava rudramadīmahyava devaṃ tryambakam yathā no vasyasaskaradyathā naḥ śreyasaskaradyathā no vyavasāyayāt bheṣajamasi bheṣajaṃ gave 'śvāya puruṣāya bheṣajaṃ sukham meṣāya meṣyā ityāśīrevaiṣaitasya karmaṇaḥ // (11.2) Par.?
athāpasalavi triḥ pariyanti / (12.1) Par.?
savyānūrūnupāghnānāstryambakaṃ yajāmahe sugandhim puṣṭivardhanam urvārukamiva bandhanānmṛtyormukṣīya māmṛtādityāśīrevaiṣaitasya karmaṇa āśiṣamevaitadāśāsate tadu hyeva śamiva yo mṛtyormucyātai nāmṛtāttasmādāha mṛtyormukṣīya māmṛtāditi // (12.2) Par.?
tadu hyāpi kumāyaḥ parītyuḥ / (13.1) Par.?
bhagasya bhajāmahā iti yā ha vai sā rudrasya svasāmbikā nāma sā ha vai bhagasyeṣṭe tasmādu hāpi kumārya parīyurbhagasya bhajāmahā iti // (13.2) Par.?
tāsāmutāsām mantro 'sti / (14.1) Par.?
tryambakaṃ yajāmahe sugandhim pativedanam urvārukamiva bandhanādito mukṣīya māmuta iti sā yadita ityāha jñātibhyastadāha māmuta iti patibhyastadāha patayo hyeva striyai pratiṣṭhā tasmādāha māmuta iti // (14.2) Par.?
atha punaḥ prasalavi triḥ pariyanti / (15.1) Par.?
dakṣiṇānūrūnupāghnānā etenaiva mantreṇa tadyatpunaḥ prasalavi triḥ pariyanti prasalavi na idaṃ karmānusaṃtiṣṭhātā iti tasmātpunaḥ prasalavi triḥ pariyanti // (15.2) Par.?
athaitān yajamāno 'ñjalau samopya / (16.1) Par.?
ūrdhvān udasyati yathā gaurnodāpnuyāt tadātmabhya evaitacchalyān nirmimate tān vilipsanta upaspṛśanti bheṣajamevaitatkurvate tasmād vilipsanta upaspṛśanti // (16.2) Par.?
tāndvayormūtakayorupanahya / (17.1) Par.?
veṇuyaṣṭyāṃ vā kupe vobhayata ābadhyodaṅ paretya yadi vṛkṣaṃ vā sthāṇuṃ vā veṇuṃ vā valmīkaṃ vā vindet tasminnāsajaty etat te rudrāvasaṃ tena paro mūjavato 'tīhītyavasena vā adhvānaṃ yanti tad enaṃ sāvasam evānvavārjati yatra yatrāsya caraṇaṃ tadanvatra ha vā asya paro mūjavadbhyaścaraṇaṃ tasmād āha paro mūjavato 'tīhīty avatatadhanvā pinākāvasa ity ahiṃsannaḥ śivo 'tīhīty evaitad āha kṛttivāsā iti niṣṭhāpayaty evainam etat svapannu hi na kaṃcana hinasti tasmādāha kṛttivāsā iti // (17.2) Par.?
atha dakṣiṇānbāhūn anvāvartante / (18.1) Par.?
te pratīkṣam punarāyanti punaretyāpa upaspṛśanti rudriyeṇeva vā etad acāriṣuḥ śāntir āpas tad adbhiḥ śāntyā śamayante // (18.2) Par.?
atha keśaśmaśrūptvā / (19.1) Par.?
samārohyāgnā udavasāyeva hyetena yajate na hi tadavakalpate yaduttaravedāvagnihotraṃ juhuyāt tasmādudavasyati gṛhānitvā nirmathyāgnī paurṇamāsena yajata utsannayajña iva vā eṣa yaccāturmāsyānyathaiṣa kᄆptaḥ pratiṣṭhito yajño yatpaurṇamāsaṃ tat kᄆptenaivaitad yajñenāntataḥ pratitiṣṭhati tasmād udavasyati // (19.2) Par.?
Duration=0.065449953079224 secs.