Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 974
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tasyāsya śaṃkarātmanaḥ prakāśānandaghanasya svasvabhāvasya na kutraciddeśe kāla ākāre vā nirodhaḥ prasaravyāghāto 'sti anāvṛtarūpatvād asthagitasvabhāvatvāt // (1) Par.?
ayaṃ bhāvaḥ iha yatkiṃcitprāṇapuryaṣṭakasukhanīlādikaṃ citprakāśasyāvarakaṃ saṃbhāvyate tadyadi na prakāśate na kiṃcit prakāśamānaṃ tu prakāśātmakaśaṃkarasvarūpameveti kiṃ kasya nirodhakaṃ ko vā nirodhārthaḥ // (2) Par.?
etadeva tasyetyetadviśeṣaṇena yatretyādinopapādayati // (3) Par.?
yatra yasmiṃścid rūpe svātmani idaṃ mātṛmānameyātmakaṃ sarvaṃ jagatkāryaṃ sthitaṃ yatprakāśena prakāśamānaṃ satsthitiṃ labhate tasya kathaṃ tena nirodhaḥ śakyas tannirodhe hi nirodhakābhimatameva na cakāsyādity āśayaśeṣaḥ // (4) Par.?
yathoktam / (5.1) Par.?
tadātmanaiva tasya syātkathaṃ prāṇena yantraṇā // (5.2) Par.?
ityajaḍapramātṛsiddhau // (6) Par.?
nanūtpannasya sthityātmā prakāśe bhavati utpattireva tv asya kuta ityāha yasmāc ca nirgatamiti // (7) Par.?
smṛtisvapnasaṃkalpayoginirmāṇadṛṣṭayā citaḥ svānubhavasiddhaṃ jagatkāraṇatvam ujjhitvā apramāṇakam anupapannaṃ ca pradhānaparamāṇvādīnāṃ na tatkalpayituṃ yujyate // (8) Par.?
kāryapadena cedameva dhvanitaṃ kartuḥ kriyayā niṣpādyaṃ hi kāryamucyate na tu jaḍakāraṇānantarabhāvi jaḍasya kāraṇatvānupapatteḥ īśvarapratyabhijñoktanītyā // (9) Par.?
bhaviṣyati caitat // (10.1) Par.?
avasthāyugalaṃ cātra kāryakartṛtvaśabditam // (11) Par.?
ityatra / (12.1) Par.?
sarvaśabdenopādānādinairapekṣyaṃ karturdhvanitam // (12.2) Par.?
na ca kāryaṃ ghaṭādi kartuḥ kumbhakārādeḥ kadācitsvarūpaṃ tirodadhad dṛṣṭam // (13) Par.?
nanu nirgatir avasthitasya bhavati tatkimetat kvacid ādāv eva sthitaṃ nānyatra sthitamapitu tatraiva cidātmanītyāha yatra sthitamiti // (14) Par.?
āvṛttyā caitadyojyam // (15) Par.?
ayamarthaḥ yadi cidātmani jagadahaṃprakāśābhedena na bhavet tat katham upādānādinirapekṣaṃ tata udiyāt // (16) Par.?
yatastu yathā nyagrodhabījasthaḥ śaktirūpo mahādrumaḥ / (17.1) Par.?
tathā hṛdayabījasthaṃ jagad etac carācaram // (17.2) Par.?
ityāmnāyasthityā // (18) Par.?
svāminaścātmasaṃsthasya // (19) Par.?
iti pūrvoktayuktyā ca tatraitad abhedena sphuratsthitaṃ tato 'yaṃ cidātmā bhagavān nijarasāśyānatārūpaṃ jagad unmajjayatīti yujyate // (20) Par.?
evaṃ ca yatra sthitameva sad yasmān nirgatamityatra yojanā jātā // (21) Par.?
ca evārthe bhinnakramaḥ // (22) Par.?
nanu yadi tasmāt prakāśavapuṣa idaṃ jagan niryātaṃ tan na pratheta na hi prathābāhyaṃ ca prathate ceti yuktam ityāśaṅkya yasmān nirgatamapi sadyatra sthitam ity āvṛttyā saṃgamanīyam // (23) Par.?
co 'pyarthe bhinnakramaḥ // (24) Par.?
etaduktaṃ bhavati na prasevakādivākṣoṭādi tat tasmān nirgatamapi tu sa eva bhagavān svasvātantryād anatiriktām apyatiriktāmiva jagadrūpatāṃ svabhittau darpaṇanagaravat prakāśayan sthitaḥ // (25) Par.?
nanu ca bhavatvevaṃ sargasthityavasthayor jagatāsyāniruddhatvaṃ saṃhārāvasthayā tv abhāvātmanā suṣuptadeśīyayā jagataḥ sambandhinyā kathaṃ naitat tirodhīyate nahi grāhyaṃ jagadvinā grāhakaścidātmā kaścidity āvṛttyaitad evottaraṃ yasmān nirgatamapi sadyatraiva sthitamutpannam api jagatsaṃhārāvasthāyāṃ tadaikātmyenaivāste na tv asyānyaḥ kaściducchedaḥ śūnyarūpastasya vakṣyamāṇayuktyā prakāśaṃ bhittibhūtaṃ vinānupapatterityarthaḥ // (26) Par.?
yathoktaṃ śrīsvacchandaśāstre / (27.1) Par.?
aśūnyaṃ śūnyamityuktaṃ śūnyaṃ cābhāva ucyate / (27.2) Par.?
devyabhāvaḥ sa vijñeyo yatra bhāvāḥ kṣayaṃ gatāḥ // (27.3) Par.?
iti // (28) Par.?
evaṃ sarvaṃ yasya kāryaṃ yatprakāśenaiva prakāśate saṃhṛtamapi ca sadyatprakāśaikātmyena tiṣṭhati na tasya deśakālākārādi kiṃcin nirodhakaṃ yujyate iti vyāpakaṃ nityaṃ viśvaśaktikhacitaṃ svaprakāśam ādisiddhaṃ caitattattvamiti nāsya siddhāv ajñātārthaprakāśarūpaṃ pramāṇavarākamupapadyata upayujyate sambhavati vā pratyutaitattattvasiddhyadhīnā pramāṇādiviśvavastusiddhiḥ // (29) Par.?
taduktamasmadgurubhis tantrāloke / (30.1) Par.?
pramāṇānyapi vastūnāṃ jīvitaṃ yāni tanvate / (30.2) Par.?
teṣāmapi paro jīvaḥ sa eva parameśvaraḥ // (30.3) Par.?
iti // (31) Par.?
yasmān nirgatamapīdaṃ jagadyatra sthitaṃ yatprakāśena prakāśamānaṃ tathābhūtamapi yatra sthitaṃ yatprakāśaikarūpaṃ yatprakāśa eva yasya siddhyai nyakṣeṇekṣyamāṇaṃ bhavati na tv anyaj jagan nāma kiṃcit // (32) Par.?
atra yatra sthitamityāvartya dvir yojyam // (33) Par.?
evaṃ ca svānubhavasiddhamevāsya tattvasya sṛṣṭisthitisaṃhāramelanāvabhāsino 'tidurghaṭakāriṇaḥ sarvadā sarvatrāniruddhatvam // (34) Par.?
yathoktaṃ śrīmadutpaladevācāryaiḥ / (35.1) Par.?
parameśvaratā jayatyapūrvā tava sarveśa yadīśitavyaśūnyā / (35.2) Par.?
aparāpi tathaiva te yayedaṃ jagadābhāti yathā tathā na bhāti // (35.3) Par.?
iti // (36) Par.?
atrahibhāsamānameva jagad bhāsanaikaśeṣībhūtatvād bhāsanātiriktaṃ na kiṃcidbhātītyarthaḥ // (37) Par.?
kiṃca yatra sthitam ityuktyopaśamapade yasmāc ca nirgatamiti prasarapade yato'sya na nirodhas tato nimīlanonmīlanasamādhidvaye'pi yoginā svasvabhāvasamāveśapareṇaiva bhavitavyam // (38) Par.?
yadvakṣyate / (39.1) Par.?
yadā kṣobhaḥ pralīyeta tadā syātparamaṃ padam // (39.2) Par.?
iti // (40) Par.?
tathā / (41.1) Par.?
tasmāc chabdārthacintāsu na sāvasthā na yā śivaḥ // (41.2) Par.?
ityapi ca // (42) Par.?
kutracidanātmavādini saugatādau pramātari kutracic ca bādhakābhimate pramāṇe sati na tasya nirodhaḥ pratiṣedho'sti yato yastasya pratiṣedhako yac ca tasya pratiṣedhakaṃ pramāṇaṃ tadyadi na siddham abhittikam etac citraṃ siddhiścāsya prakāśate iti tatsiddhyaiva bhagavān ādisiddhasvaprakāśamūrtir astīty etat pratiṣedhāyoditenāpy anakṣaramuktam // (43) Par.?
bhaviṣyati caitat / (44.1) Par.?
na tu yo 'ntarmukho bhāvaḥ // (44.2) Par.?
ityatrāntare // (45) Par.?
evaṃ cānena viśvottīrṇaṃ viśvamayaṃ viśvasargasaṃhārādikāri śāṃkaraṃ svasvabhāvātmakaṃ tattvam ityabhidadhatā sarveṣu pārameśvareṣu yadupāsyaṃ taditaḥ spandatattvān nādhikaṃ kevalametatsvātantryavaśenaiva tadupāsāvaicitryam ābhāsyate // (46) Par.?
vastutastu etadvīryasāram evāśeṣam // (47) Par.?
yadvakṣyati / (48.1) Par.?
tadākramya balaṃ mantrāḥ sarvajñabalaśālinaḥ // (48.2) Par.?
ityetadapi bhaṅgyā pratipāditam // (49) Par.?
evaṃ ca na kaścid uktacodyāvakāśaḥ // (50) Par.?
evametādṛśeṣu cintāratnaprāyeṣu śrīspandasūtreṣu yadanyaiḥ sarvair vivṛtikṛdbhir vyākhyāyi yac cāsmābhiḥ kiṃcid vyākriyate tatrāntaramamatsarā anavaliptāś ca svayameva vicinvantu sacetaso na tu tad asmābhir udghāṭya pratipadaṃ pradarśyate granthagauravāpatteḥ // (51) Par.?
nanu jāgarādidaśasv īdṛśaḥ svabhāvo nānubhūyate yadi cāyamuktayuktibhirna kenacit nirudhyate tat jāgarādyavasthā svayameva nirotsyate iti śaṅkāta uktamapyartham apratipadyamānaṃ pratibodhayann upadiśati // (52) Par.?
Duration=0.1174750328064 secs.