Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): ṣoḍaśin

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16347
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
indro ha vai ṣoḍaśī / (1.1) Par.?
taṃ nu sakṛd indram bhūtāny atyaricyanta / (1.2) Par.?
prajā vai bhūtāni / (1.3) Par.?
tā hainena sadṛgbhavam ivāsuḥ // (1.4) Par.?
indro ha vā īkṣāṃcakre kathaṃ nv aham idaṃ sarvam atitiṣṭheyam arvāg eva mad idaṃ sarvaṃ syād iti / (2.1) Par.?
sa etaṃ graham apaśyat / (2.2) Par.?
tam agṛhṇīta / (2.3) Par.?
sa idaṃ sarvam evātyatiṣṭhad arvāg evāsmād idaṃ sarvam abhavat / (2.4) Par.?
sarvaṃ ha vā idam atitiṣṭhaty arvāg evāsmād idaṃ sarvam bhavati yasyaivaṃ viduṣa etaṃ grahaṃ gṛhṇanti // (2.5) Par.?
tasmād etad ṛṣiṇābhyanūktaṃ na te mahitvam anubhūd adha dyaur yad anyayā sphigyā kṣām avasthā iti / (3.1) Par.?
na ha vā asyāsau dyaur anyatarāṃ cana sphigīm anubabhūva / (3.2) Par.?
tathedaṃ sarvam evātyatiṣṭhad arvāg evāsmād idaṃ sarvam abhavat / (3.3) Par.?
sarvaṃ ha vā idam atitiṣṭhaty arvāg evāsmād idaṃ sarvam bhavati yasyaivaṃ viduṣa etaṃ grahaṃ gṛhṇanti // (3.4) Par.?
taṃ vai harivatyarcā gṛhṇāti harivatīṣu stuvate harivatīr anuśaṃsati / (4.1) Par.?
vīryaṃ vai hara indro 'surāṇāṃ sapatnānāṃ samavṛṅkta / (4.2) Par.?
tatho evaiṣa etad vīryaṃ haraḥ sapatnānāṃ saṃvṛṅkte / (4.3) Par.?
tasmāddharivatyarcā gṛhṇāti harivatīṣu stuvate harivatīr anuśaṃsati // (4.4) Par.?
taṃ vā anuṣṭubhā gṛhṇāti / (5.1) Par.?
gāyatraṃ vai prātaḥsavanaṃ traiṣṭubham mādhyandinaṃ savanaṃ jāgataṃ tṛtīyasavanam / (5.2) Par.?
athātiriktānuṣṭup / (5.3) Par.?
aty evainam etad recayati / (5.4) Par.?
tasmād anuṣṭubhā gṛhṇāti // (5.5) Par.?
taṃ vai catuḥsraktinā pātreṇa gṛhṇāti / (6.1) Par.?
trayo vā ime lokāḥ / (6.2) Par.?
tad imān eva lokāṃs tisṛbhiḥ sraktibhir āpnoti / (6.3) Par.?
aty evainaṃ caturthyā sraktyā recayati / (6.4) Par.?
tasmāccatuḥsraktinā pātreṇa gṛhṇāti // (6.5) Par.?
taṃ vai prātaḥsavane gṛhṇīyāt / (7.1) Par.?
āgrayaṇaṃ gṛhītvā sa prātaḥsavane gṛhīta aitasmāt kālād upaśete / (7.2) Par.?
tad enaṃ sarvāṇi savanāny atirecayati // (7.3) Par.?
mādhyandine vainaṃ savane gṛhṇīyāt / (8.1) Par.?
āgrayaṇaṃ gṛhītvā so eṣā mīmāṃsaiva / (8.2) Par.?
prātaḥsavana evainaṃ gṛhṇīyāt / (8.3) Par.?
āgrayaṇaṃ gṛhītvā sa prātaḥsavane gṛhīta aitasmāt kālād upaśete // (8.4) Par.?
athāto gṛhṇāty evātiṣṭha vṛtrahan rathaṃ yuktā te brahmaṇā harī arvācīnaṃ su te mano grāvā kṛṇotu vagnunā upayāmagṛhīto 'sīndrāya tvā ṣoḍaśina eṣa te yonir indrāya tvā ṣoḍaśina iti // (9.1) Par.?
anayā vā yukṣvā hi keśinā harī vṛṣaṇā kakṣyaprā athā na indra somapā girām upaśrutiṃ cara upayāmagṛhīto 'sīndrāya tvā ṣoḍaśina eṣa te yonir indrāya tvā ṣoḍaśina iti // (10.1) Par.?
athetya stotram upākaroti somo 'tyarecy upāvartadhvam iti / (11.1) Par.?
aty evainam etad recayati / (11.2) Par.?
taṃ vai purāstamayād upākaroti / (11.3) Par.?
astamite 'nuśaṃsati / (11.4) Par.?
tad enenāhorātre saṃdadhāti / (11.5) Par.?
tasmāt purāstamayād upākaroty astamite 'nuśaṃsati // (11.6) Par.?
Duration=0.11137318611145 secs.