Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): twelve-day Soma rite, dvādaśāha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16357
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
eṣa vai prajāpatir ya eṣa yajñas tāyate yasmād imāḥ prajāḥ prajātāḥ / (1.1) Par.?
etam v evāpy etarhy anu prajāyante / (1.2) Par.?
sa āśvinaṃ grahaṃ gṛhītvāvakāśān avakāśayati // (1.3) Par.?
sa upāṃśum eva prathamam avakāśayati prāṇāya me varcodā varcase pavasveti / (2.1) Par.?
athopāṃśusavanaṃ vyānāya me varcodā varcase pavasveti / (2.2) Par.?
athāntaryāmam udānāya me varcodā varcase pavasveti / (2.3) Par.?
athaindravāyavaṃ vāce me varcodā varcase pavasveti / (2.4) Par.?
atha maitrāvaruṇaṃ kratūdakṣābhyām me varcodā varcase pavasveti / (2.5) Par.?
athāśvinaṃ śrotrāya me varcodā varcase pavasveti / (2.6) Par.?
atha śukrāmanthinau cakṣurbhyām me varcodasau varcase pavethām iti // (2.7) Par.?
athāgrayaṇam ātmane me varcodā varcase pavasveti / (3.1) Par.?
athokthyam ojase me varcodā varcase pavasveti / (3.2) Par.?
atha dhruvam āyuṣe me varcodā varcase pavasveti / (3.3) Par.?
athāmbhṛṇau viśvābhyo me prajābhyo varcodasau varcase pavethām iti / (3.4) Par.?
vaiśvadevau vā ambhṛṇau / (3.5) Par.?
ato hi devebhya unnayanty ato manuṣyebhyo 'taḥ pitṛbhyaḥ / (3.6) Par.?
tasmād vaiśvadevāv ambhṛṇau // (3.7) Par.?
atha droṇakalaśaṃ ko 'si katamo 'sīti / (4.1) Par.?
prajāpatir vai kaḥ / (4.2) Par.?
kasyāsi ko nāmāsīti / (4.3) Par.?
prajāpatir vai ko nāma / (4.4) Par.?
yasya te nāmāmanmahīti manute hy asya nāma / (4.5) Par.?
yaṃ tvā somenātītṛpāmeti tarpayati hy enaṃ somena / (4.6) Par.?
sa āśvinaṃ grahaṃ gṛhītvānvaṅgam āśiṣam āśāste suprajāḥ prajābhiḥ syām iti / (4.7) Par.?
tat prajām āśāste / (4.8) Par.?
suvīro vīrair iti tad vīrān āśāste / (4.9) Par.?
supoṣaḥ poṣair iti tat puṣṭim āśāste // (4.10) Par.?
tān vai na sarvam ivāvakāśayet / (5.1) Par.?
yo nv eva jñātas tam avakāśayed yo vāsya priyaḥ syād yo vānūcānaḥ / (5.2) Par.?
anūktenainān prāpnuyāt / (5.3) Par.?
sa āśvinaṃ grahaṃ gṛhītvā kṛtsnaṃ yajñaṃ janayati / (5.4) Par.?
taṃ kṛtsnaṃ yajñaṃ janayitvā tam ātman dhatte tam ātman kurute // (5.5) Par.?
Duration=0.06029486656189 secs.