Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3566
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto 'rśasāṃ nidānaṃ vyākhyāsyāmaḥ // (1.1) Par.?
yathovāca bhagavān dhanvantariḥ // (2.1) Par.?
6 Arten von arśas
ṣaḍarśāṃsi bhavanti vātapittakaphaśoṇitasannipātaiḥ sahajāni ceti // (3.1) Par.?
Entstehung
tatrānātmavatāṃ yathoktaiḥ prakopaṇair viruddhādhyaśanastrīprasaṅgotkaṭukāsanapṛṣṭhayānavegavidhāraṇādibhir viśeṣaiḥ prakupitā doṣā ekaśo dviśaḥ samastāḥ śoṇitasahitā vā yathoktaṃ prasṛtāḥ pradhānadhamanīranuprapadyādho gatvā gudamāgamya pradūṣya gudavalīrmāṃsaprarohāñjanayanti viśeṣato mandāgnes tathā tṛṇakāṣṭhopalaloṣṭavastrādibhiḥ śītodakasaṃsparśanādvā kandāḥ parivṛddhimāsādayanti tānyarśāṃsītyācakṣate // (4.1) Par.?
Definition guda
tatra sthūlāntrapratibaddham ardhapañcāṅgulaṃ gudamāhus tasmin valayastisro 'dhyardhāṅgulāntarasambhūtāḥ pravāhaṇī visarjanī saṃvaraṇī ceti caturaṅgulāyatāḥ sarvāstiryagekāṅgulocchritāḥ // (5.1) Par.?
śaṅkhāvartanibhāś cāpi uparyupari saṃsthitāḥ / (6.1) Par.?
gajatālunibhāś cāpi varṇataḥ saṃprakīrtitāḥ / (6.2) Par.?
romāntebhyo yavādhyardho gudauṣṭhaḥ parikīrtitaḥ // (6.3) Par.?
prathamā tu gudauṣṭhādaṅgulamātre // (7.1) Par.?
Prodrom
teṣāṃ tu bhaviṣyatāṃ pūrvarūpāṇi anne 'śraddhā kṛcchrāt paktiramlīkā paridāho viṣṭambhaḥ pipāsā sakthisadanamāṭopaḥ kārśyam udgārabāhulyam akṣṇoḥ śvayathur antrakūjanaṃ gudaparikartanamāśaṅkā pāṇḍurogagrahaṇīdoṣaśoṣāṇāṃ kāsaśvāsau balahānir bhramastandrā nidrendriyadaurbalyaṃ ca // (8.1) Par.?
symptome
jāteṣvetānyeva lakṣaṇāni pravyaktatarāṇi bhavanti // (9.1) Par.?
1. vātārśas
tatra mārutāt pariśuṣkāruṇavivarṇāni viṣamamadhyāni kadambapuṣpatuṇḍikerīnāḍīmukulasūcīmukhākṛtīni ca bhavanti tair upadrutaḥ saśūlaṃ saṃhatam upaveśyate kaṭīpṛṣṭhapārśvameḍhragudanābhipradeśeṣu cāsya vedanā bhavanti gulmāṣṭhīlāplīhodarāṇi cāsya tannimittānyeva bhavanti kṛṣṇatvaṅnakhanayanadaśanavadanamūtrapurīṣaś ca puruṣo bhavati // (10.1) Par.?
aus pitta
pittān nīlāgrāṇi tanūni visarpīṇi pītāvabhāsāni yakṛtprakāśāni śukajihvāsaṃsthānāni yavamadhyāni jalaukovaktrasadṛśāni praklinnāni ca bhavanti tair upadrutaḥ sadāhaṃ sarudhiram atisāryate jvaradāhapipāsāmūrchāś cāsyopadravā bhavanti pītatvaṅnakhanayanadaśanavadanamūtrapurīṣaś ca puruṣo bhavati // (11.1) Par.?
aus kapha
śleṣmajāni śvetāni mahāmūlāni sthirāṇi vṛttāni snigdhāni pāṇḍūni karīrapanasāsthigostanākārāṇi na bhidyante na sravanti kaṇḍūbahulāni ca bhavanti tair upadrutaḥ saśleṣmāṇam analpaṃ māṃsadhāvanaprakāśamatisāryate śophaśītajvarārocakāvipākaśirogauravāṇi cāsya tannimittānyeva bhavanti śuklatvaṅnakhanayanadaśanavadanamūtrapurīṣaś ca puruṣo bhavati // (12.1) Par.?
aus Blut
raktajāni nyagrodhaprarohavidrumakākaṇantikāphalasadṛśāni pittalakṣaṇāni ca yadāvagāḍhapurīṣapīḍitāni bhavanti tadātyarthaṃ duṣṭamanalpamasṛk sahasā visṛjanti tasya cātipravṛttau śoṇitātiyogopadravā bhavanti // (13.1) Par.?
saṃnipāta
sannipātajāni sarvadoṣalakṣaṇayuktāni // (14.1) Par.?
sahaja
sahajāni duṣṭaśoṇitaśukranimittāni teṣāṃ doṣata eva prasādhanaṃ kartavyaṃ viśeṣataścaitāni durdarśanāni paruṣāṇi pāṃsūni dāruṇānyantarmukhāni tair upadrutaḥ kṛśo 'lpabhuk sirāsaṃtatagātro 'lpaprajaḥ kṣīṇaretāḥ kṣāmasvaraḥ krodhano 'lpāgniprāṇaḥ paramalasaśca tathā ghrāṇaśiro'kṣināsāśravaṇarogī satatam antrakūjāṭopahṛdayopalepārocakaprabhṛtibhiḥ pīḍyate // (15.1) Par.?
bhavati cātra / (16.1) Par.?
bāhyamadhyavalisthānāṃ pratikuryādbhiṣagvaraḥ / (16.2) Par.?
antarvalisamutthānāṃ pratyākhyāyācaret kriyām // (16.3) Par.?
an versch. K￶rperteilen
prakupitāstu doṣā meḍhramabhiprapannā māṃsaśoṇite pradūṣya kaṇḍūṃ janayanti tataḥ kaṇḍūyanāt kṣataṃ samupajāyate tasmiṃśca kṣate duṣṭamāṃsajāḥ prarohāḥ picchilarudhirasrāviṇo jāyante kūrcakino 'bhyantaram upariṣṭādvā te tu śepho vināśayantyupaghnanti ca puṃstvaṃ yonimabhiprapannāḥ sukumārān durgandhān picchilarudhirasrāviṇaśchatrākārān karīrāñjanayanti te tu yonim upaghnantyārtavaṃ ca nābhimabhiprapannāḥ sukumārān durgandhān picchilān gaṇḍūpadamukhasadṛśān karīrāñjanayanti ta evordhvamāgatāḥ śrotrākṣighrāṇavadaneṣvarśāṃsyupanirvartayanti tatra karṇajeṣu bādhiryaṃ śūlaṃ pūtikarṇatā ca netrajeṣu vartmāvarodho vedanā srāvo darśananāśaśca ghrāṇajeṣu pratiśyāyo 'timātraṃ kṣavathuḥ kṛcchrocchvāsatā pūtinasyaṃ sānunāsikavākyatvaṃ śiroduḥkhaṃ ca vaktrajeṣu kaṇṭhauṣṭhatālūnāmanyatamasmiṃstair gadgadavākyatā rasājñānaṃ mukharogāś ca bhavanti // (17.1) Par.?
carmakīla
vyānastu prakupitaḥ śleṣmāṇaṃ parigṛhya bahiḥ sthirāṇi kīlavadarśāṃsi nirvartayati tāni carmakīlānyarśāṃsītyācakṣate // (18.1) Par.?
bhavanti cātra / (19.1) Par.?
teṣu kīleṣu nistodo mārutenopajāyate / (19.2) Par.?
śleṣmaṇā tu savarṇatvaṃ granthitvaṃ ca vinirdiśet // (19.3) Par.?
pittaśoṇitajaṃ raukṣyaṃ kṛṣṇatvaṃ ślakṣṇatā tathā / (20.1) Par.?
samudīrṇakharatvaṃ ca carmakīlasya lakṣaṇam // (20.2) Par.?
arśasāṃ lakṣaṇaṃ vyāsāduktaṃ sāmānyatastu yat / (21.1) Par.?
tatsarvaṃ prāgvinirdiṣṭātsādhayedbhiṣajāṃ varaḥ // (21.2) Par.?
saṃsarga
arśaḥsu dṛśyate rūpaṃ yadā doṣadvayasya tu / (22.1) Par.?
saṃsargaṃ taṃ vijānīyāt saṃsargaḥ sa ca ṣaḍvidhaḥ // (22.2) Par.?
Prognose
tridoṣāṇyalpaliṅgāni yāpyāni tu vinirdiśet / (23.1) Par.?
dvandvajāni dvitīyāyāṃ valau yānyāśritāni ca // (23.2) Par.?
kṛcchrasādhyāni tānyāhuḥ parisaṃvatsarāṇi ca / (24.1) Par.?
sannipātasamutthāni sahajāni tu varjayet // (24.2) Par.?
sarvāḥ syurvalayo yeṣāṃ durnāmabhir upadrutāḥ / (25.1) Par.?
taistu pratihato vāyurapānaḥ saṃnivartate // (25.2) Par.?
tato vyānena saṃgamya jyotirmṛdnāti dehinām // (26.1) Par.?
Duration=0.14717507362366 secs.