Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): gavām ayana, gavāmayana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16377
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
trayī vai vidyarco yajūṃṣi sāmāni / (1.1) Par.?
iyam evarcaḥ / (1.2) Par.?
asyāṃ hy arcati yo 'rcati / (1.3) Par.?
sa vāg evarcaḥ / (1.4) Par.?
vācā hy arcati yo 'rcati / (1.5) Par.?
so 'ntarikṣam eva yajūṃṣi dyauḥ sāmāni / (1.6) Par.?
saiṣā trayī vidyā saumye 'dhvare prayujyate // (1.7) Par.?
imam eva lokam ṛcā jayaty antarikṣaṃ yajuṣā divam eva sāmnā / (2.1) Par.?
tasmād yasyaikā vidyānūktā syād anv evāpītarayor nirmitaṃ vivakṣeta / (2.2) Par.?
imam eva lokam ṛcā jayaty antarikṣaṃ yajuṣā divam eva sāmnā // (2.3) Par.?
tad vā etat sahasram vācaḥ prajātam / (3.1) Par.?
dve indras tṛtīye tṛtīyaṃ viṣṇuḥ / (3.2) Par.?
ṛcaś ca sāmāni cendro yajūṃṣi viṣṇuḥ / (3.3) Par.?
tasmāt sadasy ṛksāmābhyāṃ kurvanti / (3.4) Par.?
aindraṃ hi sadaḥ // (3.5) Par.?
athaitaṃ viṣṇuṃ yajñam etair yajurbhiḥ pura ivaiva bibhrati / (4.1) Par.?
tasmāt puraścaraṇaṃ nāma // (4.2) Par.?
vāg evarcaś ca sāmāni ca / (5.1) Par.?
mana eva yajūṃṣi / (5.2) Par.?
sā yatreyaṃ vāg āsīt sarvam eva tatrākriyata sarvam prājñāyata / (5.3) Par.?
atha yatra mana āsīn naiva tatra kiṃ canākriyata na prājñāyata / (5.4) Par.?
no hi manasā dhyāyataḥ kaścanājānāti // (5.5) Par.?
te devā vācam abruvan prācī prehīdam prajñapayeti / (6.1) Par.?
sā hovāca kim me tataḥ syād iti / (6.2) Par.?
yat kiṃ cāvaṣaṭkṛtaṃ svāhākāreṇa yajñe hūyate tat ta iti / (6.3) Par.?
tasmād yat kiṃ cāvaṣaṭkṛtaṃ svāhākāreṇa yajñe hūyate tad vācaḥ / (6.4) Par.?
sā prācī prait / (6.5) Par.?
saitat prājñapayat / (6.6) Par.?
itīdaṃ kurutetīdaṃ kuruteti // (6.7) Par.?
tasmād u kurvanty evarcā havirdhāne / (7.1) Par.?
prātaranuvākam anvāha / (7.2) Par.?
sāmidhenīr anvāha / (7.3) Par.?
grāvṇo 'bhiṣṭauti / (7.4) Par.?
evaṃ hi sayujāvabhavatām // (7.5) Par.?
tasmād u kurvanty eva sadasi yajuṣā / (8.1) Par.?
audumbarīm ucchrayanti / (8.2) Par.?
sadaḥ saṃminvanti / (8.3) Par.?
dhiṣṇyān upakiranti / (8.4) Par.?
evaṃ hi sayujāvabhavatām // (8.5) Par.?
tad vā etat sadaḥ pariśrayanty etasmai mithunāya tira ivedam mithunaṃ caryātā iti / (9.1) Par.?
vyṛddhaṃ vā etan mithunaṃ yad anyaḥ paśyati / (9.2) Par.?
tasmād yady api jāyāpatī mithunaṃ carantau paśyanti vy eva dravataḥ / (9.3) Par.?
āga eva kurvāte / (9.4) Par.?
tasmād advāreṇa sadaḥ prekṣamāṇam brūyān mā prekṣathā iti / (9.5) Par.?
yathā ha mithunaṃ caryamāṇam paśyed evaṃ tatkāmaṃ dvāreṇa / (9.6) Par.?
devakṛtaṃ hi dvāram // (9.7) Par.?
evam evaitaddhavirdhānam pariśrayanty etasmai mithunāya tira ivedam mithunaṃ caryātā iti / (10.1) Par.?
vyṛddhaṃ vā etan mithunaṃ yad anyaḥ paśyati / (10.2) Par.?
tasmād yady api jāyāpatī mithunaṃ carantau paśyanti vy eva dravataḥ / (10.3) Par.?
āga eva kurvāte / (10.4) Par.?
tasmād advāreṇa havirdhānam prekṣamāṇam brūyān mā prekṣathā iti / (10.5) Par.?
yathā ha mithunaṃ caryamāṇam paśyed evaṃ tatkāmaṃ dvāreṇa / (10.6) Par.?
devakṛtaṃ hi dvāram // (10.7) Par.?
tad vā etad vṛṣā sāma yoṣām ṛcaṃ sadasy adhyeti / (11.1) Par.?
tasmān mithunād indro jātaḥ / (11.2) Par.?
tejaso vai tat tejo jātaṃ yad ṛcaś ca sāmnaś cendraḥ / (11.3) Par.?
indra iti hy etam ācakṣate ya eṣa tapati // (11.4) Par.?
athaitad vṛṣā somo yoṣā apo havirdhāne 'dhyeti / (12.1) Par.?
tasmān mithunāc candramā jātaḥ / (12.2) Par.?
annād vai tad annaṃ jātaṃ yad adbhyaś ca somāc ca candramāḥ / (12.3) Par.?
candramā hy etasyānnaṃ ya eṣa tapati / (12.4) Par.?
tad yajamānaṃ caivaitaj janayaty annādyaṃ cāsmai janayati / (12.5) Par.?
ṛcaś ca sāmnaś ca yajamānaṃ janayaty adbhyaś ca somāc cāsmā annādyam // (12.6) Par.?
yajuṣā ha vai devā agre yajñaṃ tenire 'tharcātha sāmnā / (13.1) Par.?
tad idam apy etarhi yajuṣaivāgre yajñaṃ tanvate 'tharcātha sāmnā / (13.2) Par.?
yajo ha vai nāmaitad yad yajur iti // (13.3) Par.?
yatra vai devā imā vidyāḥ kāmān duduhre taddha yajur vidyaiva bhūyiṣṭhān kāmān duduhe / (14.1) Par.?
sā nirdhītatamevāsa / (14.2) Par.?
sā netare vidye pratyāsa / (14.3) Par.?
nāntarikṣaloka itarau lokau pratyāsa // (14.4) Par.?
te devā akāmayanta kathaṃ nv iyaṃ vidyetare vidye pratisyāt / (15.1) Par.?
katham antarikṣaloka itarau lokau pratisyād iti // (15.2) Par.?
te hocur upāṃśv eva yajurbhiś carāma / (16.1) Par.?
tata eṣā vidyetare vidye pratibhaviṣyati / (16.2) Par.?
tato 'ntarikṣaloka itarau lokau pratibhaviṣyatīti // (16.3) Par.?
tair upāṃśv acaran / (17.1) Par.?
āpyāyayann evaināni / (17.2) Par.?
tat tata eṣā vidyetare vidye pratyāsīt / (17.3) Par.?
tato 'ntarikṣaloka itarau lokau pratyāsīt / (17.4) Par.?
tasmād yajūṃṣi niruktāni santy aniruktāni / (17.5) Par.?
tasmād ayam antarikṣaloko niruktaḥ sann aniruktaḥ // (17.6) Par.?
sa ya upāṃśu yajurbhiś caraty āpyāyayaty evaināni / (18.1) Par.?
sa tāny enam āpīnāny āpyāyayanti / (18.2) Par.?
atha ya uccaiś carati rūkṣayaty evaināni / (18.3) Par.?
sa tāny enaṃ rūkṣāṇi rūkṣayanti // (18.4) Par.?
vāg evarcaś ca sāmāni ca mana eva yajūṃṣi / (19.1) Par.?
sa ya ṛcā ca sāmnā ca caranti vāk te bhavanti / (19.2) Par.?
atha ye yajuṣā caranti manas te bhavanti / (19.3) Par.?
tasmān nānabhipreṣitam adhvaryuṇā kiṃ cana kriyate / (19.4) Par.?
yadaivādhvaryur āhānubrūhi yajety athaiva te kurvanti ya ṛcā kurvanti / (19.5) Par.?
yadaivādhvaryur āha somaḥ pavata upāvartadhvam ity athaiva te kurvanti ye sāmnā kurvanti / (19.6) Par.?
no hy anabhigatam mananā vāg vadati // (19.7) Par.?
tad vā etan mano 'dhvaryuḥ pura ivaiva carati / (20.1) Par.?
tasmāt puraścaraṇaṃ nāma / (20.2) Par.?
pura iva ha vai śriyā yaśasā bhavati ya evam etad veda // (20.3) Par.?
tad vā etad eva puraścaraṇaṃ ya eṣa tapati / (21.1) Par.?
sa etasyaivāvṛtā caret / (21.2) Par.?
grahaṃ gṛhītvaitasyaivāvṛtam anvāvarteta / (21.3) Par.?
pratigīryaitasyaivāvṛtam anvāvarteta / (21.4) Par.?
grahaṃ hutvaitasyaivāvṛtam anvāvarteta / (21.5) Par.?
sa haiṣa bhartā / (21.6) Par.?
sa yo haivaṃ vidvān etasyāvṛtā śaknoti carituṃ śaknoti haiva bhāryān bhartum // (21.7) Par.?
Duration=0.17196393013 secs.