Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): gavām ayana, gavāmayana, sattra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16385
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
devā ha vai sattram āsata śriyaṃ gacchema yaśaḥ syāmānnādāḥ syāmeti / (1.1) Par.?
tebhya etad annādyam abhijitam apācikramiṣat / (1.2) Par.?
paśavo vā annam / (1.3) Par.?
paśavo haivaibhyas tad apācikramiṣan / (1.4) Par.?
yad vai na ime śrāntā na hiṃsyuḥ / (1.5) Par.?
katham iva svin naḥ sakṣyanta iti // (1.6) Par.?
ta ete gārhapatye dve āhutī ajuhavuḥ / (2.1) Par.?
gṛhā vai gārhapatyaḥ / (2.2) Par.?
gṛhā vai pratiṣṭhā / (2.3) Par.?
tad enān gṛheṣv eva nyayacchan / (2.4) Par.?
tathaibhya etad annādyam abhijitaṃ nāpākrāmat // (2.5) Par.?
tatho eveme sattram āsate ye sattram āsate śriyaṃ gacchema yaśaḥ syāmānnādāḥ syāmeti / (3.1) Par.?
tebhya etad annādyam abhijitam apacikramiṣati / (3.2) Par.?
paśavo vā annam / (3.3) Par.?
paśavo haivaibhyas tad apacikramiṣanti / (3.4) Par.?
yad vai na ime śrāntā na hiṃsyuḥ / (3.5) Par.?
katham iva svin naḥ sakṣyanta iti // (3.6) Par.?
ta ete gārhapatye dve āhutī juhvati / (4.1) Par.?
gṛhā vai gārhapatyaḥ / (4.2) Par.?
gṛhā vai pratiṣṭhā / (4.3) Par.?
tad enān gṛheṣv eva niyacchanti / (4.4) Par.?
tathaibhya etad annādyam abhijitaṃ nāpakrāmati // (4.5) Par.?
tatho evaitasmād etad annādyam upāhṛtam apacikramiṣati / (5.1) Par.?
yad vai māyaṃ na hiṃsyāt / (5.2) Par.?
katham iva svin mā sakṣyata iti // (5.3) Par.?
tasya parastād evāgre 'lpaśa iva prāśnāti / (6.1) Par.?
tad enad upanimadati / (6.2) Par.?
tad veda na vai tathābhūd yathāmaṃsi / (6.3) Par.?
na vai māhiṃsīd iti / (6.4) Par.?
tad enam upāvaśrayate / (6.5) Par.?
sa ha priya evānnasyānnādo bhavati ya evaṃ vidvān etasya vrataṃ śaknoti caritum // (6.6) Par.?
tad vā etad daśame 'hant sattrotthānaṃ kriyate / (7.1) Par.?
teṣām ekaika eva vācaṃyama āste vācam āpyāyayan / (7.2) Par.?
tayāpīnayāyātayāmnyottaram ahas tanvate / (7.3) Par.?
athetare visṛjyante samiddhārā vā svādhyāyaṃ vā / (7.4) Par.?
tatrāpyaśnanti // (7.5) Par.?
te 'parāhṇa upasametyāpa upaspṛśya patnīśālaṃ samprapadyante / (8.1) Par.?
teṣu samanvārabdheṣv ete āhutī juhotīha ratir iha ramadhvam iha dhṛtir iha svadhṛtiḥ svāheti / (8.2) Par.?
paśūn evaitad āha / (8.3) Par.?
paśūn evaitad ātman niyacchante // (8.4) Par.?
atha dvitīyāṃ juhoty upasṛjan dharuṇam mātra iti / (9.1) Par.?
agnim evaitat pṛthivyā upasṛjann āha / (9.2) Par.?
dharuṇo mātaraṃ dhayann ity agnim evaitat pṛthivīṃ dhayantam āha / (9.3) Par.?
rāyaspoṣam asmāsu dīdharat svāheti / (9.4) Par.?
paśavo vai rāyaspoṣaḥ / (9.5) Par.?
paśūn evaitad ātman niyacchante // (9.6) Par.?
te prāñca upaniṣkrāmanti / (10.1) Par.?
te paścāt prāñco havirdhāne samprapadyante purastād vai pratyañcas taṃsyamānā athaivaṃ satrotthāne // (10.2) Par.?
ta uttarasya havirdhānasya jaghanyāyāṃ kūbaryāṃ sāmābhigāyanti sattrasya ṛddhir iti / (11.1) Par.?
rāddhim evaitad abhyuttiṣṭhanti / (11.2) Par.?
uttaraveder vottarāyāṃ śroṇau / (11.3) Par.?
itaraṃ tu kṛtataram // (11.4) Par.?
yad uttarasya havirdhānasya jaghanyāyāṃ kūbaryām / (12.1) Par.?
aganma jyotir amṛtā abhūmeti / (12.2) Par.?
jyotir vā ete bhavanty amṛtā bhavanti ye sattram āsate / (12.3) Par.?
divam pṛthivyā adhyāruhāmeti / (12.4) Par.?
divaṃ vā ete pṛthivyā adhyārohanti ye sattram āsate / (12.5) Par.?
avidāma devān iti / (12.6) Par.?
vindanti hi devān / (12.7) Par.?
svar jyotir iti trir nidhanam upāvayanti / (12.8) Par.?
svar hy ete jyotir hy ete bhavanti / (12.9) Par.?
tad yad evaitasya sāmno rūpaṃ tad evaite bhavanti ye sattram āsate // (12.10) Par.?
te dakṣiṇasya havirdhānasyādho 'dho 'kṣam sarpanti / (13.1) Par.?
sa yathāhis tvaco nirmucyetaivaṃ sarvasmāt pāpmano nirmucyante / (13.2) Par.?
atichandasā sarpanti / (13.3) Par.?
eṣā vai sarvāṇi chandāṃsi yad atichandāḥ / (13.4) Par.?
tathainān pāpmā nānvatyeti / (13.5) Par.?
tasmād atichandasā sarpanti // (13.6) Par.?
te sarpanti / (14.1) Par.?
yuvaṃ tam indrāparvatā puroyudhā yo naḥ pṛtanyād apa taṃ tam iddhataṃ / (14.2) Par.?
vajreṇa taṃ tam iddhatam / (14.3) Par.?
dūre cattāya chantsad gahane yad inakṣat / (14.4) Par.?
asmākaṃ śatrūn pari śūra viśvato darmā darṣīṣṭa viśvata iti // (14.5) Par.?
te prāñca upaniṣkrāmanti / (15.1) Par.?
te purastāt pratyañcaḥ sadaḥ samprapadyante paścād vai prāñcas taṃsyamānāḥ / (15.2) Par.?
athaivaṃ satrotthāne // (15.3) Par.?
te yathādhiṣṇyam evopaviśanti / (16.1) Par.?
devebhyo ha vai vāco raso 'bhijito 'pacikramiṣāṃcakāra / (16.2) Par.?
sa imām eva parāṅ atyasisṛpsat / (16.3) Par.?
iyaṃ vai vāk / (16.4) Par.?
tasyā eṣa raso yad oṣadhayo yad vanaspatayaḥ / (16.5) Par.?
tam etena sāmnāpnuvan / (16.6) Par.?
sa enān āpto 'bhyāvartata / (16.7) Par.?
tasmād asyām ūrdhvā oṣadhayo jāyanta ūrdhvā vanaspatayaḥ / (16.8) Par.?
tatho evaitebhya etad vāco raso 'bhijito 'pacikramiṣati / (16.9) Par.?
sa imām eva parāṅ atisisṛpsati / (16.10) Par.?
iyaṃ vai vāk / (16.11) Par.?
tasyā eṣa raso yad oṣadhayo yad vanaspatayaḥ / (16.12) Par.?
tam etena sāmnāpnuvanti / (16.13) Par.?
sa enān āpto 'bhyāvartate / (16.14) Par.?
tasmād asyām ūrdhvā oṣadhayo jāyanta ūrdhvā vanaspatayaḥ // (16.15) Par.?
sarparājñyā ṛkṣu stuvate / (17.1) Par.?
iyaṃ vai pṛthivī sarparājñī / (17.2) Par.?
tad anayaivaitat sarvam āpnuvanti / (17.3) Par.?
svayaṃprastutam anupagītaṃ yathā nānya upaśṛṇuyāt / (17.4) Par.?
ati ha recayed yad anyaḥ prastuyāt / (17.5) Par.?
atirecayed yad anya upagāyet / (17.6) Par.?
atirecayed yad anya upaśṛṇuyāt / (17.7) Par.?
tasmāt svayaṃprastutam anupagītam // (17.8) Par.?
caturhotṝn hotā vyācaṣṭe / (18.1) Par.?
etad evaitat stutam anuśaṃsati / (18.2) Par.?
yadi hotā na vidyād gṛhapatir vyācakṣīta / (18.3) Par.?
hotus tv eva vyākhyānam // (18.4) Par.?
athādhvaryoḥ pratigaro 'rātsur ime yajamānā bhadram ebhyo 'bhūd iti / (19.1) Par.?
kalyāṇam evaitan mānuṣyai vāco vadati // (19.2) Par.?
atha vākovākye brahmodyaṃ vadanti / (20.1) Par.?
sarvaṃ vai teṣām āptam bhavati sarvaṃ jitaṃ ye sattram āsate / (20.2) Par.?
acāriṣur yajurbhiḥ / (20.3) Par.?
tat tāny āpaṃs tad avārutsata / (20.4) Par.?
aśaṃsiṣur ṛcaḥ / (20.5) Par.?
tat tā āpaṃs tad avārutsata / (20.6) Par.?
astoṣata sāmabhiḥ / (20.7) Par.?
tat tāny āpaṃs tadavārutsata / (20.8) Par.?
athaiṣām etad evānāptam anavaruddhaṃ bhavati yad vākovākyaṃ brāhmaṇam / (20.9) Par.?
tad evaitenāpnuvanti tad avarundhate // (20.10) Par.?
audumbarīm upasaṃsṛpya vācaṃ yacchanti / (21.1) Par.?
viduhanti vā ete yajñaṃ nirdhayanti ye vācā yajñaṃ tanvate / (21.2) Par.?
vāgghi yajñaḥ / (21.3) Par.?
tām eṣām puraikaika eva vācaṃyama āste vācam āpyāyayan / (21.4) Par.?
tayāpīnayāyātayāmnyottaram ahas tanvate / (21.5) Par.?
athātra sarvaiva vāg āptā bhavaty apavṛktā / (21.6) Par.?
tāṃ sarva eva vācaṃyamā vācam āpyāyayanti / (21.7) Par.?
tayāpīnayāyātayāmnyātirātraṃ tanvate // (21.8) Par.?
audumbarīm anvārabhyāsate / (22.1) Par.?
annaṃ vā ūrg udumbaraḥ / (22.2) Par.?
ūrjaivaitad vācam āpyāyayanti // (22.3) Par.?
te 'stamite prāñca upaniṣkrāmanti / (23.1) Par.?
te jaghanenāhavanīyam āsate 'greṇa havirdhāne / (23.2) Par.?
tān vācaṃyamān eva vācaṃyamaḥ pratiprasthātā vasatīvarībhir abhipariharati / (23.3) Par.?
te yatkāmā āsīraṃs tena vācaṃ visṛjeran / (23.4) Par.?
kāmair ha sma vai purarṣayaḥ sattram āsate 'sau naḥ kāmaḥ sa naḥ samṛdhyatām iti / (23.5) Par.?
yady u anekakāmāḥ syur lokakāmā vā prajākāmā vā paśukāmā vā // (23.6) Par.?
anenaiva vācaṃ visṛjeran bhūr bhuvaḥ svar iti / (24.1) Par.?
tat satyenaivaitad vācaṃ samardhayanti / (24.2) Par.?
tayā samṛddhayāśiṣa āśāsate / (24.3) Par.?
suprajāḥ prajābhiḥ syāmeti tat prajām āśāsate / (24.4) Par.?
suvīrā vīrair iti tad vīrān āśāsate / (24.5) Par.?
supoṣāḥ poṣair iti tat puṣṭim āśāsate // (24.6) Par.?
atha gṛhapatiḥ subrahmaṇyām āhvayati yaṃ vā gṛhapatir brūyāt / (25.1) Par.?
pṛthag u haivaike subrahmaṇyām āhvayanti / (25.2) Par.?
gṛhapatis tv eva subrahmaṇyām āhvayed yam vā gṛhapatir brūyāt / (25.3) Par.?
tasmint samupahavam iṣṭvā samidho 'bhyādadhati // (25.4) Par.?
Duration=0.21051692962646 secs.