Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): vājapeya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14542
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bārhaspatyena caruṇā pracarati / (1.1) Par.?
tasyāniṣṭa eva sviṣṭakṛd bhavaty athāsmā annaṃ saṃbharaty annaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tad evāsmā etat saṃbharati // (1.2) Par.?
audumbare pātre / (2.1) Par.?
annaṃ vā ūrg udumbara ūrjo 'nnādyasyāvaruddhyai tasmād audumbare pātre so 'pa eva prathamāḥ saṃbharaty atha payo 'tha yathopasmāramannāni // (2.2) Par.?
taddhaike / (3.1) Par.?
saptadaśānnāni saṃbharanti saptadaśaḥ prajāpatiriti vadantas tad u tathā na kuryāt prajāpater nveva sarvam annam anavaruddhaṃ ka u tasmai manuṣyo yaḥ sarvam annam avarundhīta tasmād u sarvamevānnaṃ yathopasmāraṃ saṃbharann ekam annaṃ na saṃbharet // (3.2) Par.?
sa yanna saṃbharati / (4.1) Par.?
tasyodbruvīta tasya nāśnīyād yāvajjīvaṃ tathā nāntam eti tathā jyog jīvati sa etasya sarvasyānnādyasya saṃbhṛtasya sruveṇopaghātaṃ vājaprasavīyāni juhoti tad yābhya evaitad devatābhyo juhoti tā asmai prasuvanti tābhiḥ prasūta ujjayati tasmād vājaprasavīyāni juhoti // (4.2) Par.?
sa juhoti / (5.1) Par.?
vājasyemam prasavaḥ suṣuve 'gre somaṃ rājānam oṣadhīṣv apsu tā asmabhyam madhumatīr bhavantu vayaṃ rāṣṭre jāgṛyāma purohitāḥ svāhā // (5.2) Par.?
vājasyemām / (6.1) Par.?
prasavaḥ śiśriye divam imā ca viśvā bhuvanāni samrāṭ aditsantaṃ dāpayati prajānant sa no rayiṃ sarvavīraṃ niyacchatu svāhā // (6.2) Par.?
vājasya nu / (7.1) Par.?
prasava ābabhūvemā ca viśvā bhuvanāni sarvataḥ sanemi rājā pariyāti vidvān prajām puṣṭiṃ vardhayamāno asme svāhā // (7.2) Par.?
somaṃ rājānam avase 'gnim anvārabhāmahe / (8.1) Par.?
ādityānviṣṇuṃ sūryam brahmāṇaṃ ca bṛhaspatiṃ svāhā // (8.2) Par.?
aryamaṇam bṛhaspatim / (9.1) Par.?
indraṃ dānāya codaya vācaṃ viṣṇuṃ sarasvatīṃ savitāraṃ ca vājinaṃ svāhā // (9.2) Par.?
agne acchā / (10.1) Par.?
vadeha naḥ prati naḥ sumanā bhava pra no yaccha sahasrajit tvaṃ hi dhanadā asi svāhā // (10.2) Par.?
pra naḥ / (11.1) Par.?
yacchatv aryamā pra pūṣā pra bṛhaspatiḥ pra vāg devī dadātu naḥ svāheti // (11.2) Par.?
athainam pariśiṣṭenābhiṣiñcati / (12.1) Par.?
annādyenaivainam etad abhiṣiñcaty annādyam evāsminn etad dadhāti tasmād enam pariśiṣṭenābhiṣiñcati // (12.2) Par.?
so 'bhiṣiñcati / (13.1) Par.?
devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyāmiti devahastair evainam etad abhiṣiñcati sarasvatyai vāco yanturyantriye dadhāmīti vāg vai sarasvatī tad enaṃ vāca eva yanturyantriye dadhāti // (13.2) Par.?
tad u haika āhuḥ / (14.1) Par.?
viśveṣāṃ tvā devānāṃ yantur yantriye dadhāmīti sarvaṃ vai viśve devās tad enaṃ sarvasyaiva yanturyantriye dadhāti tad u tathā na brūyāt sarasvatyai tvā vāco yanturyantriye dadhāmīty eva brūyād vāg vai sarasvatī tad enaṃ vāca eva yanturyantriye dadhāti bṛhaspateṣṭvā sāmrājyenābhiṣiñcāmy asāv iti nāma gṛhṇāti tad bṛhaspater evainam etat sāyujyaṃ salokatāṃ gamayati // (14.2) Par.?
athāha / (15.1) Par.?
samrāḍ ayam asau samrāḍ ayam asāviti niveditam evainam etat santaṃ devebhyo nivedayaty ayam mahāvīryo yo 'bhyaṣecītyayaṃ yuṣmākaiko 'bhūt taṃ gopāyatety evaitad āha triṣkṛtva āha trivṛddhi yajñaḥ // (15.2) Par.?
athojjitīḥ / (16.1) Par.?
juhoti vā vācayati vā yadi juhoti yadi vācayati samāna eva bandhuḥ // (16.2) Par.?
sa vācayati / (17.1) Par.?
agnir ekākṣareṇa prāṇam udajayat tam ujjeṣaṃ prajāpatiḥ saptadaśākṣareṇa saptadaśaṃ stomam udajayat tam ujjeṣamiti tad yad evaitābhir etā devatā udajayaṃs tad evaiṣa etābhir ujjayati saptadaśa bhavanti saptadaśo vai prajāpatis tat prajāpatim ujjayati // (17.2) Par.?
athāhāgnaye sviṣṭakṛte 'nubrūhīti / (18.1) Par.?
tad yad antareṇāhutī etat karma kriyata eṣa vai prajāpatir ya eṣa yajñas tāyate yasmādimāḥ prajāḥ prajātā etam v evāpy etarhyanu prajāyante tanmadhyata evaitat prajāpatim ujjayati tasmād antareṇāhutī etat karma kriyata āśrāvyāhāgniṃ sviṣṭakṛtaṃ yajeti vaṣaṭkṛte juhoti // (18.2) Par.?
atheḍām ādadhāti / (19.1) Par.?
upahūtāyām iḍāyām apa upaspṛśya māhendraṃ grahaṃ gṛhṇāti māhendraṃ grahaṃ gṛhītvā stotram upākaroti taṃ stotrāya pramīvati sa upāvarohati so 'nte stotrasya bhavaty ante śastrasya // (19.2) Par.?
taddhaike / (20.1) Par.?
etat kṛtvāthaitat kurvanti tad u tathā na kuryād ātmā vai stotram prajā śastram etasmāddha sa yajamānam praṇāśayati sa jihma eti sa hvalati tasmād etad eva kṛtvāthaitat kuryāt // (20.2) Par.?
atheḍām ādadhāti / (21.1) Par.?
upahūtāyām iḍāyām apa upaspṛśya māhendraṃ grahaṃ gṛhṇāti māhendraṃ grahaṃ gṛhītvā stotram upākaroti taṃ stotrāya pramīvati sa upāvarohati so 'nte stotrasya bhavatyante śastrasya // (21.2) Par.?
Duration=0.099146127700806 secs.