Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): abhiṣeka, rājasūya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14519
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sa vai dīkṣate / (1.1) Par.?
sa upavasathe 'gnīṣomīyam paśumālabhate tasya vapayā pracaryāgnīṣomīyam ekādaśakapālam puroḍāśam nirvapati tadanu devasvāṃ havīṃṣi nirupyante // (1.2) Par.?
savitre satyaprasavāya / (2.1) Par.?
dvādaśakapālaṃ vāṣṭākapālaṃ vā puroḍāśaṃ nirvapati plāśukānāṃ vrīhīṇāṃ savitā vai devānām prasavitā savitṛprasūtaḥ sūyā ity atha yatplāśukānāṃ vrīhīṇāṃ kṣipre mā prasuvāniti // (2.2) Par.?
athāgnaye gṛhapataye / (3.1) Par.?
aṣṭākapālam puroḍāśaṃ nirvapatyāśūnāṃ śrīrvai gārhapataṃ yāvato yāvata īṣṭe tadenamagnireva gṛhapatirgārhapatamabhi pariṇayaty atha yadāśūnāṃ kṣipre mā pariṇayāniti // (3.2) Par.?
atha somāya vanaspataye / (4.1) Par.?
śyāmākaṃ carum nirvapati tadenaṃ soma eva vanaspatiroṣadhibhyaḥ suvatyatha yacchyāmāko bhavatyete vai somasyauṣadhīnāṃ pratyakṣatamāṃ yacchyāmākās tasmācchyāmāko bhavati // (4.2) Par.?
atha bṛhaspataye vāce / (5.1) Par.?
naivāraṃ caruṃ nirvapati tadenam bṛhaspatireva vāce suvaty atha yannaivāro bhavati brahma vai bṛhaspatir ete vai brahmaṇā pacyante yan nīvārās tasmānnaivāro bhavati // (5.2) Par.?
athendrāya jyeṣṭhāya / (6.1) Par.?
hāyanānāṃ caruṃ nirvapati tadenamindra eva jyeṣṭho jyaiṣṭhyamabhi pariṇayatyatha yaddhāyanānām bhavaty atiṣṭhā vā etā oṣadhayo yaddhāyanā atiṣṭho vā indrastasmāddhāyanānām bhavati // (6.2) Par.?
atha rudrāya paśupataye / (7.1) Par.?
raudraṃ gāvedhukaṃ caruṃ nirvapati tadenaṃ rudra eva paśupatiḥ paśubhyaḥ suvaty atha yad gāvedhuko bhavati vāstavyo vā eṣa devo vāstavyā gavedhukās tasmādgāvedhuko bhavati // (7.2) Par.?
atha mitrāya satyāya / (8.1) Par.?
nāmbānāṃ caruṃ nirvapati tadenam mitra eva satyo brahmaṇe suvatyatha yannāmbānām bhavati varuṇyā vā etā oṣadhayo yāḥ kṛṣṭe jāyante 'thaite maitrā yan nāmbās tasmānnāmbānām bhavati // (8.2) Par.?
atha varuṇāya dharmapataye / (9.1) Par.?
vāruṇaṃ yavamayaṃ caruṃ nirvapati tadenaṃ varuṇa eva dharmapatir dharmasya patiṃ karoti paramatā vai sā yo dharmasya patir asad yo hi paramatāṃ gacchati taṃ hi dharma upayanti tasmādvaruṇāya dharmapataye // (9.2) Par.?
athāgnīṣomīyena puroḍāśena pracarati / (10.1) Par.?
tasyāniṣṭa eva sviṣṭakṛdbhavaty athaitair havirbhiḥ pracarati yadaitair havirbhiḥ pracarati // (10.2) Par.?
athainaṃ dakṣiṇe bāhāvabhipadya japati / (11.1) Par.?
savitā tvā savānāṃ suvatāmagnirgṛhapatīnāṃ somo vanaspatīnāṃ bṛhaspatirvāca indro jyaiṣṭhyāya rudraḥ paśubhyo mitraḥ satyo varuṇo dharmapatīnām // (11.2) Par.?
imaṃ devāḥ / (12.1) Par.?
asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānāṃ rājyāyety evaitad āhendrasyendriyāyeti vīryāyety evaitadāha yadāhendrasyendriyāyetīmamamuṣyai putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmād brāhmaṇo 'nādyaḥ somarājā hi bhavati // (12.2) Par.?
etā ha vai devāḥ savasyeśate / (13.1) Par.?
tasmād devasvo nāma tadenametā eva devatāḥ suvate tābhiḥ sūtaḥ śvaḥ sūyate // (13.2) Par.?
tā vai dvināmnyo bhavanti / (14.1) Par.?
dvandvaṃ vai vīryaṃ vīryavatyaḥ suvāntā iti tasmād dvināmnyo bhavanti // (14.2) Par.?
athāhāgnaye sviṣṭakṛte 'nubrūhīti / (15.1) Par.?
tadyadantareṇāhutī etatkarma kriyata eṣa vai prajāpatirya eṣa yajñas tāyate yasmādimāḥ prajāḥ prajātā etam v evāpyetarhyanu prajāyante tad enam madhyata evaitasya prajāpaterdadhāti madhyataḥ suvati tasmād antareṇāhutī etatkarma kriyata āśrāvyāhāgnaye sviṣṭakṛte preṣyeti vaṣaṭkṛte juhoti // (15.2) Par.?
Duration=0.053515911102295 secs.