Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): rājasūya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12005
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ed. p. 454
taṃ vai mādhyaṃdine savane 'bhiṣiñcati / (1.1) Par.?
eṣa vai prajāpatirya eṣa yajñastāyate yasmādimāḥ prajāḥ prajātā etamevāpyetarhyanu prajāyante tadenam madhyata evaitasya prajāpaterdadhāti madhyataḥ suvati // (1.2) Par.?
agṛhīte māhendre / (2.1) Par.?
eṣa vā indrasya niṣkevalyo graho yanmāhendro 'pyasyaitanniṣkevalyameva stotraṃ niṣkevalyaṃ śastramindro vai yajamānastadenaṃ sva evāyatane 'bhiṣiñcati tasmādagṛhīte māhendre // (2.2) Par.?
agreṇa maitrāvaruṇasya dhiṣṇyam / (3.1) Par.?
śārdūlacarmopastṛṇāti somasya tviṣirasīti yatra vai soma indramatyapavata sa yattataḥ śārdūlaḥ samabhavattena somasya tviṣistasmādāha somasya tviṣirasīti taveva me tviṣirbhūyāditi śārdūlatviṣimevāsminnetaddadhāti tasmādāha taveva me tviṣirbhūyāditi // (3.2) Par.?
atha pārthāni juhoti / (4.1) Par.?
pṛthī ha vai vainyo manuṣyāṇām prathamo 'bhiṣiṣice so 'kāmayata sarvamannādyamavarundhīyeti tasmā etānyajuhavuḥ sa idaṃ sarvamannādyam avarurudhe 'pi ha smāsmā āraṇyānpaśūn abhihvayantyasāvehi rājā tvā pakṣyata iti tathedaṃ sarvamannādyamavarurudhe sarvaṃ ha vā annādyamavarunddhe yasyaivaṃ viduṣa etāni hvayante // (4.2) Par.?
tāni vai dvādaśa bhavanti / (5.1) Par.?
tr. II 82
dvādaśa vai māsāḥ saṃvatsarasya tasmāddvādaśa bhavanti // (5.2) Par.?
ṣaṭ purastādabhiṣekasya juhoti / (6.1) Par.?
ṣaḍupariṣṭāttadenam madhyata evaitasya prajāpaterdadhāti madhyataḥ suvati // (6.2) Par.?
sa yāni purastādabhiṣekasya juhoti / (7.1) Par.?
bṛhaspatisteṣāmuttamo bhavatyatha yānyupariṣṭādabhiṣekasya juhotīndrasteṣām prathamo bhavati brahma vai bṛhaspatirindriyaṃ vīryamindra etābhyāmevainam etad vīryābhyāmubhayataḥ paribṛṃhati // (7.2) Par.?
sa juhoti / (8.1) Par.?
yāni purastādabhiṣekasya juhotyagnaye svāheti tejo vā agnistejasaivainametadabhiṣiñcati somāya svāheti kṣatraṃ vai somaḥ kṣatreṇaivainametadabhiṣiñcati savitre svāheti savitā vai devānām prasavitā savitṛprasūta evainametadabhiṣiñcati sarasvatyai svāheti vāgvai sarasvatī vācaivainametadabhiṣiñcati pūṣṇe svāheti paśavo vai pūṣā paśubhirevainametadabhiṣiñcati bṛhaspataye svāheti brahma vai bṛhaspatir brahmaṇaivainam etad abhiṣiñcaty etāni purastādabhiṣekasya juhoti tānyetānyagnināmānyācakṣate // (8.2) Par.?
ed. p. 455
atha juhoti / (9.1) Par.?
yānyupariṣṭādabhiṣekasya juhotīndrāya svāheti vīryaṃ vā indro vīryeṇaivainametadabhiṣiñcati ghoṣāya svāheti vīryaṃ vai ghoṣo vīryeṇaivainametadabhiṣiñcati ślokāya svāheti vīryaṃ vai śloko vīryeṇaivainametadabhiṣiñcatyaṃśāya svāheti vīryaṃ vā aṃśo vīryeṇaivainametadabhiṣiñcati bhagāya svāheti vīryaṃ vai bhago vīryeṇaivainametad abhiṣiñcaty aryamṇe svāheti tadenamasya sarvasyāryamaṇaṃ karotyetānyupariṣṭād abhiṣekasya juhoti tānyetāny ādityanāmānyācakṣate // (9.2) Par.?
agreṇa maitrāvaruṇasya dhiṣṇyam / (10.1) Par.?
abhiṣecanīyāni pātrāṇi bhavanti yatraitā āpo 'bhiṣecanīyā bhavanti // (10.2) Par.?
pālāśam bhavati / (11.1) Par.?
tena brāhmaṇo 'bhiṣiñcati brahma vai palāśo brahmaṇaivainametadabhiṣiñcati // (11.2) Par.?
audumbaram bhavati / (12.1) Par.?
tena svo 'bhiṣiñcatyannaṃ vā ūrg udumbara ūrgvai svaṃ yāvadvai puruṣasya svam bhavati naiva tāvadaśanāyati tenork svaṃ tasmādaudumbareṇa svo 'bhiṣiñcati // (12.2) Par.?
naiyagrodhapādam bhavati / (13.1) Par.?
tena mitryo rājanyo 'bhiṣiñcati padbhirvai nyagrodhaḥ pratiṣṭhito mitreṇa vai rājanyaḥ pratiṣṭhitastasmānnaiyagrodhapādena mitryo rājanyo 'bhiṣiñcati // (13.2) Par.?
tr. p. 84
āśvattham bhavati / (14.1) Par.?
tena vaiśyo 'bhiṣiñcati sa yadevādo 'śvatthe tiṣṭhata indro maruta upāmantrayata tasmādāśvatthena vaiśyo 'bhiṣiñcatyetānyabhiṣecanīyāni pātrāṇi bhavanti // (14.2) Par.?
atha pavitre karoti / (15.1) Par.?
pavitre stho vaiṣṇavyāviti so 'sāveva bandhustayorhiraṇyam pravayati tābhyāmetā abhiṣecanīyā apa utpunāti tadyaddhiraṇyam pravayatyamṛtamāyurhiraṇyaṃ tadāsvamṛtamāyurdadhāti tasmāddhiraṇyam pravayati // (15.2) Par.?
sa utpunāti / (16.1) Par.?
ed. p. 456
saviturvaḥ prasava utpunāmyachidreṇa pavitreṇa sūryasya raśmibhiriti so 'sāveva bandhur anibhṛṣṭamasi vāco bandhustapojā ityanādhṛṣṭā stha rakṣobhirityevaitadāha yad āhānibhṛṣṭamasīti vāco bandhuriti yāvadvai prāṇeṣv āpo bhavanti tāvadvācā vadati tasmādāha vāco bandhuriti // (16.2) Par.?
tapojā iti / (17.1) Par.?
agnirvai dhūmo jāyate dhūmādabhramabhrādvṛṣṭiragnervā etā jāyante tasmādāha tapojā iti // (17.2) Par.?
somasya dātramasīti / (18.1) Par.?
yadā vā enametābhirabhiṣuṇvantyathāhutirbhavati tasmādāha somasya dātramasīti svāhā rājasva iti tadenāḥ svāhākāreṇaivotpunāti // (18.2) Par.?
tā eteṣu pātreṣu vyānayati / (19.1) Par.?
sadhamādo dyumninīr āpa etā ity anatimāninya ityevaitadāha yadāha sadhamāda iti dyumninīr āpa etā iti vīryavatya ityevaitadāhānādhṛṣṭā apasyo vasānā ityanādhṛṣṭā stha rakṣobhirityevaitadāha yadāhānādhṛṣṭā apasyo vasānā iti pastyāsu cakre varuṇaḥ sadhasthamiti viśo vai pastyā vikṣu cakre varuṇaḥ pratiṣṭhām ityevaitad āhāpāṃ śiśur mātṛtamāsvantar ityapāṃ vā eṣa śiśur bhavati yo rājasūyena yajate tasmād āhāpāṃ śiśur mātṛtamāsvantar iti // (19.2) Par.?
athainaṃ vāsāṃsi paridhāpayati / (20.1) Par.?
tr. p. 86
tat tārpyamiti vāso bhavati tasmint sarvāṇi yajñarūpāṇi niṣyūtāni bhavanti tadenam paridhāpayati kṣatrasyolbamasīti tadyadeva kṣatrasyolbaṃ tata evainametajjanayati // (20.2) Par.?
athainam pāṇḍvam paridhāpayati / (21.1) Par.?
kṣatrasya jarāyvasīti tadyadeva kṣatrasya jarāyu tata evainametajjanayati // (21.2) Par.?
athādhīvāsam pratimuñcati / (22.1) Par.?
kṣatrasya yonirasīti tadyaiva kṣatrasya yonistasyā evainametajjanayati // (22.2) Par.?
athoṣṇīṣaṃ saṃhṛtya / (23.1) Par.?
purastādavagūhati kṣatrasya nābhirasīti tadyaiva kṣatrasya nābhistāmevāsminnetaddadhāti // (23.2) Par.?
taddhaike / (24.1) Par.?
samantam pariveṣṭayanti nābhirvā asyaiṣā samantaṃ vā iyaṃ nābhiḥ paryetīti vadantastad u tathā na kuryāt purastād evāvagūhet purastāddhīyaṃ nābhistadyadenaṃ vāsāṃsi paridhāpayati janayatyevainametajjātamabhiṣiñcānīti tasmādenaṃ vāsāṃsi paridhāpayati // (24.2) Par.?
ed. p. 457
taddhaike / (25.1) Par.?
nidadhatyetāni vāsāṃsyathainam punardīkṣitavasanam paridhāpayanti tad u tathā na kuryād aṅgāni vā asya janūrvāsāṃsyaṅgairhainaṃ sajanvā tanvā vyardhayanti varuṇyaṃ dīkṣitavasanaṃ sa eteṣāmevaikaṃ vāsasām paridadhīta tadenamaṅgairjanvā tanvā samardhayati varuṇyaṃ dīkṣitavasanaṃ tadenaṃ varuṇyād dīkṣitavasanāt pramuñcati // (25.2) Par.?
sa yatrāvabhṛthamabhyavaiti / (26.1) Par.?
tadetadabhyavaharanti tatsaloma kriyate sa eteṣāmevaikaṃ vāsasām paridhāyodaiti tāni vaśāyai vā vapāyāṃ hutāyāṃ dadyādudavasānīyāyāṃ veṣṭau // (26.2) Par.?
atha dhanuradhitanoti / (27.1) Par.?
indrasya vārtraghnamasīti vārtraghnaṃ vai dhanur indro vai yajamāno dvayena vā eṣa indro bhavati yacca kṣatriyo yad u ca yajamānastasmādāhendrasya vārtraghnamasīti // (27.2) Par.?
tr. p 88
atha bāhū vimārṣṭi / (28.1) Par.?
mitrasyāsi varuṇasyāsīti bāhvorvai dhanur bāhubhyāṃ vai rājanyo maitrāvaruṇas tasmādāha mitrasyāsi varuṇasyāsīti tadasmai prayacchati tvayāyaṃ vṛtram badhediti tvayāyaṃ dviṣantam bhrātṛvyam badhed ityevaitadāha // (28.2) Par.?
athāsmai tisra iṣūḥ prayacchati / (29.1) Par.?
sa yayā prathamayā samarpaṇena parābhinatti saikā seyam pṛthivī saiṣā dṛbā nāmātha yayā viddhaḥ śayitvā jīvati vā mriyate vā sā dvitīyā tadidamantarikṣaṃ saiṣā rujā nāmātha yayāpaiva rādhnoti sā tṛtīyā sāsau dyauḥ saiṣā kṣumā nāmaitā hi vai tisra iṣavas tasmādasmai tisra iṣūḥ prayacchati // (29.2) Par.?
tāḥ prayacchati pātainam prāñcam pātainam pratyañcam pātainaṃ tiryañcaṃ digbhyaḥ pāteti tadasmai sarvā eva diśo 'śaravyāḥ karoti tadyadasmai dhanuḥ prayacchati vīryaṃ vā etadrājanyasya yaddhanur vīryavantamabhiṣiñcānīti tasmādvā asmā āyudham prayacchati // (30.1) Par.?
athainamāvido vācayati / (31.1) Par.?
āvirmaryā ityaniruktam prajāpatirvā aniruktas tadenam prajāpataya āvedayati so 'smai savamanumanyate tenānumataḥ sūyate // (31.2) Par.?
āvitto agnirgṛhapatiriti / (32.1) Par.?
brahma agnistadenam brahmaṇa āvedayati tadasmai savamanumanyate tenānumataḥ sūyate // (32.2) Par.?
āvitto indro vṛddhaśravā iti / (33.1) Par.?
kṣatraṃ vā indrastadenaṃ kṣatrāyāvedayati tadasmai savamanumanyate tenānumataḥ sūyate // (33.2) Par.?
āvittau mitrāvaruṇau dhṛtavratāviti / (34.1) Par.?
prāṇodānau vai mitrāvaruṇau tadenam prāṇodānābhyāmāvedayati tāvasmai savamanumanyete tābhyāmanumataḥ sūyate // (34.2) Par.?
āvittaḥ pūṣā viśvavedā iti / (35.1) Par.?
paśavo vai pūṣā tadenam paśubhya āvedayati te 'smai savamanumanyante tairanumataḥ sūyate // (35.2) Par.?
āvitte dyāvāpṛthivī viśvaśambhuvāviti / (36.1) Par.?
tadenamābhyāṃ dyāvāpṛthivībhyāmāvedayati te asmai savamanumanyete tābhyāmanumataḥ sūyate // (36.2) Par.?
āvittāditiruruśarmeti / (37.1) Par.?
iyaṃ vai pṛthivyaditis tadenam asyai pṛthivyā āvedayati sāsmai savamanumanyate tayānumataḥ sūyate tadyābhya evainametaddevatābhya āvedayati tā asmai savamanumanyante tābhiranumataḥ sūyate // (37.2) Par.?
Duration=0.1673800945282 secs.