Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1002
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
asad evedam agra āsīt // (1) Par.?
ityādyuktyā śrutyantavidādyabhimato 'bhāvo bhāvyatāṃ naiti bhāvanāyā bhāvyavastuviṣayatvād abhāvasya na kiṃcittvād bhāvyamānatāyāṃ vā kiṃcittve satyabhāvatvābhāvāt kiṃca bhāvakasyāpi yatrābhāvaḥ sa viśvocchedaḥ kathaṃ bhāvanīyaḥ bhāvakābhyupagame tu na viśvocchedo bhāvakasyāvaśiṣyamāṇatvād iti na viśvābhāva eva tattvam // (2) Par.?
atha kalpito 'yaṃ bhāvako viśvocchedaṃ vikalpakalpyamānaṃ bhāvayan bhāvanāpariniṣpattau bhāvyatādātmyād abhāvarūpaḥ sampadyata iti pakṣaḥ // (3) Par.?
tatrocyate tatrābhāvabhāvanāyāṃ nāmūḍhatā na ca tatrāsty amūḍhatā api tu moha evāsti / (4.1) Par.?
yadyad evātibhāvyate / (4.2) Par.?
bhāvanāpariniṣpattau tatsphuṭaṃ kalpadhīphalam // (4.3) Par.?
iti nyāyād viśvocchedātmanyabhāve bhāvyamāne na kadācit paramārthāptir bhavati // (5) Par.?
athocyate / (6.1) Par.?
sarvālambanadharmaiś ca sarvatattvair aśeṣataḥ / (6.2) Par.?
sarvakleśāśayaiḥ śūnyaṃ na śūnyaṃ paramārthataḥ // (6.3) Par.?
iti nāgārjunoktam īdṛśaṃ tac chūnyamiti // (7) Par.?
satyaṃ yadi cidānandaghanā svatantrā pāramārthikī bhittibhūtā bhūr abhyupeyate yathā vijñānabhairavādau pārameśvarīṃ dikkālakalanātītā // (8) Par.?
ityādinā pāramārthikīṃ bhittibhūtāṃ cidbhūmim avasthāpya śūnyabhāvanoktā anyathā na śūnyam iti śūnyaiveyam uktiḥ yadyad evātibhāvyate iti pratipāditatvāt // (9) Par.?
yattu // (10) Par.?
sāvasthā kāpy avijñeyā mādṛśāṃ śūnyatocyate / (11.1) Par.?
na punar lokarūḍhyeva nāstikyārthānupātinī // (11.2) Par.?
ityālokamālāyām uktaṃ tat tu satyaṃ tvādṛśām avijñeyā avijñeyatvād vaktum aśakyety ucyatāṃ śūnyateti tu kutaḥ śūnyatāpi ca yāvad bhāvyate tāvad vikalpollikhitatvād asau vivejñaiya // (12) Par.?
yadi ca tvādṛśāṃ sā jñātumaśakyā tat tatpadasākṣātkārābhijñasadgurusaparyā kāryā na tu śūnyateti svamanīṣikayaiva vyavahṛtyātmā paraś cāgādhe mahāmohe nikṣeptavya ityalam // (13) Par.?
atha kuto jñātaṃ tatra mūḍhatāstītyatrānenottaram āha yata iti // (14) Par.?
abhiyogaḥ samādhānotthitasya kīdṛgaham āsamiti tadavasthābhimukhavimarśātmābhilāpas tatsaṃsparśāt tadvaśāddhetos tad āsīd iti yato niścayaḥ gāḍhamūḍho 'ham āsam iti yato 'sti pratipattiḥ ato mohāvasthaiva sā kalpitā tathā smaryamāṇatvāt sā cānubhūyamānatvād anubhavituḥ pramātur avasthātṛrūpasya pratyuta sattām āvedayate na tv abhāvamiti viśvābhāvāvasthāyāṃ cidrūpasyākhaṇḍitameva rūpaṃ tiṣṭhatīti nāmuṣyābhāvo jātucid vaktuṃ śakyata ityuktaṃ bhavati // (15) Par.?
nanu dṛṣṭaṃ niścitaṃ nīlādi smaryate na ca śūnyabhūtasya nyagbhūtabuddhivṛtter niścayo 'sti tat kathamuktaṃ tad āsīd ityauttarakālikān niścayān mūḍhatā seti // (16) Par.?
ucyate vedyasyaiṣā gatiḥ yasmāt tadidaṃtāsāramidaṃtayā yāvatpramātrā svātmopāroheṇa na niścitaṃ tāvan na smaryate vedakastu kalpitaśūnyādyavasthāsu saṃkucito 'py asāṃketikāhaṃtāparamārtha eveti na tasya svātmani pṛthaktāstīti tanniścāyako vikalpaḥ ityahaṃvimṛśyam eva tadā svasaṃvedane naiva siddhaṃ śūnyapramātṛrūpaṃ viśvapratiyogitvāc ca saṃkocasāra // (17) Par.?
saduttarakālaṃ smaryata iti na kācid anupapattir yasmād evamatas tac chūnyātmakaṃ padaṃ kṛtrimam tasmād bhūtamabhūtaṃ vā yad yad evātibhāvyate / (18.1) Par.?
iti taduktayaiva nītyā abhūtabhāvanayaivotthāpitaṃ parameśvareṇaiva jñānagopanāyai mūḍhānām upeyatayā tathā bhāsitamityarthaḥ // (18.2) Par.?
jñeyaṃ jñātavyaṃ jñeyarūpaṃ ca sadā suṣuptavaditi dṛṣṭāntaḥ // (19) Par.?
ayaṃ bhāvaḥ sadā suṣuptaṃ moharūpamaprayāsasiddhaṃ sarvasyāstyeva tat kim anena samādhiprayatnopārjitenānyena śūnyena kṛtyaṃ dvayasyāpyavastutvāviśeṣād iti // (20) Par.?
prāyaścāsmin śūnye duruttare mahāmohārṇava eva vedāntavidakṣapādasāṃkhyasaugatādiprāyā bahavo 'nupraviṣṭāḥ // (21) Par.?
spandatattvasamāvivikṣūṇām api ca śithilībhūtaprayatnānāṃ śūnyam etad vighnabhūtam // (22) Par.?
yadvakṣyati / (23.1) Par.?
tadā tasminmahāvyomni // (23.2) Par.?
ityārabhya / (24.1) Par.?
sauṣuptapadavanmūḍhaḥ // (24.2) Par.?
iti // (25) Par.?
ata etaducchede granthakārasya mahān saṃrambho lakṣyate // (26) Par.?
tathā ceha heyatayaiva tan nirṇīyāpi punarapi nirṇeṣyate / (27.1) Par.?
kāryonmukhaḥ prayatno yaḥ / (27.2) Par.?
ityatra // (27.3) Par.?
tato 'smābhir etaddūṣaṇārambhaḥ kṛta iti na naḥ kopaḥ kāryo 'trabhavadbhir upadeśanibhālanadattakarṇaiḥ // (28) Par.?
saugateṣu dūṣiteṣu śrutyantavādādayo dūṣitā eva tulyanyāyatvād iti nābhyadhikam uktam // (29) Par.?
tadidānīṃ prakṛtameva brūmahe tattu spandākhyaṃ tattvamevamiti śūnyavan na smaryamāṇatvaṃ pratipadyate tasya sarvadānusyūtopalabdhrekarūpasya kadācid apy anupalabhyatvāyogāt // (30) Par.?
tathā cāhuḥ / (31.1) Par.?
vijñātāram ere kena vijānīyāt // (31.2) Par.?
iti // (32) Par.?
yadyapi ca samāveśadaśā vyutthitena prāṇādisaṃskāravaśāt smaryate tathāpi na tāvadeva spandatattvamapi tu sarvānusyūtānavacchinnaprakāśānandasāraparapramātṛrūpam eva tat // (33) Par.?
yadvakṣyati / (34.1) Par.?
tasmācchabdārthacintāsu na sāvasthā na yā śivaḥ // (34.2) Par.?
iti // (35) Par.?
ato'syānavacchinnacamatkārarūpasya na jātucitsmaryamāṇatvaṃ mūḍhatvaṃ vā // (36) Par.?
yastu tattattvamitīha tacchabdenāsya nirdeśaḥ kṛtaḥ sa // (37) Par.?
svātantryāmuktam ātmānam // (38) Par.?
iti śrīpratyabhijñākārikoktanītyā kalpitasyaivāpāramārthikasvarūpasya na tu tattvataḥ pāramārthikasya // (39) Par.?
na pratipadyata ityanenedam āha asya tattvasya smaryamāṇatvena pratītir eva nāstīti // (40) Par.?
nanu yatra sthitamityādau cidrūpasyaiva viśvakāryarūpatāgrāhitvamuktaṃ taddhyānotthāpitaṃ kṛtrimamabhāvātmakaṃ rūpaṃ te naiva gṛhītamiti katham asyānavacchinnacamatkārarūpam amūḍhatvam ityāśaṅkāyām āha // (41) Par.?
Duration=0.23488306999207 secs.