Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): sautrāmaṇī

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14514
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śyeta āśvino bhavati / (1.1) Par.?
śyetāviva hyaśvināvavirmalhā sārasvatī bhavatyṛṣabhamindrāya sutrāmṇa ālabhate durvedā evaṃsamṛddhāḥ paśavo yadyevaṃsamṛddhānna vindedapyajānevālabheraṃste hi suśrapatarā bhavanti sa yadyajānālabheraṃllohita āśvino bhavati tadyadetayā yajate // (1.2) Par.?
tvaṣṭurha vai putraḥ / (2.1) Par.?
triśīrṣā ṣaḍakṣa āsa tasya trīṇyeva mukhānyāsustadyadevaṃrūpa āsa tasmādviśvarūpo nāma // (2.2) Par.?
tasya somapānamevaikam mukhamāsa / (3.1) Par.?
surāpāṇam ekam anyasmā aśanāyaikaṃ tamindro didveṣa tasya tāni śīrṣāṇi pracicheda // (3.2) Par.?
sa yatsomapānamāsa / (4.1) Par.?
tataḥ kapiñjalaḥ samabhavattasmātsa babhruka iva babhruriva hi somo rājā // (4.2) Par.?
atha yat surāpāṇam āsa / (5.1) Par.?
tataḥ kalaviṅkaḥ samabhavattasmātso 'bhimādyatka iva vadaty abhimādyann iva hi surām pītvā vadati // (5.2) Par.?
atha yadatyasmā aśanāyāsa / (6.1) Par.?
tatastittiriḥ samabhavattasmātsa viśvarūpatama iva santyeva ghṛtastokā iva tvan madhustokā iva tvat parṇeṣvāścutitā evaṃrūpamiva hi sa tenāśanamāvayat // (6.2) Par.?
sa tvaṣṭā cukrodha / (7.1) Par.?
kuvinme putramavadhīditi so 'pendrameva somamājahre sa yathāyaṃ somaḥ prasuta evam apendra evāsa // (7.2) Par.?
indro ha vā īkṣāṃcakre / (8.1) Par.?
idaṃ vai mā somādantaryantīti sa yathā balīyān abalīyasa evam anupahūta eva yo droṇakalaśe śukra āsa tam bhakṣayāṃcakāra sa hainaṃ jihiṃsa so 'sya viṣvaṅṅeva prāṇebhyo dudrāva mukhāddhaivāsya na dudrāva tasmātprāyaścittirāsa sa yaddhāpi mukhād adroṣyan na haiva prāyaścittir abhaviṣyat // (8.2) Par.?
catvāro vai varṇāḥ / (9.1) Par.?
brāhmaṇo rājanyo vaiśyaḥ śūdro na haiteṣāmekaścana bhavati yaḥ somaṃ vamati sa yaddhaiteṣām ekaścit syāt syāddhaiva prāyaścittiḥ // (9.2) Par.?
sa yannasto 'dravat / (10.1) Par.?
tataḥ siṃhaḥ samabhavad atha yat karṇābhyām adravat tato vṛkaḥ samabhavad atha yadavācaḥ prāṇād adravat tataḥ śārdūlajyeṣṭhāḥ śvāpadāḥ samabhavann atha yaduttarātprāṇādadravatsā parisrud atha trirniraṣṭhīvattataḥ kuvalaṃ karkandhu badaramiti samabhavat sa sarveṇaiva vyārdhyata sarvaṃ hi somaḥ // (10.2) Par.?
sa somātipūto maṅkuriva cacāra / (11.1) Par.?
tametayāśvināvabhiṣajyatāṃ taṃ sarveṇaiva samārdhayatāṃ sarvaṃ hi somaḥ sa vasīyān eveṣṭvābhavat // (11.2) Par.?
te devā abruvan / (12.1) Par.?
sutrātam batainam atrāsatām iti tasmātsautrāmaṇī nāma // (12.2) Par.?
sa haitayāpi somātipūtam bhiṣajyet / (13.1) Par.?
sarveṇa vā eṣa vyṛdhyate yaṃ somo 'tipavate sarvaṃ hi somastaṃ sarveṇaiva samardhayati sarvaṃ hi somaḥ sa vasīyāneveṣṭvā bhavati tasmād u haitayāpi somātipūtam bhiṣajyet // (13.2) Par.?
tadyadetayā rājasūyayājī yajate / (14.1) Par.?
sarvānvā eṣa yajñakratūnavarunddhe sarvā iṣṭīrapi darvihomān yo rājasūyena yajate devasṛṣṭā vā eṣeṣṭir yat sautrāmaṇy anayā me 'pīṣṭamasadanayāpi sūyā iti tasmādvā etayā rājasūyayājī yajate // (14.2) Par.?
atha yadāśvino bhavati / (15.1) Par.?
aśvinau vā enamabhiṣajyatāṃ tatho evainameṣa etadaśvibhyāmeva bhiṣajyati tasmād āśvino bhavati // (15.2) Par.?
atha yatsārasvato bhavati / (16.1) Par.?
vāgvai sarasvatī vācā vā enam aśvināvabhiṣajyatāṃ tatho evainameṣa etad vācaiva bhiṣajyati tasmātsārasvato bhavati // (16.2) Par.?
atha yadaindro bhavati indro vai yajñasya devatā tayaivainametadbhiṣajyati tasmādaindro bhavati // (17.1) Par.?
eteṣu paśuṣu / (18.1) Par.?
siṃhalomāni vṛkalomāni śārdūlalomānīty āvapaty etadvai tataḥ samabhavadyadenaṃ somo 'tyapavata tenaivainametatsamardhayati kṛtsnaṃ karoti tasmādetānyāvapati // (18.2) Par.?
tad u tathā na kuryāt / (19.1) Par.?
ulkayā ha sa nakhinyā paśūn anuṣuvati ya etāni paśuṣvāvapati tasmād u parisrutyevāvapet tathā holkayā nakhinyā paśūn nānuṣuvati tatho evainaṃ samardhayati kṛtsnaṃ karoti tasmād u parisrutyevāvapet // (19.2) Par.?
atha pūrvedyuḥ / (20.1) Par.?
parisrutaṃ saṃdadhāty aśvibhyām pacyasva sarasvatyai pacyasvendrāya sutrāmṇe pacyasveti sā yadā parisrud bhavaty athainayā pracarati // (20.2) Par.?
dvāvagnī uddharanti / (21.1) Par.?
uttaravedāvevottaramuddhate dakṣiṇaṃ net somāhutīśca surāhutīśca saha juhavāmeti tasmād dvāvagnī uddharantyuttaravedāvevottaramuddhate dakṣiṇam atha yadā vapābhiḥ pracaratyathaitayā parisrutā pracarati // (21.2) Par.?
tāṃ darbhaiḥ pāvayati / (22.1) Par.?
pūtāsaditi vāyuḥ pūtaḥ pavitreṇa pratyaṅ somo atisrutaḥ indrasya yujyaḥ sakheti tat kuvalasaktūn karkandhusaktūn badarasaktūn ity āvapaty etadvai tataḥ samabhavad yat trir niraṣṭhīvat tenaivainam etat samardhayati kṛtsnaṃ karoti tasmādetānāvapati // (22.2) Par.?
atha grahāngṛhṇāti / (23.1) Par.?
ekaṃ vā trīnvaikastveva grahītavya ekā hi purorug bhavaty ekānuvākyaikā yājyā tasmād eka eva grahītavyaḥ // (23.2) Par.?
sa gṛhṇāti / (24.1) Par.?
kuvidaṅga yavamanto yavaṃ cidyathā dāntyanupūrvaṃ viyūya ihehaiṣāṃ kṛṇuhi bhojanāni ye barhiṣo namauktiṃ yajanti upayāmagṛhīto 'sy aśvibhyāṃ tvā sarasvatyai tvendrāya tvā sutrāmṇa iti yady u trīn gṛhṇīyād etayaiva gṛhṇīyād upayāmais tu tarhi nānā gṛhṇīyād athāhāśvibhyām sarasvatyā indrāya sutrāmṇe 'nubrūhīti // (24.2) Par.?
so 'nvāha / (25.1) Par.?
yuvaṃ surāmam aśvinā namucāvāsure sacā vipipānā śubhaspatī indraṃ karmasv āvatam ity āśrāvyāhāśvinau sarasvatīmindraṃ sutrāmāṇaṃ yajeti // (25.2) Par.?
sa yajati / (26.1) Par.?
putramiva pitarāv aśvinobhendrāvathuḥ kāvyairdaṃsanābhiḥ / (26.2) Par.?
yatsurāmaṃ vyapibaḥ śacībhiḥ sarasvatī tvā maghavannabhiṣṇagiti dvirhotā vaṣaṭkaroti dvir adhvaryurjuhoty āharati bhakṣaṃ yady u trīn gṛhṇīyādetasyaivānu homamitarau hūyete // (26.3) Par.?
atha kumbhaḥ / (27.1) Par.?
śatavitṛṇṇo vā bhavati navavitṛṇṇo vā sa yadi śatavitṛṇṇaḥ śatāyurvā ayam puruṣaḥ śatatejāḥ śatavīryas tasmācchatavitṛṇṇo yady u navavitṛṇṇo naveme puruṣe prāṇās tasmānnavavitṛṇṇaḥ // (27.2) Par.?
taṃ śikyodutam / (28.1) Par.?
uparyuparyāhavanīyaṃ dhārayanti sā yā pariśiṣṭā parisrudbhavati tāmāsiñcati tāṃ vikṣarantīmupatiṣṭhate pitṝṇāṃ somavatāṃ tisṛbhirṛgbhiḥ pitṝṇām barhiṣadāṃ tisṛbhirṛgbhiḥ pitṝṇām agniṣvāttānāṃ tisṛbhir ṛgbhis tad yad evam upatiṣṭhate yatra vai soma indramatyapavata sa yat pitṝn agacchat trayā vai pitaras tenaivainam etat samardhayati kṛtsnaṃ karoti tasmād evamupatiṣṭhate // (28.2) Par.?
athaitāni havīṃṣi nirvapati / (29.1) Par.?
sāvitraṃ dvādaśakapālaṃ vāṣṭākapālaṃ vā puroḍāśaṃ vāruṇaṃ yavamayaṃ carum aindram ekādaśakapālam puroḍāśam // (29.2) Par.?
sa yatsāvitro bhavati / (30.1) Par.?
savitā vai devānām prasavitā savitṛprasūta evaitadbhiṣajyati tasmātsāvitro bhavati // (30.2) Par.?
atha yadvāruṇo bhavati / (31.1) Par.?
varuṇo vā ārpayitā tadya evārpayitā tenaivaitadbhiṣajyati tasmādvāruṇo bhavati // (31.2) Par.?
atha yadaindro bhavati / (32.1) Par.?
indro vai yajñasya devatā sā yaiva yajñasya devatā tayaivaitadbhiṣajyati tasmādaindro bhavati // (32.2) Par.?
sa yadi haitayāpi somātipūtam bhiṣajyet / (33.1) Par.?
iṣṭā anuyājā bhavanty avyūḍhe srucāv athaitair havirbhiḥ pracarati paścādvai somo 'tipavate paścādevainametena medhenāpidadhāty āśvinam u tarhi dvikapālam puroḍāśaṃ nirvaped atha yadā vapābhiḥ pracaraty athaitenāśvinena dvikapālena puroḍāśena pracarati // (33.2) Par.?
tad u tathā na kuryāt / (34.1) Par.?
hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathādya evaṃ karoti tasmād yatraivaiteṣām paśūnāṃ vapābhiḥ pracaranti tadevaitairhavirbhiḥ pracareyur no tarhyāśvinaṃ dvikapālam puroḍāśaṃ nirvapet // (34.2) Par.?
tasya napuṃsako gaurdakṣiṇā / (35.1) Par.?
na vā eṣa strī na pumānyannapuṃsako gaur yad aha pumāṃstena na strī yad u strī teno na pumāṃs tasmānnapuṃsako gaur dakṣiṇāśvā vā rathavāhī sā hi na strī na pumān yad aśvā rathavāhī yadaha ratham vahati tena na strī yad u strī teno na pumāṃs tasmād aśvā rathavāhī dakṣiṇā // (35.2) Par.?
Duration=0.169025182724 secs.