Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1009
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tasya prākaraṇikasvabhāvasya yopalabdhiḥ anavacchinnaḥ prakāśaḥ sā kathitayuktyavaṣṭambhāt suṣṭhu prabuddhasyāprabuddhatāsaṃskāreṇāpi śūnyasya satataṃ triṣvapi jāgarasvapnasauṣuptapadeṣu nityamiti ādau madhye'nte cāvyabhicāriṇī anapāyinī syādbhavatyeva sadāsau śaṃkarātmakasvasvabhāvatayā sphuratīty arthaḥ // (1) Par.?
parasyāprabuddhasya punastāsāṃ daśānāṃ svocitasaṃvidrūpāṇāṃ pratyekam ādāv udbubhūṣāyām ante ca viśrāntyātmakāntarmukhatve na tu svocitārthāvabhāsāvasthitirūpe madhyapade // (2) Par.?
yaduktaṃ śrīśivadṛṣṭau / (3.1) Par.?
yāvat samagrajñānāgrajñātṛsparśadaśāsv api / (3.2) Par.?
sthitaiva lakṣyate sā tu tadviśrāntyāthavā phale // (3.3) Par.?
bhaṭṭalollaṭenāpi tadādyanta ityevameva vyākhyāyi svavṛttau // (4) Par.?
bhaṭṭaśrīkallaṭavṛttyakṣarāṇyapekṣya vayamapi tadvṛttyakṣarānurodhena sautram artham ativimalamapi kliṣṭakalpanayā vyākartumaśikṣitāḥ yata evāsuprabuddhasya tadādyante 'sti tadupalabdhiḥ ata evāyam ihādhikārī spandopadeśaiḥ suprabuddhīkriyate // (5) Par.?
yadvakṣyati / (6.1) Par.?
ataḥ satatam udyuktaḥ spandatattvaviviktaye / (6.2) Par.?
jāgrat / (6.3) Par.?
ityādi / (6.4) Par.?
sauṣuptapadavanmūḍhaḥ prabuddhaḥ syādanāvṛtaḥ / (6.5) Par.?
iti / (6.6) Par.?
tathā svapne'pi / (6.7) Par.?
ityādi / (6.8) Par.?
prabuddhaḥ sarvadā tiṣṭhet // (6.9) Par.?
ityādi ca // (7) Par.?
atra hi jāgarāditriṣu padeṣu ādyantakoṭivan madhyamapy arthāvasāyātmakaṃ padaṃ turyābhogamayaṃ kartuṃ prabuddhasya suprabuddhatāpādanāyopadeśaḥ pravṛttaḥ etac ca nirṇeṣyāmaḥ // (8) Par.?
tathā ca śivasūtram / (9.1) Par.?
jāgratsvapnasuṣuptabhede turyābhogasambhavaḥ // (9.2) Par.?
tathā / (10.1) Par.?
triṣu caturthaṃ tailavad āsecyam / (10.2) Par.?
iti / (10.3) Par.?
tritayabhoktā vīreśaḥ / (10.4) Par.?
iti // (10.5) Par.?
suprabuddhasya triṣu padeṣu yādṛśy upalabdhis tāṃ vibhāgena darśayati // (11) Par.?
Duration=0.035583019256592 secs.