Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnicayana, dīkṣā, ukhā

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15343
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
rukmam pratimucya bibharti / (1.1) Par.?
satyaṃ haitad yad rukmaḥ satyaṃ vā etaṃ yantum arhati satyenaitaṃ devā abibharuḥ satyenaivainam etad bibharti // (1.2) Par.?
tadyattatsatyam / (2.1) Par.?
asau sa ādityaḥ sa hiraṇmayo bhavati jyotirvai hiraṇyaṃ jyotir eṣo 'mṛtaṃ hiraṇyam amṛtam eṣa parimaṇḍalo bhavati parimaṇḍalo hyeṣa ekaviṃśatinirbādha ekaviṃśo hyeṣa bahiṣṭān nirbādham bibharti raśmayo vā etasya nirbādhā bāhyata u vā etasya raśmayaḥ // (2.2) Par.?
yad v eva rukmam pratimucya bibharti / (3.1) Par.?
asau vā āditya eṣa rukmo no haitam agnim manuṣyo manuṣyarūpeṇa yantum arhaty etenaiva rūpeṇaitad rūpam bibharti // (3.2) Par.?
yad v eva rukmam pratimucya bibharti / (4.1) Par.?
reto vā idaṃ siktam ayam agnis tejo vīryaṃ rukmo 'smiṃs tad retasi tejo vīryaṃ dadhāti // (4.2) Par.?
yad eva rukmam pratimucya bibharti / (5.1) Par.?
etadvai devā abibhayuryadvai na imam iha rakṣāṃsi nāṣṭrā na hanyur iti tasmā etam antikād goptāram akurvann amum evādityam asau vā āditya eṣa rukmas tathaivāsmā ayam etam antikād goptāraṃ karoti // (5.2) Par.?
kṛṣṇājine niṣyūto bhavati / (6.1) Par.?
yajño vai kṛṣṇājinaṃ yajño vā etaṃ yantum arhati yajñenaitaṃ devā abibharur yajñenaivaitam etad bibharti lomataś chandāṃsi vai lomāni chandāṃsi vā etaṃ yantum arhanti chandobhir etaṃ devā abibharuś chandobhir evainam etad bibharti // (6.2) Par.?
abhi śuklāni ca kṛṣṇāni ca lomāni niṣyūto bhavati / (7.1) Par.?
ṛksāmayor haite rūpe ṛksāme vā etaṃ yantum arhata ṛksāmābhyām etaṃ devā abibharur ṛksāmābhyām evainam etad bibharti śāṇo rukmapāśas trivṛt tasyokto bandhuḥ // (7.2) Par.?
tam uparinābhi bibharti / (8.1) Par.?
asau vā āditya eṣa rukma uparinābhy u vā eṣaḥ // (8.2) Par.?
yad v evoparinābhi / (9.1) Par.?
avāgvai nābhe retaḥ prajātis tejo vīryaṃ rukmo nenme retaḥ prajātiṃ tejo vīryaṃ rukmaḥ pradahād iti // (9.2) Par.?
yad v evoparinābhi / (10.1) Par.?
etadvai paśor medhyataraṃ yad uparinābhi purīṣasaṃhitataraṃ yad avāṅnābhes tad yad eva paśor medhyataraṃ tenainam etad bibharti // (10.2) Par.?
yad v evoparinābhi / (11.1) Par.?
yad vai prāṇasyāmṛtam ūrdhvaṃ tannābher ūrdhvaiḥ prāṇair uccaraty atha yan martyam parāk tan nābhim atyeti tad yad eva prāṇasyāmṛtaṃ tad enam etad abhisaṃpādayati tenainam etadbibharti // (11.2) Par.?
athainam āsandyā bibharti / (12.1) Par.?
iyaṃ vā āsandyasyāṃ hīdaṃ sarvam āsannam iyaṃ vā etaṃ yantum arhaty anayaitaṃ devā abibharur anayaivainam etad bibharti // (12.2) Par.?
audumbarī bhavati / (13.1) Par.?
ūrg vai rasa udumbara ūrjaivainam etad rasena bibharty atho sarva ete vanaspatayo yad udumbaraḥ sarve vā etaṃ vanaspatayo yantum arhanti sarvair etaṃ vanaspatibhir devā abibharuḥ sarvair evainam etad vanaspatibhir bibharti // (13.2) Par.?
prādeśamātry ūrdhvā bhavati / (14.1) Par.?
prādeśamātro vai garbho viṣṇur yonir eṣā garbhasaṃmitāṃ tad yoniṃ karoty aratnimātrī tiraścī bāhur vā aratnir bāhuno vai vīryaṃ kriyate vīryasaṃmitaiva tad bhavati vīryaṃ vā etaṃ yantum arhati vīryeṇaitaṃ devā abibharur vīryeṇaivainam etad bibharti // (14.2) Par.?
catuḥsraktayaḥ pādā bhavanti / (15.1) Par.?
catuḥsraktīnyanūcyāni catasro vai diśo diśo vā etaṃ yantum arhanti digbhir etaṃ devā abibharur digbhir evainam etad bibharti mauñjībhī rajjubhir vyutā bhavati trivṛdbhis tasyokto bandhur mṛdā digdhā tasyo evokto 'tho anatidāhāya // (15.2) Par.?
athainaṃ śikyena bibharti / (16.1) Par.?
ime vai lokā eṣo 'gnir diśaḥ śikyaṃ digbhir hīme lokāḥ śaknuvanti sthātuṃ yacchaknuvanti tasmācchikyaṃ digbhir evainam etad bibharti ṣaḍudyāmam bhavati ṣaḍḍhi diśo mauñjaṃ trivṛt tasyokto bandhur mṛdā digdhaṃ tasyo evokto 'tho anatidāhāya // (16.2) Par.?
tasyāpa eva pratiṣṭhā / (17.1) Par.?
apsu hīme lokāḥ pratiṣṭhitā āditya āsañjanam āditye hīme lokā digbhir āsaktāḥ sa yo haitad evaṃ vedaitenaiva rūpeṇaitad rūpam bibharti // (17.2) Par.?
yad v evainaṃ śikyena bibharti / (18.1) Par.?
saṃvatsara eṣo 'gnirṛtavaḥ śikyam ṛtubhir hi saṃvatsaraḥ śaknoti sthātuṃ yacchaknoti tasmācchikyam ṛtubhir evainam etad bibharti ṣaḍudyāmam bhavati ṣaḍḍhyṛtavaḥ // (18.2) Par.?
tasyāhorātre eva pratiṣṭhā / (19.1) Par.?
ahorātrayor hyayaṃ saṃvatsaraḥ pratiṣṭhitaś candramā āsañjanaṃ candramasi hyayaṃ saṃvatsara ṛtubhir āsaktaḥ sa yo haitadevaṃ vedaitenaiva rūpeṇaitad rūpam bibharti tasya ha vā eṣa saṃvatsarabhṛto bhavati ya evaṃ veda saṃvatsaropāsito haiva tasya bhavati ya evaṃ na vedety adhidevatam // (19.2) Par.?
athādhyātmam / (20.1) Par.?
ātmaivāgniḥ prāṇāḥ śikyam prāṇair hyayam ātmā śaknoti sthātuṃ yacchaknoti tasmācchikyaṃ prāṇair evainam etad bibharti ṣaḍudyāmam bhavati ṣaḍḍhi prāṇāḥ // (20.2) Par.?
tasya mana eva pratiṣṭhā / (21.1) Par.?
manasi hyayamātmā pratiṣṭhito 'nnam āsañjanam anne hyayamātmā prāṇair āsaktaḥ sa yo haitad evaṃ vedaitenaiva rūpeṇaitad rūpam bibharti // (21.2) Par.?
athainam ukhayā bibharti / (22.1) Par.?
ime vai lokā ukheme vā etaṃ lokā yantum arhanty ebhiretaṃ lokair devā abibharur ebhir evainam etallokair bibharti // (22.2) Par.?
sā yad ukhā nāma / (23.1) Par.?
etad vai devā etena karmaṇaitayāvṛtemāṃl lokān udakhanan yad udakhanaṃs tasmād utkhotkhā ha vai tām ukhety ācakṣate parokṣam parokṣakāmā hi devāḥ // (23.2) Par.?
tad vā ukheti dve akṣare / (24.1) Par.?
dvipād yajamāno yajamāno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad bibharti so eva kumbhī sā sthālī tat ṣaṭ ṣaḍ ṛtavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati // (24.2) Par.?
athainam iṇḍvābhyāṃ parigṛhṇāti / (25.1) Par.?
asau vā āditya eṣo 'gnir ahorātre iṇḍve amuṃ tad ādityam ahorātrābhyām parigṛhṇāti tasmād eṣo 'horātrābhyām parigṛhītaḥ // (25.2) Par.?
yad v evainam iṇḍvābhyām parigṛhṇāti / (26.1) Par.?
asau vā āditya eṣo 'gnir imā u lokāv iṇḍve amum tad ādityam ābhyāṃ lokābhyām parigṛhṇāti tasmād eṣa ābhyāṃ lokābhyām parigṛhītaḥ parimaṇḍale bhavataḥ parimaṇḍalau hīmau lokau mauñje trivṛtī tasyokto bandhur mṛdā digdhe tasyo evokto 'tho anatidāhāya // (26.2) Par.?
athātaḥ sampad eva / (27.1) Par.?
āsandī cokhā ca śikyaṃ ca rukmapāśaś cāgniś ca rukmaśca tat ṣaṭ ṣaḍ ṛtavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavatīṇḍve tad aṣṭāv aṣṭākṣarā gāyatrī gāyatro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati // (27.2) Par.?
atha sarvasampat / (28.1) Par.?
catvāraḥ pādāś catvāry anūcyāni śikyaṃ ca rukmapāśaśca yad u kiṃ ca rajjavyaṃ śikyaṃ tad anūkhāgnī rukmas tat trayodaśa trayodaśa māsāḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati // (28.2) Par.?
Duration=0.15348696708679 secs.