Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnicayana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16334
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
taṃ tiṣṭhan pratimuñcate / (1.1) Par.?
asau vā āditya eṣa rukmaḥ / (1.2) Par.?
tiṣṭhatīva vā asāvādityaḥ / (1.3) Par.?
atho tiṣṭhan vai vīryavattara udaṅ prāṅ tiṣṭhan / (1.4) Par.?
tasyokto bandhuḥ // (1.5) Par.?
dṛśāno rukma urvyā vyadyaud iti dṛśyamāno hy eṣa rukma urvyā vidyotate / (2.1) Par.?
durmarṣam āyuḥ śriye rucāna iti durmaraṃ vā etasyāyuḥ / (2.2) Par.?
śriyo eṣa rocate / (2.3) Par.?
agnir amṛto abhavad vayobhir iti sarvair vā eṣa vayobhir amṛto 'bhavad yad enaṃ dyaur ajanayad iti / (2.4) Par.?
dyaur vā etam ajanayat suretā iti suretā hy eṣā yasyā eṣa retaḥ // (2.5) Par.?
athainam iṇḍvābhyām parigṛhṇāti / (3.1) Par.?
naktoṣāsā samanasā virūpe ity ahorātre vai naktoṣāsā samanasā virūpe / (3.2) Par.?
dhāpayete śiśum ekaṃ samīcī iti yad vai kiṃ cāhorātrayos tenaitam eva samīcī dhāpayete / (3.3) Par.?
dyāvākṣāmā rukmo antar vibhātīti harann etad yajur japati / (3.4) Par.?
ime vai dyāvāpṛthivī dyāvākṣāmā / (3.5) Par.?
te eṣa yann antarā vibhāti / (3.6) Par.?
tasmād etaddharan yajur japati / (3.7) Par.?
devā agniṃ dhārayan draviṇodā iti parigṛhya nidadhāti / (3.8) Par.?
prāṇā vai devā draviṇodāḥ / (3.9) Par.?
ta etam agra evam adhārayan / (3.10) Par.?
tair evainam etaddhārayati // (3.11) Par.?
atha śikyapāśam pratimuñcate / (4.1) Par.?
viśvā rūpāṇi pratimuñcate kavir ity asau vā ādityaḥ kaviḥ / (4.2) Par.?
viśvā rūpā śikyam / (4.3) Par.?
prāsāvīd bhadraṃ dvipade catuṣpada ity udyan vā eṣa dvipade catuṣpade ca bhadram prasauti / (4.4) Par.?
vi nākam akhyat savitā vareṇya iti svargo vai loko nākaḥ / (4.5) Par.?
tam eṣa udyann evānuvipaśyan yan u prayāṇam uṣaso virājatīty uṣā vā agre vyucchati / (4.6) Par.?
tasyā eṣa vyuṣṭiṃ virājann anūdeti // (4.7) Par.?
athainam ato vikṛtyā vikaroti / (5.1) Par.?
idam evaitad retaḥ siktaṃ vikaroti / (5.2) Par.?
tasmād yonau retaḥ siktaṃ vikriyate // (5.3) Par.?
suparṇo 'si garutmān iti / (6.1) Par.?
vīryaṃ vai suparṇo garutmān / (6.2) Par.?
vīryam evainam etad abhisaṃskaroti / (6.3) Par.?
trivṛt te śira iti trivṛtam asya stomaṃ śiraḥ karoti / (6.4) Par.?
gāyatraṃ cakṣur iti gāyatraṃ cakṣuḥ karoti / (6.5) Par.?
bṛhadrathantare pakṣāv iti bṛhadrathantare pakṣau karoti / (6.6) Par.?
stoma ātmeti stomam ātmānaṃ karoti pañcaviṃśam / (6.7) Par.?
chandāṃsy aṅgānīti chandāṃsi vā etasyāṅgāni / (6.8) Par.?
yajūṃṣi nāmeti yad enam agnir ity ācakṣate tad asya yajūṃṣi nāma / (6.9) Par.?
sāma te tanūr vāmadevyam ity ātmā vai tanūḥ / (6.10) Par.?
ātmā te tanūr vāmadevyam ity etat / (6.11) Par.?
yajñāyajñiyam puccham iti yajñāyajñiyam pucchaṃ karoti / (6.12) Par.?
dhiṣṇyāḥ śaphā iti dhiṣṇyair vā eṣo 'smiṃlloke pratiṣṭhitaḥ / (6.13) Par.?
suparṇo 'si garutmān divaṃ gaccha svaḥ pateti tad enaṃ suparṇaṃ garutmantaṃ kṛtvāha devān gaccha svargaṃ lokam pateti // (6.14) Par.?
taṃ vā etam atra pakṣapucchavantaṃ vikaroti / (7.1) Par.?
yādṛg vai yonau reto vikriyate tādṛg jāyate / (7.2) Par.?
tad yad etam atra pakṣapucchavantaṃ vikaroti tasmād eṣo 'mutra pakṣapucchavān jāyate // (7.3) Par.?
taṃ haika etayā vikṛtyābhimantryānyāṃ citiṃ cinvanti droṇacitaṃ vā rathacakracitaṃ vā kaṅkacitaṃ vā praugacitaṃ vobhayataḥ praugaṃ vā samuhyapurīṣaṃ vā / (8.1) Par.?
na tathā kuryāt / (8.2) Par.?
yathā pakṣapucchavantaṃ garbham parivṛścet tādṛk tat / (8.3) Par.?
tasmād enaṃ suparṇacitam eva cinuyāt // (8.4) Par.?
tam etayā vikṛtyeta ūrdhvam prāñcam pragṛhṇāti / (9.1) Par.?
asau vā āditya eṣo 'gniḥ / (9.2) Par.?
amuṃ tad ādityam ita ūrdhvam prāñcaṃ dadhāti / (9.3) Par.?
tasmād asāv āditya ita ūrdhvaḥ prāṅ dhīyate / (9.4) Par.?
parobāhu pragṛhṇāti / (9.5) Par.?
parobāhu hy eṣa ito 'thainam upāvaharati / (9.6) Par.?
tam upāvahṛtyoparinābhi dhārayati / (9.7) Par.?
tasyokto bandhuḥ // (9.8) Par.?
atha viṣṇukramān kramate / (10.1) Par.?
etad vai devā viṣṇur bhūtvemāṃllokān akramanta / (10.2) Par.?
yad viṣṇur bhūtvākramanta tasmād viṣṇukramāḥ / (10.3) Par.?
tathaivaitad yajamāno viṣṇur bhūtvemāṃllokān kramate // (10.4) Par.?
sa yaḥ sa viṣṇur yajñaḥ saḥ / (11.1) Par.?
sa yaḥ sa yajño 'yam eva sa yo 'yam agnir ukhāyām / (11.2) Par.?
etam eva tad devā ātmānaṃ kṛtvemāṃllokān akramanta / (11.3) Par.?
tathaivaitad yajamāna etam evātmānaṃ kṛtvemāṃllokān kramate // (11.4) Par.?
udaṅ prāṅ tiṣṭhan / (12.1) Par.?
etad vai tat prajāpatir viṣṇukramair udaṅ prāṅ tiṣṭhan prajā asṛjata / (12.2) Par.?
tathaivaitad yajamāno viṣṇukramair udaṅ tiṣṭhan prajāḥ sṛjate // (12.3) Par.?
viṣṇoḥ kramo 'sīti viṣṇur hi bhūtvā kramate / (13.1) Par.?
sapatnaheti sapatnān hātra hanti / (13.2) Par.?
gāyatraṃ chanda āroheti gāyatraṃ chanda ārohati / (13.3) Par.?
pṛthivīm anu vikramasveti pṛthivīm anu vikramate / (13.4) Par.?
praharati pādaṃ kramate / (13.5) Par.?
ūrdhvam agnim udgṛhṇāti / (13.6) Par.?
ūrdhvo hi rohati // (13.7) Par.?
viṣṇoḥ kramo 'sīti viṣṇur hi bhūtvā kramate / (14.1) Par.?
abhimātihety abhimātīr hātra hanti / (14.2) Par.?
traiṣṭubhaṃ chanda āroheti traiṣṭubhaṃ chanda ārohati / (14.3) Par.?
antarikṣam anu vikramasvety antarikṣam anu vikramate / (14.4) Par.?
praharati pādaṃ kramate / (14.5) Par.?
ūrdhvam agnim udgṛhṇāti / (14.6) Par.?
ūrdhvo hi rohati // (14.7) Par.?
viṣṇoḥ kramo 'sīti viṣṇur hi bhūtvā kramate / (15.1) Par.?
arātīyato hantety arātīyato hātra hanti / (15.2) Par.?
jāgataṃ chanda āroheti jāgataṃ chanda ārohati / (15.3) Par.?
divam anu vikramasveti divam anu vikramate / (15.4) Par.?
praharati pādaṃ kramate / (15.5) Par.?
ūrdhvam agnim udgṛhṇāti / (15.6) Par.?
ūrdhvo hi rohati // (15.7) Par.?
viṣṇoḥ kramo 'sīti viṣṇur hi bhūtvā kramate / (16.1) Par.?
śatrūyato hanteti śatrūyato hātra hanti / (16.2) Par.?
ānuṣṭubhaṃ chanda ārohety ānuṣṭubhaṃ chanda ārohati / (16.3) Par.?
diśo 'nu vikramasveti sarvā diśo 'nu vīkṣate / (16.4) Par.?
na praharati pādaṃ ned imāṃllokān atipraṇaśyānīti / (16.5) Par.?
ūrdhvam evāgnim udgṛhṇāti / (16.6) Par.?
saṃ hyārohati // (16.7) Par.?
Duration=0.19906306266785 secs.