Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnicayana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16335
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athainam iti pragṛhṇāti / (1.1) Par.?
etad vai devā akāmayanta parjanyo rūpaṃ syāmeti / (1.2) Par.?
ta etenātmanā parjanyo rūpam abhavan / (1.3) Par.?
tathaivaitad yajamāna etenātmanā parjanyo rūpam bhavati // (1.4) Par.?
akrandad agni stanayann iva dyaur iti krandatīva hi parjanya stanayan / (2.1) Par.?
kṣāmā rerihad vīrudhaḥ samañjann iti kṣamā vai parjanyo rerihyamāṇo vīrudhaḥ samanakti / (2.2) Par.?
sadyo jajñāno vi hīm iddho akhyad iti sadyo vā eṣa jajñāna idaṃ sarvaṃ vikhyāpayati / (2.3) Par.?
ā rodasī bhānunā bhāty antar itīme vai dyāvāpṛthivī rodasī / (2.4) Par.?
te eṣa bhānunābhāti / (2.5) Par.?
parobāhu pragṛhṇāti / (2.6) Par.?
parobāhu hi parjanyaḥ // (2.7) Par.?
athainamupāvaharati / (3.1) Par.?
etad vai yo 'smiṃlloke raso yad upajīvanaṃ tenaitat sahordhva imāṃllokān rohati / (3.2) Par.?
agnir vā asmiṃlloke raso 'gnir upajīvanaṃ / (3.3) Par.?
tad yat tāvad eva syān na hāsmiṃlloke raso nopajīvanaṃ syāt / (3.4) Par.?
atha yat pratyavarohaty asminn evaitalloke rasam upajīvanaṃ dadhāti // (3.5) Par.?
yad v eva pratyavarohati etad vā etad imāṃllokān ita ūrdhvo rohati / (4.1) Par.?
sa sa parāṅ iva rohaḥ / (4.2) Par.?
iyam u vai pratiṣṭhā / (4.3) Par.?
tad yat tāvad eva syāt pra hāsmāllokād yajamānaś cyaveta / (4.4) Par.?
atha yat pratyavarohatīmām evaitat pratiṣṭhām abhipratyaiti / (4.5) Par.?
asyām evaitat pratiṣṭhāyāṃ pratitiṣṭhati // (4.6) Par.?
yad evam pratyavarohati etad vā etad imāṃllokān ita ūrdhvo jayati / (5.1) Par.?
sa sa parāṅ iva jayaḥ / (5.2) Par.?
yo vai parāṅ eva jayaty anye vai tasya jitam anvavasyanti / (5.3) Par.?
atha ya ubhayathā jayati tasya tatra kāmacaraṇam bhavati / (5.4) Par.?
tad yat pratyavarohatīmān evaital lokān itaś cordhvān amutaś cārvāco jayati // (5.5) Par.?
agne 'bhyāvartin abhi mā nivartasvāgne aṅgiraḥ punar ūrjā saha rayyety etena mā sarveṇābhinivartasvety etac catuṣkṛtvaḥ pratyavarohati / (6.1) Par.?
catur hi kṛtva ūrdhvo rohati / (6.2) Par.?
tad yāvatkṛtva ūrdhvo rohati tāvatkṛtvaḥ pratyavarohati / (6.3) Par.?
tam upāvahṛtyoparinābhi dhārayati / (6.4) Par.?
tasyokto bandhuḥ // (6.5) Par.?
athainam abhimantrayate / (7.1) Par.?
āyur vā agniḥ / (7.2) Par.?
āyur evaitad ātman dhatte / (7.3) Par.?
ā tvāhārṣam ity ā hy enaṃ haranti / (7.4) Par.?
antarabhūr ity āyur evaitad ātman dhatte / (7.5) Par.?
dhruvas tiṣṭhāvicācalir ity āyur evaitad dhruvam antar ātman dhatte / (7.6) Par.?
viśas tvā sarvā vāñchantv ity annaṃ vai viśaḥ / (7.7) Par.?
annaṃ tvā sarvaṃ vāñchatv ity etat / (7.8) Par.?
mā tvad rāṣṭram adhibhraśad iti śrīr vai rāṣṭram / (7.9) Par.?
mā tvacchrīr adhibhraśad ity etat // (7.10) Par.?
atha śikyapāśaṃ ca rukmapāśaṃ conmuñcate / (8.1) Par.?
vāruṇo vai pāśaḥ / (8.2) Par.?
varuṇapāśād eva tat pramucyate / (8.3) Par.?
vāruṇyarcā svenaiva tad ātmanā svayā devatayā varuṇapāśāt pramucyate / (8.4) Par.?
ud uttamaṃ varuṇa pāśam asmad avādhamaṃ vi madhyamaṃ śrathāyeti / (8.5) Par.?
yathaiva yajus tathā bandhuḥ / (8.6) Par.?
athā vayam āditya vrate tavānāgaso aditaye syāmetīyaṃ vā aditiḥ / (8.7) Par.?
anāgasas tubhyaṃ cāsyai syāmety etat // (8.8) Par.?
athainam iti pragṛhṇāti / (9.1) Par.?
etad vā enam ado vikṛtyeta ūrdhvam prāñcam pragṛhṇāti / (9.2) Par.?
taṃ tata iti pragṛhṇāti / (9.3) Par.?
tad yat tāvad evābhaviṣyad atra haivaiṣa vyaraṃsyata / (9.4) Par.?
atha yad enam iti pragṛhṇāti tasmād eṣa itītvātheti punar aiti // (9.5) Par.?
agre bṛhann uṣasām ūrdhvo asthād ity agre hy eṣa bṛhann uṣasām ūrdhvas tiṣṭhati / (10.1) Par.?
nirjaganvān tamaso jyotiṣāgād iti nirjaganvān vā eṣa rātryai tamaso 'hnā jyotiṣaiti / (10.2) Par.?
agnir bhānunā ruśatā svaṅga ity agnir vā eṣa bhānunā ruśatā svaṅga ājātaḥ / (10.3) Par.?
viśvā sadanāny aprā itīme vai lokā viśvā sadanāni / (10.4) Par.?
tān eṣa jāta āpūrayati / (10.5) Par.?
parobāhu pragṛhṇāti / (10.6) Par.?
parobāhu hy eṣa ito 'thainam upāvaharati / (10.7) Par.?
imām evaitat pratiṣṭhām abhipratyaiti / (10.8) Par.?
asyām evaitat pratiṣṭhāyām pratitiṣṭhati jagatyā / (10.9) Par.?
jagatī hemāṃllokān amuto 'rvāco vyaśnute // (10.10) Par.?
haṃsaḥ śuciṣad iti asau vā ādityo haṃsaḥ śuciṣat / (11.1) Par.?
vasur antarikṣasad iti vāyur vai vasur antarikṣasat / (11.2) Par.?
hotā vediṣad ity agnir vai hotā vediṣat / (11.3) Par.?
atithir iti sarveṣāṃ vā eṣa bhūtānām atithiḥ / (11.4) Par.?
duroṇasad iti viṣamasad ity etat / (11.5) Par.?
nṛṣad iti prāṇo vai nṛṣat / (11.6) Par.?
manuṣyā naraḥ / (11.7) Par.?
tad yo 'yam manuṣyeṣu prāṇo 'gnis tam etad āha / (11.8) Par.?
varasad iti sarveṣu hy eṣa vareṣu sannaḥ / (11.9) Par.?
ṛtasad iti satyasad ity etat / (11.10) Par.?
vyomasad iti sarveṣu hy eṣa vyomasu sannaḥ / (11.11) Par.?
abjā gojā ity abjāś ca hy eṣa gojāś ca / (11.12) Par.?
ṛtajā iti satyajā ity etat / (11.13) Par.?
adrijā ity adrijā hyeṣaḥ / (11.14) Par.?
ṛtam iti satyam ity etat / (11.15) Par.?
bṛhad iti nidadhāti / (11.16) Par.?
bṛhaddhy eṣa / (11.17) Par.?
tad yad eṣa tad enam etat kṛtvā nidadhāti // (11.18) Par.?
dvābhyām akṣarābhyām / (12.1) Par.?
dvipād yajamānaḥ / (12.2) Par.?
yajamāno 'gniḥ / (12.3) Par.?
yāvān agnir yāvaty asya mātrā tāvataivainam etan nidadhāti // (12.4) Par.?
athainam upatiṣṭhate / (13.1) Par.?
etad vā enam etallaghūyatīva yad enena saheti ceti cemāṃllokān kramate / (13.2) Par.?
tasmā evaitan nihnute 'hiṃsāyai // (13.3) Par.?
yad v evopatiṣṭhate etad vai devā abibhayur yad vai no 'yam imāṃllokān antikān na hiṃsyād iti / (14.1) Par.?
tad ebhya evainam etal lokebhyo 'śamayan / (14.2) Par.?
tathaivainam ayam etad ebhyo lokebhyaḥ śamayati // (14.3) Par.?
sīda tvam mātuḥ asyā upasthe 'ntar agne rucā tvaṃ śivo bhūtvā mahyam agne atho sīda śivas tvam iti śivaḥ śiva iti śamayaty evainam / (15.1) Par.?
etad ahiṃsāyai / (15.2) Par.?
tatho haiṣa imāṃllokāñchānto na hinasti // (15.3) Par.?
tribhir upatiṣṭhate / (16.1) Par.?
traya ime lokāḥ / (16.2) Par.?
atho trivṛd agniḥ / (16.3) Par.?
yāvān agnir yāvaty asya mātrā tāvataivāsmā etan nihnute / (16.4) Par.?
atho tāvataivainam etad ebhyo lokebhyaḥ śamayati // (16.5) Par.?
Duration=0.16184306144714 secs.