Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1037
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
iha śivo bhūtvā śivaṃ yajet iti yad udghoṣyate tatra dhyāyinaś cetasi saṃvedane tasyeti na sāvasthā na yā śivaḥ iti pratipāditaśivasvabhāvasya dhyeyasya anyasya vā kasyacit tattatsiddhihetor mantradevatāviśeṣasya ayam evodayaḥ prakaṭībhāvaḥ yā sādhakasya dhyāturācāryādeḥ / (1.1) Par.?
tasmācchabdārthacintāsu na sāvasthā na yā śivaḥ // (1.2) Par.?
iti pratipāditarūpā tadātmatāsamāpattiḥ śivaikyāveśo na tu pañcavaktrādervyatiriktasyākārasya darśanaṃ na tu niścayamātreṇa tadātmatāsamāpattiḥ api tu icchato 'vikalpaviśvāhaṃtātmakaśivaikyarūpecchāparāmarśādhirūḍhasya // (2) Par.?
etad uktaṃ bhavati ahameva tatsaṃvedanarūpeṇa tādātmyapratipattito viśvaśarīraś cidānandaghanaḥ śiva iti saṃkalpo yasyāvikalpaśeṣībhūtatvena phalati tasya dhyeyamantradevatādi kiṃ na nāma abhimukhībhavati sarvasyaitadadvayaprathālagnatvāt // (3) Par.?
yathoktamasmatparameṣṭhipādaiḥ / (4.1) Par.?
sākṣādbhavanmaye nātha sarvasmin bhuvanāntare / (4.2) Par.?
kiṃ na bhaktimatāṃ kṣetraṃ mantraḥ kvaiṣāṃ na sidhyati // (4.3) Par.?
iti // (5) Par.?
iyameva ca samāpattiḥ paramādvayarūpasyāmṛtasya prāptiḥ anyasmiṃs tv amṛte katipayakālaśarīradārḍhyadāyini prāpte'pi sādhakairmaraṇamavaśyamavāpyata evety evakārāśayaḥ // (6) Par.?
evaṃ sarvatrānenaivāśayena śrīsvacchande sthūladṛṣṭyāmṛtaprāptiprakaraṇe / (7.1) Par.?
naiva cāmṛtayogena kālamṛtyujayo bhavet // (7.2) Par.?
ityuktyopasaṃhṛtya tāttvikas tatprāptiprakāraḥ / (8.1) Par.?
athavā paratattvasthaḥ sarvakālairna bādhyate // (8.2) Par.?
ityādinā // (9) Par.?
sarvaṃ śivaśaktimayaṃ smaret // (10) Par.?
iti madhyena / (11.1) Par.?
jīvann eva vimukto 'sau yasyeyaṃ bhāvanā sadā / (11.2) Par.?
yaḥ śivaṃ bhāvayen nityaṃ na kālaḥ kalayettu tam / (11.3) Par.?
yogī svacchandayogena svacchandagaticāriṇā / (11.4) Par.?
sa svacchandapade yuktaḥ svacchandasamatāṃ vrajet / (11.5) Par.?
svacchandaścaiva svacchandaḥ svacchando vicaret sadā // (11.6) Par.?
ityanena sahajasaṃdarbheṇa sapraśaṃsaṃ paścādupadiṣṭaḥ // (12) Par.?
ayamevātmano graho jñānaṃ yaducyate ātmā jñātavya iti tatredam eva sarvajñasarvakartṛsvatantraśivasvarūpatayā pratyabhijñānam ātmano jñānaṃ na tu / (13.1) Par.?
puruṣa evedaṃ sarvam // (13.2) Par.?
iti śrutyantaviduktam / (14.1) Par.?
ta ātmopāsakāḥ sarve na gacchanti paraṃ padam // (14.2) Par.?
ityāmnāyokteḥ // (15) Par.?
tathā dīkṣāvasare yojanikādyarthamayameva śiṣyātmano'nugrahaḥ imāmeva samāpattiṃ vidvānācāryaḥ śiṣyātmānaṃ śive yojayannācāryo bhavatītyarthaḥ // (16) Par.?
iyaṃ svapratyayasiddhā putrakādeḥ śivātmanaḥ sadbhāvasya pāramārthikasvarūpasya dāyinī nirvāṇadīkṣā // (17) Par.?
yathoktam / (18.1) Par.?
evaṃ yo veda tattvena tasya nirvāṇadāyinī / (18.2) Par.?
dīkṣā bhavatyasaṃdigdhā tilājyāhutivarjitā // (18.3) Par.?
iti // (19) Par.?
hautrī dīkṣāpi dīkṣaiva tatra mā bhūt kasyacid anāśvāsa ityāśayenātraivakāro na kṛtaḥ śrīmahāgurupravareṇeti śivam // (20) Par.?
Duration=0.14283585548401 secs.