Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): (mythical) interpretation of the agnicayana, agnicayana, mahāvrata

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16392
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agnir eṣa purastāc cīyate saṃvatsaraḥ / (1.1) Par.?
upariṣṭān mahad ukthaṃ śasyate / (1.2) Par.?
prajāpater visrastasyāgraṃ raso 'gacchat // (1.3) Par.?
sa yaḥ sa prajāpatir vyasraṃsata saṃvatsaraḥ saḥ / (2.1) Par.?
atha yāny asya tāni parvāṇi vyasraṃsantāhorātrāṇi tāni // (2.2) Par.?
sa yaḥ sa saṃvatsaraḥ prajāpatir vyasraṃsata ayam eva sa yo 'yam agniś cīyate / (3.1) Par.?
atha yāny asya tāny ahorātrāṇi parvāṇi vyasraṃsanteṣṭakā eva tāḥ / (3.2) Par.?
tad yad etā upadadhāti yāny evāsya tāny ahorātrāṇi parvāṇi vyasraṃsanta tāny asminn etat pratidadhāti / (3.3) Par.?
tad etad atraiva yajuś citam atrāptam // (3.4) Par.?
atha yo 'sya so 'graṃ raso 'gacchat mahat tad uktham / (4.1) Par.?
tam asya taṃ rasam ṛkṣāmābhyām anuyanti / (4.2) Par.?
tad yat tatra yajuḥ purastād ety abhinetaiva tad eti / (4.3) Par.?
yathādo me 'mutraikaṃ tad āhariṣyāmīty evaṃ tad yajuḥ purastād eti / (4.4) Par.?
taṃ saṃvatsara āpnuvanti // (4.5) Par.?
tam adhvaryur graheṇa gṛhṇāti / (5.1) Par.?
yad gṛhṇāti tasmād grahaḥ / (5.2) Par.?
tasminn udgātā mahāvratena rasaṃ dadhāti / (5.3) Par.?
sarvāṇi haitāni sāmāni yan mahāvrataṃ / (5.4) Par.?
tad asmint sarvaiḥ sāmabhī rasaṃ dadhāti / (5.5) Par.?
tasmin hotā mahatokthena rasaṃ dadhāti / (5.6) Par.?
sarvā haitā ṛco yan mahad uktham / (5.7) Par.?
tad asmint sarvābhir ṛgbhī rasaṃ dadhāti // (5.8) Par.?
te yadā stuvate yadānuśaṃsati athāsminn etaṃ vaṣaṭkṛte juhoti / (6.1) Par.?
tad enam eṣa raso 'pyeti / (6.2) Par.?
na vai mahāvratam idaṃ stutaṃ śeta iti paśyanti no mahad idam uktham iti / (6.3) Par.?
agnim eva paśyanti / (6.4) Par.?
ātmā hy agniḥ / (6.5) Par.?
tad enam ete ubhe raso bhūtvāpīta ṛk ca sāma ca / (6.6) Par.?
tad ubhe ṛkṣāme yajur apītaḥ // (6.7) Par.?
sa eṣa mithuno 'gniḥ prathamā ca citir dvitīyā ca tṛtīyā ca caturthī ca / (7.1) Par.?
atha pañcamyai citer yaś cite 'gnir nidhīyate tan mithunam / (7.2) Par.?
mithuna u evāyam ātmā // (7.3) Par.?
aṅguṣṭhā iti pumāṃsaḥ aṅgulaya iti striyaḥ / (8.1) Par.?
karṇāv iti pumāṃsau bhruvāv iti striyau / (8.2) Par.?
oṣṭhāv iti pumāṃsau nāsike iti striyau / (8.3) Par.?
dantā iti pumāṃso jihveti strī / (8.4) Par.?
sarva eva mithunaḥ / (8.5) Par.?
so 'nena mithunenātmanaitam mithunam agnim apyeti // (8.6) Par.?
eṣātrāpītiḥ / (9.1) Par.?
apy ahaivam mithunaḥ / (9.2) Par.?
itthaṃ ha tv evāpi mithunaḥ / (9.3) Par.?
vāg eveyaṃ yo 'yam agniś citaḥ / (9.4) Par.?
vācā hi cīyate / (9.5) Par.?
atha yaś cite 'gnir nidhīyate sa prāṇaḥ / (9.6) Par.?
prāṇo vai vāco vṛṣā prāṇo mithunam / (9.7) Par.?
vāg v evāyam ātmā / (9.8) Par.?
atha ya ātman prāṇas tan mithunam / (9.9) Par.?
so 'nena mithunenātmanaitam mithunam agnim apyeti // (9.10) Par.?
eṣo atrāpītiḥ / (10.1) Par.?
na ha vā asyāputratāyai kā cana śaṅkā bhavati ya evam etau mithunāv ātmānaṃ cāgniṃ ca veda / (10.2) Par.?
annaṃ ha tv evāyam ātmā / (10.3) Par.?
dakṣiṇānnaṃ vanute yo na ātmeti hy apy ṛṣiṇābhyuktam // (10.4) Par.?
tad idam annaṃ jagdhaṃ dvedhā bhavati / (11.1) Par.?
yad asyāmṛtam ūrdhvaṃ tan nābheḥ / (11.2) Par.?
ūrdhvaiḥ prāṇair uccarati / (11.3) Par.?
tad vāyum apyeti / (11.4) Par.?
atha yan martyam parāk tan nābhim atyeti / (11.5) Par.?
tad dvayam bhūtvemām apyeti mūtraṃ ca purīṣaṃ ca / (11.6) Par.?
tad yad imām apyeti yo 'yam agniś citas taṃ tad apyeti / (11.7) Par.?
atha yad vāyum apyeti yaś cite 'gnir nidhīyate taṃ tad apyeti / (11.8) Par.?
eṣo evātrāpītiḥ // (11.9) Par.?
Duration=0.12031197547913 secs.