Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): (mythical) interpretation of the agnicayana, mahāvrata

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16396
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prajāpatiḥ prajā asṛjata / (1.1) Par.?
sa ūrdhvebhya eva prāṇebhyo devān asṛjata ye 'vāñcaḥ prāṇās tebhyo martyāḥ prajāḥ / (1.2) Par.?
athordhvam eva mṛtyum prajābhyo 'ttāram asṛjata // (1.3) Par.?
tasya ha prajāpateḥ ardham eva martyam āsīd ardham amṛtam / (2.1) Par.?
tad yad asya martyam āsīt tena mṛtyor abibhet / (2.2) Par.?
sa bibhyad imām prāviśad dvayam bhūtvā mṛc cāpaś ca // (2.3) Par.?
sa mṛtyur devān abravīt kva nu so 'bhūd yo no 'sṛṣṭeti / (3.1) Par.?
tvad bibhyad imām prāvikṣad iti / (3.2) Par.?
so 'bravīt taṃ vā anvicchāma taṃ saṃbharāma na vā ahaṃ taṃ hiṃsiṣyāmīti / (3.3) Par.?
taṃ devā asyā adhi samabharan / (3.4) Par.?
yad asyāpsv āsīt tā apaḥ samabharan atha yad asyāṃ tām mṛdaṃ / (3.5) Par.?
tad ubhayaṃ saṃbhṛtya mṛdaṃ cāpaś ceṣṭakām akurvan / (3.6) Par.?
tasmād etad ubhayam iṣṭakā bhavati mṛc cāpaś ca // (3.7) Par.?
tad etā vā asya tāḥ pañca martyās tanva āsaṃl loma tvaṅ māṃsam asthi majjā / (4.1) Par.?
athaitā amṛtā mano vāk prāṇaś cakṣuḥ śrotram // (4.2) Par.?
sa yaḥ sa prajāpatiḥ ayam eva sa yo 'yam agniścīyate / (5.1) Par.?
atha yā asya tāḥ pañca martyās tanva āsann etās tāḥ purīṣacitayaḥ / (5.2) Par.?
atha yā amṛtā etās tā iṣṭakācitayaḥ // (5.3) Par.?
te devā abruvan amṛtam imaṃ karavāmeti / (6.1) Par.?
tasyaitābhyām amṛtābhyāṃ tanūbhyām etāṃ martyāṃ tanūṃ parigṛhyāmṛtām akurvann iṣṭakācitibhyām purīṣacitiṃ tathā dvitīyāṃ tathā tṛtīyāṃ tathā caturthīm // (6.2) Par.?
atha pañcamīṃ citim upadhāya purīṣaṃ nivapati / (7.1) Par.?
tatra vikarṇīṃ ca svayamātṛṇṇāṃ copadadhāti / (7.2) Par.?
hiraṇyaśakalaiḥ prokṣati / (7.3) Par.?
agnim abhyādadhāti / (7.4) Par.?
sā saptamī citiḥ / (7.5) Par.?
tad amṛtam / (7.6) Par.?
evam asyaitābhyām amṛtābhyāṃ tanūbhyām etām martyāṃ tanūṃ parigṛhyāmṛtām akurvann iṣṭakācitibhyām purīṣacitim / (7.7) Par.?
tato vai prajāpatir amṛto 'bhavat / (7.8) Par.?
tathaivaitad yajamāna etam amṛtam ātmānaṃ kṛtvā so 'mṛto bhavati // (7.9) Par.?
te vai devās taṃ nāviduḥ yady enaṃ sarvaṃ vākurvan na vā sarvaṃ yady ati vārecayan na vābhyāpayan / (8.1) Par.?
ta etām ṛcam apaśyan / (8.2) Par.?
dhāmachad agnir indro brahmā devo bṛhaspatiḥ / (8.3) Par.?
sacetaso viśve devā yajñam prāvantu naḥ śubha iti // (8.4) Par.?
tasyā asty evāgneyam asty aindram asti vaiśvadevam / (9.1) Par.?
tad yad asyā āgneyaṃ yad evaitasyāgner āgneyaṃ tad asya tena samaskurvan yad aindraṃ tad aindreṇa yad vaiśvadevaṃ tad vaiśvadevena / (9.2) Par.?
tam atraiva sarvaṃ kṛtsnaṃ samaskurvan // (9.3) Par.?
tad yad etayopatiṣṭhate yad evāsyātra vidvān vāvidvān vāti vā recayati na vābhyāpayati tad evāsyaitayā sarvam āpnoti yad asya kiṃ cānāptam / (10.1) Par.?
anuṣṭub dhāmachad bhavati / (10.2) Par.?
vāg vā anuṣṭup / (10.3) Par.?
vāg dhāmachat / (10.4) Par.?
vācaivāsya tad āpnoti yad asya kiṃ cānāptam / (10.5) Par.?
purīṣavatīṃ citiṃ kṛtvopatiṣṭhetety u haika āhus tatra hi sā sarvā kṛtsnā bhavatīti // (10.6) Par.?
tad u vā āhuḥ yaviṣṭhavatyaivopatiṣṭheta / (11.1) Par.?
etaddhāsya priyaṃ dhāma yad yaviṣṭha iti / (11.2) Par.?
tad yad asya priyaṃ dhāma tenāsya tad āpnoti yad asya kiṃ cānāptam āgneyyā / (11.3) Par.?
agnikarma hi gāyatryā / (11.4) Par.?
gāyatro 'gniḥ / (11.5) Par.?
yāvān agnir yāvaty asya mātrā tāvataivāsya tad āpnoti yad asya kiṃ cānāptam aniruktayā / (11.6) Par.?
sarvaṃ vā aniruktam / (11.7) Par.?
sarveṇaivāsya tad āpnoti yad asya kiṃ cānāptam / (11.8) Par.?
tvaṃ yaviṣṭha dāśuṣa iti tasyokto bandhuḥ / (11.9) Par.?
purīṣavatīṃ citiṃ kṛtvopatiṣṭheta / (11.10) Par.?
tatra hi sā sarvā kṛtsnā bhavati // (11.11) Par.?
Duration=0.17205619812012 secs.