Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): (mythical) interpretation of the agnicayana, agnicayana, mahāvrata

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16398
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ubhayaṃ haitad agre prajāpatir āsa martyaṃ caivāmṛtaṃ ca / (1.1) Par.?
tasya prāṇā evāmṛtā āsuḥ śarīram martyam / (1.2) Par.?
sa etena karmaṇaitayāvṛtaikadhājaram amṛtam ātmānam akuruta / (1.3) Par.?
tathaivaitad yajamāna ubhayam eva bhavati martyaṃ caivāmṛtaṃ ca / (1.4) Par.?
tasya prāṇā evāmṛtā bhavanti śarīram martyam / (1.5) Par.?
sa etena karmaṇaitayāvṛtaikadhājaram amṛtam ātmānaṃ kurute // (1.6) Par.?
sa prathamāṃ citiṃ cinoti / (2.1) Par.?
sā hāsyaiṣā prāṇa eva / (2.2) Par.?
tad vai tad amṛtam / (2.3) Par.?
amṛtaṃ hi prāṇaḥ / (2.4) Par.?
saiṣāmṛtacitiḥ / (2.5) Par.?
atha purīṣaṃ nivapati / (2.6) Par.?
taddhāsyaitan majjaiva / (2.7) Par.?
tad vai tan martyam / (2.8) Par.?
martyo hi majjā / (2.9) Par.?
tad etasminn amṛte pratiṣṭhāpayati / (2.10) Par.?
tenāsyaitad amṛtam bhavati // (2.11) Par.?
dvitīyāṃ citiṃ cinoti / (3.1) Par.?
sā hāsyaiṣāpāna eva / (3.2) Par.?
tad vai tad amṛtam / (3.3) Par.?
amṛtaṃ hy apānaḥ / (3.4) Par.?
saiṣāmṛtacitiḥ / (3.5) Par.?
tad etan martyam ubhayato 'mṛtena parigṛhṇāti / (3.6) Par.?
tenāsyaitad amṛtam bhavati / (3.7) Par.?
atha purīṣaṃ nivapati / (3.8) Par.?
taddhāsyaitad asthy eva / (3.9) Par.?
tad vai tan martyam / (3.10) Par.?
martyaṃ hy asthi / (3.11) Par.?
tad etasminn amṛte pratiṣṭhāpayati / (3.12) Par.?
tenāsyaitad amṛtam bhavati // (3.13) Par.?
tṛtīyāṃ citiṃ cinoti / (4.1) Par.?
sā hāsyaiṣā vyāna eva / (4.2) Par.?
tad vai tad amṛtam / (4.3) Par.?
amṛtaṃ hi vyānaḥ / (4.4) Par.?
saiṣāmṛtacitiḥ / (4.5) Par.?
tad etan martyam ubhayato 'mṛtena parigṛhṇāti / (4.6) Par.?
tenāsyaitad amṛtam bhavati / (4.7) Par.?
atha purīṣaṃ nivapati / (4.8) Par.?
taddhāsyaitat snāvaiva / (4.9) Par.?
tad vai tan martyam / (4.10) Par.?
martyaṃ hi snāva / (4.11) Par.?
tad etasminn amṛte pratiṣṭhāpayati / (4.12) Par.?
tenāsyaitad amṛtam bhavati // (4.13) Par.?
caturthīṃ citiṃ cinoti / (5.1) Par.?
sā hāsyaiṣodāna eva / (5.2) Par.?
tad vai tad amṛtam / (5.3) Par.?
amṛtam hy udānaḥ / (5.4) Par.?
saiṣāmṛtacitiḥ / (5.5) Par.?
tad etan martyam ubhayato 'mṛtena parigṛhṇāti / (5.6) Par.?
tenāsyaitad amṛtam bhavati / (5.7) Par.?
atha purīṣaṃ nivapati / (5.8) Par.?
taddhāsyaitan māṃsam eva / (5.9) Par.?
tad vai tan martyam / (5.10) Par.?
martyaṃ hi māṃsam / (5.11) Par.?
tad etasminn amṛte pratiṣṭhāpayati / (5.12) Par.?
tenāsyaitad amṛtam bhavati // (5.13) Par.?
pañcamīṃ citiṃ cinoti / (6.1) Par.?
sā hāsyaiṣā samāna eva / (6.2) Par.?
tad vai tad amṛtam / (6.3) Par.?
amṛtaṃ hi samānaḥ / (6.4) Par.?
saiṣāmṛtacitiḥ / (6.5) Par.?
tad etan martyam ubhayato 'mṛtena parigṛhṇāti / (6.6) Par.?
tenāsyaitad amṛtam bhavati / (6.7) Par.?
atha purīṣaṃ nivapati / (6.8) Par.?
taddhāsyaitan meda eva / (6.9) Par.?
tad vai tan martyam / (6.10) Par.?
martyaṃ hi medaḥ / (6.11) Par.?
tad etasminn amṛte pratiṣṭhāpayati / (6.12) Par.?
tenāsyaitad amṛtam bhavati // (6.13) Par.?
ṣaṣṭhīṃ citiṃ cinoti / (7.1) Par.?
sā hāsyaiṣā vāg eva / (7.2) Par.?
tad vai tad amṛtam / (7.3) Par.?
amṛtaṃ hi vāk / (7.4) Par.?
saiṣāmṛtacitiḥ / (7.5) Par.?
tad etan martyam ubhayato 'mṛtena parigṛhṇāti / (7.6) Par.?
tenāsyaitad amṛtam bhavati / (7.7) Par.?
atha purīṣaṃ nivapati / (7.8) Par.?
taddhāsyaitad asṛg eva tvag eva / (7.9) Par.?
tad vai tan martyam / (7.10) Par.?
martyaṃ hy asṛṅ martyā tvak / (7.11) Par.?
tad etasminn amṛte pratiṣṭhāpayati / (7.12) Par.?
tenāsyaitad amṛtam bhavati // (7.13) Par.?
tā vā etāḥ ṣaḍ iṣṭakācitayaḥ ṣaṭ purīṣacitayaḥ / (8.1) Par.?
tad dvādaśa / (8.2) Par.?
dvādaśa māsāḥ saṃvatsaraḥ / (8.3) Par.?
saṃvatsaro 'gniḥ / (8.4) Par.?
yāvān agnir yāvaty asya mātrā tāvataiva tat prajāpatir ekadhājaram amṛtam ātmānam akuruta / (8.5) Par.?
tathaivaitad yajamāna ekadhājaram amṛtam ātmānaṃ kurute // (8.6) Par.?
atha vikarṇīṃ ca svayamātṛṇṇāṃ copadhāya hiraṇyaśakalaiḥ prokṣati / (9.1) Par.?
agnim abhyādadhāti / (9.2) Par.?
rūpam eva tat prajāpatir hiraṇmayam antata ātmano 'kuruta / (9.3) Par.?
tad yad antatas tasmād idam antyam ātmano rūpam / (9.4) Par.?
tasmād āhur hiraṇmayaḥ prajāpatir iti / (9.5) Par.?
tathaivaitad yajamāno rūpam eva hiraṇmayam antata ātmanaḥ kurute / (9.6) Par.?
tad yad antatas tasmād idam antyam ātmano rūpam / (9.7) Par.?
tasmād ye caitad vidur ye ca na hiraṇmayo 'gnicid amuṣmiṃl loke sambhavatīty evāhuḥ // (9.8) Par.?
taddhaitacchāṇḍilyaś ca sāptarathavāhaniś ca ācāryāntevāsinau vyūdāte / (10.1) Par.?
rūpam evāsyaitad iti ha smāha śāṇḍilyo lomānīti sāptarathavāhaniḥ // (10.2) Par.?
sa hovāca śāṇḍilyaḥ rūpaṃ vāva lomavad rūpam alomakam / (11.1) Par.?
rūpam evāsyaitad iti / (11.2) Par.?
tad vai tat tathā yathā tacchāṇḍilya uvāca / (11.3) Par.?
saṃcite 'gniḥ praṇīyate / (11.4) Par.?
praṇītād ūrdhvaṃ samidha āhutaya iti hūyante // (11.5) Par.?
prāṇena vai devā annam adanti / (12.1) Par.?
agnir u devānām prāṇaḥ / (12.2) Par.?
tasmāt prāg devebhyo juhvati / (12.3) Par.?
prāṇena hi devā annam adanti / (12.4) Par.?
apānena manuṣyā annam adanti / (12.5) Par.?
tasmāt pratyaṅ manuṣyeṣv annaṃ dhīyate / (12.6) Par.?
apānena hi manuṣyā annam adanti // (12.7) Par.?
tad āhuḥ na vayaso 'gnicid aśnīyāt / (13.1) Par.?
vayo vā eṣa rūpam bhavati yo 'gniṃ cinute / (13.2) Par.?
īśvara ārtim ārtoḥ / (13.3) Par.?
tasmān na vayaso 'gnicid aśnīyād iti / (13.4) Par.?
tad vai kāmam evaivaṃvid aśnīyāt / (13.5) Par.?
agner vā eṣa rūpam bhavati yo 'gniṃ cinute / (13.6) Par.?
sarvaṃ vā idam agner annam / (13.7) Par.?
sarvam ma idam annam ity evaivaṃvid vidyād iti // (13.8) Par.?
tad āhuḥ kiṃ tad agnau kriyate yena yajamānaḥ punarmṛtyum apajayatīti / (14.1) Par.?
agnir vā eṣa devatā bhavati yo 'gniṃ cinute / (14.2) Par.?
amṛtam u vā agniḥ / (14.3) Par.?
śrīr devāḥ / (14.4) Par.?
śriyaṃ gacchati / (14.5) Par.?
yaśo devāḥ / (14.6) Par.?
yaśo ha bhavati ya evaṃ veda // (14.7) Par.?
Duration=0.24571204185486 secs.