Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1042
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhatte sarvamātmanīti dhātā śaṃkarātmā svabhāvaḥ sa yathā jāgrataḥ jāgarāyāmabhivyaktasvasvātantryasya dehino dehabhūmikāmeva prakaṭībhūtapiṇḍasthajñānasya yoginaḥ sambandhinyecchayābhyarthito 'ntarmukhasvarūpavimarśabalena prasādito hṛdi cetasi sthitānarthāniti bindunādādijñānapuraḥ kṣobhapratibhācālanabodhastobhajñānasaṃcārādiprayojanāni sampādayati // (1) Par.?
kathaṃ somasūryayor jñānakriyāśaktyor udayaṃ kṛtvā jñānaśaktyā bhāsyamānaṃ hi tattatkriyāśaktyonmīlyate // (2.1) Par.?
samāveśonmiṣatpratibhātmakamūlāvaṣṭambhayuktisphāritajñānakriyāvyāptisārasavyetaramarīcivisphāraṇakrameṇa tattadvedhasaṃkramaṇādi sampādayati yogiśarīrānupraviṣṭaḥ parameśvaraḥ // (3) Par.?
yathā caivaṃ tathā / (4.1) Par.?
anāgatāyāṃ nidrāyāṃ vinaṣṭe bāhyagocare / (4.2) Par.?
sāvasthā manasā gamyā parā devī prakāśate // (4.3) Par.?
iti // (5) Par.?
pīnāṃ ca durbalāṃ śaktiṃ dhyātvā dvādaśagocare / (6.1) Par.?
praviśya hṛdaye dhyāyan svapnasvātantryam āpnuyāt // (6.2) Par.?
iti sampradāyasthityā vamanagrāsasaktatadubhayavisargāraṇicitiśaktiparāmarśamukhena nityaṃ praṇayam anatikrāmato bhagavatprārthanāparasya yoganidrārūḍhasya sphuṭataram anācchāditarūpatayā madhye sauṣumnadhāmani sthito dhātā svapne 'pyabhīṣṭān evāṇavaśāktaśāmbhavasamāveśādīn anyān api samāveśābhyāsarasonmṛṣṭamatimukurasya jijñāsitān arthān avaśyaṃ prakaṭīkaroti nāsya yoginaḥ svapnasuṣuptayor vyāmoho bhavatītyarthaḥ // (7) Par.?
svapnena sauṣuptam apyupalakṣitam // (8) Par.?
atrābhīṣṭārthaprakāśe āvṛttyā ayameva hetuḥ praṇayasya prārthanāyā antarmukhasvarūpapariśīlanopāsāsaṃpādyasya māyākāluṣyopaśamalakṣaṇasya prasādasya bhagavatānatikramāt // (9) Par.?
parameśvaro hi cidātmā yady antarmukhocitasevākrameṇārthyate tat tat saṃpādayata eva jāgrataḥ iti paratattve jāgarūkasya jāgarāvasthāsthasya ceti śleṣoktyā vyākhyeyam // (10) Par.?
yadi punarevaṃ sāvadhāno na bhavati tadā nāsya yogitetyāha // (11) Par.?
Duration=0.049681901931763 secs.