Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnicayana, altar, vedi, measuring the vedi, vedivimāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16409
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yā vā iyaṃ vediḥ saptavidhasya eṣā veder mātrā / (1.1) Par.?
sa devayajanam adhyavasāya pūrvayā dvārā patnīśālam prapadya gārhapatyāyoddhatyāvokṣati / (1.2) Par.?
gārhapatyasyoddhatāt sapta prācaḥ prakramān prakrāmati / (1.3) Par.?
tataḥ prāñcaṃ vyāmaṃ vimimīte / (1.4) Par.?
tasya madhya āhavanīyāyoddhatyāvokṣati / (1.5) Par.?
pūrvārdhād vyāmasya trīn prācaḥ prakramān prakrāmati / (1.6) Par.?
sa vedyantaḥ // (1.7) Par.?
te vā ete vyāmaikādaśāḥ prakramā antarā vedyantaṃ ca gārhapatyaṃ ca / (2.1) Par.?
ekādaśākṣarā triṣṭup / (2.2) Par.?
vajras triṣṭup / (2.3) Par.?
vīryaṃ triṣṭup / (2.4) Par.?
vajreṇaivaitad vīryeṇa yajamānaḥ purastād yajñamukhād rakṣāṃsi nāṣṭrā apahanti // (2.5) Par.?
saiṣā veder yoniḥ / (3.1) Par.?
etasyai vai yoner devā vedim prājanayan / (3.2) Par.?
atha ya eṣa vyāmaḥ sā gārhapatyasya yoniḥ / (3.3) Par.?
etasyai vai yoner devā gārhapatyam prājanayan gārhapatyād āhavanīyam // (3.4) Par.?
sa vedyantāt ṣaṭtriṃśatprakramām prācīṃ vediṃ vimimīte triṃśatam paścāt tiraścīṃ caturviṃśatim purastāt / (4.1) Par.?
tan navatiḥ / (4.2) Par.?
saiṣā navatiprakramā vediḥ / (4.3) Par.?
tasyāṃ saptavidham agniṃ vidadhāti // (4.4) Par.?
tad āhuḥ katham eṣa saptavidha etayā vedyā sampadyata iti / (5.1) Par.?
daśa vā ime puruṣe prāṇāś catvāry aṅgāny ātmā pañcadaśaḥ / (5.2) Par.?
evaṃ dvitīya evaṃ tṛtīye / (5.3) Par.?
ṣaṭsu puruṣeṣu navatiḥ / (5.4) Par.?
athaikaḥ puruṣo 'tyeti / (5.5) Par.?
pāṅkto vai puruṣo loma tvaṅ māṃsam asthi majjā / (5.6) Par.?
pāṅkto iyaṃ vediś catasro diśa ātmā pañcamī / (5.7) Par.?
evam eṣa saptavidha etayā vedyā sampadyate // (5.8) Par.?
taddhaike uttarā vidhā vidhāsyanta etāṃś ca prakramān etaṃ ca vyāmam anuvardhayanti yonim anuvardhayāma iti / (6.1) Par.?
na tathā kuryāt / (6.2) Par.?
na vai jātaṃ garbhaṃ yonir anuvardhate / (6.3) Par.?
yāvad vāva yonāv antar garbho bhavati tāvad eva yonir vardhate / (6.4) Par.?
etāvaty u vā atra garbhasya vṛddhiḥ // (6.5) Par.?
te ye ha tathā kurvanti etaṃ ha te pitaram prajāpatiṃ sampadaś cyāvayanti / (7.1) Par.?
ta iṣṭvā pāpīyāṃso bhavanti / (7.2) Par.?
pitaraṃ hi prajāpatiṃ sampadaś cyāvayanti / (7.3) Par.?
sā yāvaty eṣā saptavidhasya vedis tāvatīṃ caturdaśakṛtva ekaśatavidhasya vediṃ vimimīte // (7.4) Par.?
atha ṣaṭtriṃśatprakramāṃ rajjum mimīte / (8.1) Par.?
tāṃ saptadhā samasyati / (8.2) Par.?
tasyai trīn bhāgān prāca upadadhāti niḥsṛjati caturaḥ // (8.3) Par.?
atha triṃśatprakramām mimīte / (9.1) Par.?
tāṃ saptadhā samasyati / (9.2) Par.?
tasyai trīn bhāgān paścād upadadhāti niḥsṛjati caturaḥ // (9.3) Par.?
atha caturviṃśatiprakramām mimīte / (10.1) Par.?
tāṃ saptadhā samasyati / (10.2) Par.?
tasyai trīn bhāgān purastād upadadhāti niḥsṛjati caturaḥ / (10.3) Par.?
iti nu vedivimānam // (10.4) Par.?
athāgner vidhāḥ / (11.1) Par.?
aṣṭāviṃśatiḥ prāñcaḥ puruṣā aṣṭāviṃśatis tiryañcaḥ / (11.2) Par.?
sa ātmā / (11.3) Par.?
caturdaśa puruṣā dakṣiṇaḥ pakṣaś caturdaśottaraś caturdaśa puccham / (11.4) Par.?
caturdaśāratnīn dakṣiṇe pakṣa upadadhāti caturdaśottare caturdaśa vitastīḥ pucche / (11.5) Par.?
iti nv aṣṭānavateḥ puruṣāṇām mātrā sādhimānānām // (11.6) Par.?
atha tripuruṣāṃ rajjum mimīte / (12.1) Par.?
tāṃ saptadhā samasyati / (12.2) Par.?
tasyai caturo bhāgān ātmann upadadhāti trīn pakṣapuccheṣu // (12.3) Par.?
athāratnimātrīm mimīte / (13.1) Par.?
tāṃ saptadhā samasyati / (13.2) Par.?
tasyai trīn bhāgān dakṣiṇe pakṣa upadadhāti trīn evottare niḥsṛjati caturaḥ // (13.3) Par.?
atha vitastimātrīm mimīte / (14.1) Par.?
tāṃ saptadhā samasyati / (14.2) Par.?
tasyai trīn bhāgān puccha upadadhāti niḥsṛjati caturaḥ / (14.3) Par.?
evam eṣa ekaśatavidha etayā vedyā sampadyate // (14.4) Par.?
tad āhuḥ yat trayodaśa puruṣā atiyanti katham ete sampado na cyavanta iti / (15.1) Par.?
yā vā etasya saptamasya puruṣasya sampat saivaiteṣāṃ sarveṣāṃ sampat // (15.2) Par.?
atho āhuḥ prajāpatir evātmānaṃ vidhāya tasya yatra yatra nyūnam āsīt tad etaiḥ samāpūrayata teno evāpi sampanna iti // (16.1) Par.?
taddhaike ekavidham prathamaṃ vidadhaty athaikottaram āparimitavidhāt / (17.1) Par.?
na tathā kuryāt // (17.2) Par.?
saptavidho vā agre prajāpatir asṛjyata / (18.1) Par.?
sa ātmānaṃ vidadhāna ait / (18.2) Par.?
sa ekaśatavidhe 'tiṣṭhata / (18.3) Par.?
sa yo 'rvācīnaṃ saptavidhād vidhatta etaṃ ha sa pitaram prajāpatiṃ vicchinatti / (18.4) Par.?
sa iṣṭvā pāpīyān bhavati yathā śreyāṃsaṃ hiṃsitvā / (18.5) Par.?
atha sa ekaśatavidham atividhatte / (18.6) Par.?
asmāt sa sarvasmād bahirdhā niṣpadyate / (18.7) Par.?
sarvam u hīdam prajāpatiḥ / (18.8) Par.?
tasmād u saptavidham eva prathamaṃ vidadhītāthaikottaram aikaśatavidhāt / (18.9) Par.?
ekaśatavidhaṃ tu nātividadhīta / (18.10) Par.?
nāhaitaṃ pitaraṃ prajāpatiṃ vicchinatti / (18.11) Par.?
no asmāt sarvasmād bahirdhā niṣpadyate // (18.12) Par.?
Duration=0.18069887161255 secs.