Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): (mythical) interpretation of the agnicayana, agnicayana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16418
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaś cayanasyaiva / (1.1) Par.?
antaropasadau cinoti / (1.2) Par.?
etad vai devā abibhayur yad vai na imam iha rakṣāṃsi nāṣṭrā na hanyur iti / (1.3) Par.?
ta etāḥ puro 'paśyann upasada imān eva lokān / (1.4) Par.?
ime vai lokāḥ puraḥ / (1.5) Par.?
tāḥ prāpadyanta / (1.6) Par.?
tāḥ prapadyābhaye 'nāṣṭra etam ātmānaṃ samaskurvata / (1.7) Par.?
tathaivaitad yajamāna etāḥ puraḥ prapadyābhaye 'nāṣṭra etam ātmānaṃ saṃskurute // (1.8) Par.?
yad v evāntaropasadau cinoti / (2.1) Par.?
etad vai devā abibhayur yad vai na imam iha rakṣāṃsi nāṣṭrā na hanyur iti / (2.2) Par.?
ta etān vajrān apaśyann upasadaḥ / (2.3) Par.?
vajrā vā upasadaḥ / (2.4) Par.?
tān prāpadyanta / (2.5) Par.?
tān prapadyābhaye 'nāṣṭra etam ātmānaṃ samaskurvata / (2.6) Par.?
tathaivaitad yajamāna etān vajrān prapadyābhaye 'nāṣṭra etam ātmānaṃ saṃskurute // (2.7) Par.?
etad u ha yajñe tapaḥ yad upasadaḥ / (3.1) Par.?
tapo vā upasadaḥ / (3.2) Par.?
tad yat tapasi cīyate tasmāt tāpaścitaḥ / (3.3) Par.?
tad vai yāvad evopasadbhiś caranti tāvat pravargyeṇa / (3.4) Par.?
saṃvatsaram evopasadbhiś caranti saṃvatsaram pravargyeṇa // (3.5) Par.?
ahorātrāṇi vā upasadaḥ / (4.1) Par.?
ādityaḥ pravargyaḥ / (4.2) Par.?
amuṃ tad ādityam ahorātreṣu pratiṣṭhāpayati / (4.3) Par.?
tasmād eṣo 'horātreṣu pratiṣṭhitaḥ // (4.4) Par.?
atha yadi caturviṃśatiḥ / (5.1) Par.?
caturviṃśatir vā ardhamāsāḥ / (5.2) Par.?
ardhamāsā upasadaḥ / (5.3) Par.?
ādityaḥ pravargyaḥ / (5.4) Par.?
amuṃ tad ādityam ardhamāseṣu pratiṣṭhāpayati / (5.5) Par.?
tasmād eṣo 'rdhamāseṣu pratiṣṭhitaḥ // (5.6) Par.?
atha yadi dvādaśa / (6.1) Par.?
dvādaśa vai māsāḥ / (6.2) Par.?
māsā upasadaḥ / (6.3) Par.?
ādityaḥ pravargyaḥ / (6.4) Par.?
amuṃ tad ādityam māseṣu pratiṣṭhāpayati / (6.5) Par.?
tasmād eṣa māseṣu pratiṣṭhitaḥ // (6.6) Par.?
atha yadi ṣaṭ / (7.1) Par.?
ṣaḍ vā ṛtavaḥ / (7.2) Par.?
ṛtava upasadaḥ / (7.3) Par.?
ādityaḥ pravargyaḥ / (7.4) Par.?
amuṃ tad ādityam ṛtuṣu pratiṣṭhāpayati / (7.5) Par.?
tasmād eṣa ṛtuṣu pratiṣṭhitaḥ // (7.6) Par.?
atha yadi tisraḥ / (8.1) Par.?
trayo vā ime lokāḥ / (8.2) Par.?
ime lokā upasadaḥ / (8.3) Par.?
ādityaḥ pravargyaḥ / (8.4) Par.?
amuṃ tad ādityam eṣu lokeṣu pratiṣṭhāpayati / (8.5) Par.?
tasmād eṣa eṣu lokeṣu pratiṣṭhitaḥ // (8.6) Par.?
athātaś citipurīṣāṇām eva mīmāṃsā / (9.1) Par.?
māsam prathamā citir māsam purīṣam / (9.2) Par.?
etāvān vāsantika ṛtau kāmaḥ / (9.3) Par.?
tad yāvān vāsantika ṛtau kāmas taṃ tat sarvam ātmānam abhisaṃcinute // (9.4) Par.?
māsaṃ dvitīyā māsam purīṣam / (10.1) Par.?
etāvān graiṣma ṛtau kāmaḥ / (10.2) Par.?
tad yāvān graiṣma ṛtau kāmas taṃ tat sarvam ātmānam abhisaṃcinute // (10.3) Par.?
māsaṃ tṛtīyā māsam purīṣam / (11.1) Par.?
etāvān vārṣika ṛtau kāmaḥ / (11.2) Par.?
tad yāvān vārṣika ṛtau kāmas taṃ tat sarvam ātmānam abhisaṃcinute // (11.3) Par.?
māsaṃ caturthī māsam purīṣam / (12.1) Par.?
etāvāñchārada ṛtau kāmaḥ / (12.2) Par.?
tad yāvāñchārada ṛtau kāmas taṃ tat sarvam ātmānam abhisaṃcinute // (12.3) Par.?
atha pañcamyai citeḥ asapatnā virājaś ca prathamāham upadadhāti stomabhāgā ekaikām anvaham / (13.1) Par.?
tāḥ sakṛt sādayati sakṛt sūdadohasādhivadati / (13.2) Par.?
tūṣṇīm māsaṃ stomabhāgāpurīṣam abhiharanti / (13.3) Par.?
etāvān haimantika ṛtau kāmaḥ / (13.4) Par.?
tad yāvān haimantika ṛtau kāmas taṃ tat sarvam ātmānam abhisaṃcinute // (13.5) Par.?
māsaṃ ṣaṣṭhī māsam purīṣam / (14.1) Par.?
etāvāñchaiśira ṛtau kāmaḥ / (14.2) Par.?
tad yāvāñchaiśira ṛtau kāmas taṃ tat sarvam ātmānam abhisaṃcinute / (14.3) Par.?
etāvān vai dvādaśasu māseṣu kāmaḥ ṣaṭsv ṛtuṣu / (14.4) Par.?
tad yāvān dvādaśasu māseṣu kāmaḥ ṣaṭsv ṛtuṣu taṃ tat sarvam ātmānam abhisaṃcinute // (14.5) Par.?
atha trīṇy ahāny upātiyanti yad ahaḥ śatarudriyaṃ juhoti yad ahar upavasatho yad ahaḥ prasutaḥ / (15.1) Par.?
tad yat teṣv ahaḥsūpasadā caranti tāni tasya māsasyāhorātrāṇi / (15.2) Par.?
atha yat pravargyeṇa tad u tasminn ṛtāv ādityam pratiṣṭhāpayati / (15.3) Par.?
etāvān vai trayodaśasu māseṣu kāmaḥ saptasv ṛtuṣu / (15.4) Par.?
tad yāvāṃs trayodaśasu māseṣu kāmaḥ saptasv ṛtuṣu taṃ tat sarvam ātmānam abhisaṃcinute // (15.5) Par.?
sa saṃvatsaram prasutaḥ syāt / (16.1) Par.?
sarvaṃ vai saṃvatsaraḥ / (16.2) Par.?
sarvam ekaśatavidhaḥ / (16.3) Par.?
sarveṇaiva tat sarvam āpnoti / (16.4) Par.?
yadi saṃvatsaraṃ na śaknuyād viśvajitā sarvapṛṣṭhenātirātreṇa yajeta / (16.5) Par.?
tasmint sarvavedasaṃ dadyāt / (16.6) Par.?
sarvaṃ vai viśvajit sarvapṛṣṭho 'tirātraḥ / (16.7) Par.?
sarvaṃ sarvavedasam / (16.8) Par.?
sarvam ekaśatavidhaḥ / (16.9) Par.?
sarveṇaiva tat sarvam āpnoti // (16.10) Par.?
Duration=0.17220115661621 secs.