Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): India

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8464
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
parāśara uvāca / (1.1) Par.?
uttaraṃ yat samudrasya himādreścaiva dakṣiṇam / (1.2) Par.?
varṣaṃ tad bhārataṃ nāma bhāratī yatra saṃtatiḥ // (1.3) Par.?
navayojanasāhasro vistāro 'sya mahāmune / (2.1) Par.?
karmabhūmiriyaṃ svargam apavargaṃ ca gacchatām // (2.2) Par.?
mahendro malayaḥ sahyaḥ śuktimān ṛkṣaparvataḥ / (3.1) Par.?
vindhyaśca pāriyātraśca saptātra kulaparvatāḥ // (3.2) Par.?
ataḥ samprāpyate svargo muktim asmāt prayānti ca / (4.1) Par.?
tiryaktvaṃ narakaṃ cāpi yāntyataḥ puruṣā mune // (4.2) Par.?
itaḥ svargaśca mokṣaśca madhyaṃ cāntaśca gamyate / (5.1) Par.?
na khalvanyatra martyānāṃ karma bhūmau vidhīyate // (5.2) Par.?
bhāratasyāsya varṣasya nava bhedān niśāmaya / (6.1) Par.?
indradvīpaḥ kaseruśca tāmraparṇo gabhastimān // (6.2) Par.?
nāgadvīpastathā saumyo gāndharvastvatha vāruṇaḥ / (7.1) Par.?
ayaṃ tu navamasteṣāṃ dvīpaḥ sāgarasaṃvṛtaḥ // (7.2) Par.?
yojanānāṃ sahasraṃ tu dvīpo 'yaṃ dakṣiṇottarāt / (8.1) Par.?
pūrve kirātā yasyānte paścime yavanāḥ sthitāḥ // (8.2) Par.?
brāhmaṇāḥ kṣatriyā vaiśyā madhye śūdrāśca bhāgaśaḥ / (9.1) Par.?
ijyāyudhavaṇijyādyairvartayanto vyavasthitāḥ // (9.2) Par.?
śatadrūcandrabhāgādyā himavatpādaniḥsṛtāḥ / (10.1) Par.?
vedasmṛtimukhāścānyāḥ pāriyātrodbhavā mune // (10.2) Par.?
narmadāsurasādyāśca nadyo vindhyādrinirgatāḥ / (11.1) Par.?
tāpīpayoṣṇīnirvindhyāpramukhā ṛkṣasaṃbhavāḥ // (11.2) Par.?
godāvarī bhīmarathī kṛṣṇaveṇyādikāstathā / (12.1) Par.?
sahyapādodbhavā nadyaḥ smṛtāḥ pāpabhayāpahāḥ // (12.2) Par.?
kṛtamālātāmraparṇīpramukhā malayodbhavāḥ / (13.1) Par.?
trisāmā ṛṣikulyādyā mahendraprabhavāḥ smṛtāḥ // (13.2) Par.?
ṛṣikulyākumārādyāḥ śuktimatpādasaṃbhavāḥ / (14.1) Par.?
āsāṃ nadyupanadyaśca santyanyāśca sahasraśaḥ // (14.2) Par.?
tāsvime kurupāñcālā madhyadeśādayo janāḥ / (15.1) Par.?
pūrvadeśādikāścaiva kāmarūpanivāsinaḥ // (15.2) Par.?
puṇḍrāḥ kaliṅgā magadhā dākṣiṇādyāśca kṛtsnaśaḥ / (16.1) Par.?
tathāparāntāḥ saurāṣṭrāḥ śūrābhīrāstathārbudāḥ // (16.2) Par.?
kārūṣā mālavāścaiva pāriyātranivāsinaḥ / (17.1) Par.?
sauvīrāḥ saindhavā hūṇāḥ sālvāḥ śākalavāsinaḥ // (17.2) Par.?
madrā rāmāstathāmbaṣṭhāḥ pārasīkādayastathā / (18.1) Par.?
āsāṃ pibanti salilaṃ vasanti saritāṃ sadā / (18.2) Par.?
samīpato mahābhāgā hṛṣṭapuṣṭajanākulāḥ // (18.3) Par.?
catvāri bhārate varṣe yugānyatra mahāmune / (19.1) Par.?
kṛtaṃ tretā dvāparaṃ ca kaliścānyatra na kvacit // (19.2) Par.?
tapas tapyanti yatayo juhvate cātra yajvinaḥ / (20.1) Par.?
dānāni cātra dīyante paralokārtham ādarāt // (20.2) Par.?
puruṣair yajñapuruṣo jambūdvīpe sadejyate / (21.1) Par.?
yajñairyajñamayo viṣṇuranyadvīpeṣu cānyathā // (21.2) Par.?
atrāpi bhārataṃ śreṣṭhaṃ jambūdvīpe mahāmune / (22.1) Par.?
yato hi karmabhūreṣā hyato 'nyā bhogabhūmayaḥ // (22.2) Par.?
atra janmasahasrāṇāṃ sahasrairapi sattama / (23.1) Par.?
kadācillabhate janturmānuṣyaṃ puṇyasaṃcayāt // (23.2) Par.?
gāyanti devāḥ kila gītakāni dhanyāstu ye bhāratabhūmibhāge / (24.1) Par.?
svargāpavargāspadahetubhūte bhavanti bhūyaḥ puruṣāḥ suratvāt // (24.2) Par.?
karmāṇyasaṃkalpitatatphalāni saṃnyasya viṣṇau paramātmarūpe / (25.1) Par.?
avāpya tāṃ karmamahīm anante tasmiṃllayaṃ ye tvamalāḥ prayānti // (25.2) Par.?
jānīma naitat kva vayaṃ vilīne svargaprade karmaṇi dehabandham / (26.1) Par.?
prāpsyāma dhanyāḥ khalu te manuṣyā ye bhārate nendriyaviprahīnāḥ // (26.2) Par.?
navavarṣaṃ tu maitreya jambūdvīpam idaṃ mayā / (27.1) Par.?
lakṣayojanavistāraṃ saṃkṣepātkathitaṃ tava // (27.2) Par.?
jambūdvīpaṃ samāvṛtya lakṣayojanavistaraḥ / (28.1) Par.?
maitreya valayākāraḥ sthitaḥ kṣārodadhirbahiḥ // (28.2) Par.?
Duration=0.26753306388855 secs.