Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): (mythical) interpretation of the agnicayana, agnicayana, micro-macro cosmos speculation

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16433
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śvetaketur hāruṇeyaḥ yakṣyamāṇa āsa / (1.1) Par.?
taṃ ha pitovāca kān ṛtvijo 'vṛthā iti / (1.2) Par.?
sa hovācāyaṃ nv eva me vaiśvāvasavyo hoteti / (1.3) Par.?
taṃ ha papraccha vettha brāhmaṇa vaiśvāvasavya // (1.4) Par.?
catvāri mahāntī3 iti / (2.1) Par.?
veda bho3 iti hovāca / (2.2) Par.?
vettha catvāri mahatām mahāntī3 iti / (2.3) Par.?
veda bho3 iti hovāca / (2.4) Par.?
vettha catvāri vratāni3 iti / (2.5) Par.?
veda bho3 iti hovāca / (2.6) Par.?
vettha catvāri vratānāṃ vratānī3 iti / (2.7) Par.?
veda bho3 iti hovāca / (2.8) Par.?
vettha catvāri kyānī3 iti / (2.9) Par.?
veda bho3 iti hovāca / (2.10) Par.?
vettha catvāri kyānāṃ kyānī3 iti / (2.11) Par.?
veda bho3 iti hovāca / (2.12) Par.?
vettha caturo 'rkā3n iti / (2.13) Par.?
veda bho3 iti hovāca / (2.14) Par.?
vettha caturo 'rkāṇām arkā3n iti / (2.15) Par.?
veda bho3 iti hovāca // (2.16) Par.?
vetthārkam iti / (3.1) Par.?
atha vai no bhavān vakṣyatīti / (3.2) Par.?
vetthārkaparṇe iti / (3.3) Par.?
atha vai no bhavān vakṣyatīti / (3.4) Par.?
vetthārkapuṣpe iti / (3.5) Par.?
atha vai no bhavānvakṣyatīti / (3.6) Par.?
vetthārkakośyāv iti / (3.7) Par.?
atha vai no bhavān vakṣyatīti / (3.8) Par.?
vetthārkasamudgāv iti / (3.9) Par.?
atha vai no bhavān vakṣyatīti / (3.10) Par.?
vetthārkadhānā iti / (3.11) Par.?
atha vai no bhavān vakṣyatīti / (3.12) Par.?
vetthārkāṣṭhīlām iti / (3.13) Par.?
atha vai no bhavān vakṣyatīti / (3.14) Par.?
vetthārkamūlam iti / (3.15) Par.?
atha vai no bhavān vakṣyatīti // (3.16) Par.?
sa ha vai yat tad uvāca vettha catvāri mahānti vettha catvāri mahatāṃ mahāntīty agnir mahāṃs tasya mahato mahad oṣadhayaś ca vanaspatayaś ca / (4.1) Par.?
taddhy asyānnam / (4.2) Par.?
vāyur mahān / (4.3) Par.?
tasya mahato mahad āpaḥ / (4.4) Par.?
taddhy asyānnam / (4.5) Par.?
ādityo mahān / (4.6) Par.?
tasya mahato mahac candramāḥ / (4.7) Par.?
taddhy asyānnam / (4.8) Par.?
puruṣo mahān / (4.9) Par.?
tasya mahato mahat paśavaḥ / (4.10) Par.?
taddhy asyānnam / (4.11) Par.?
etāny eva catvāri mahānti / (4.12) Par.?
etāni catvāri mahatāṃ mahānti / (4.13) Par.?
etāny eva catvāri vratāni / (4.14) Par.?
etāni catvāri vratānāṃ vratāni / (4.15) Par.?
etāny eva catvāri kyāni / (4.16) Par.?
etāni catvāri kyānāṃ kyāni / (4.17) Par.?
eta eva catvāro 'rkāḥ / (4.18) Par.?
ete catvāro 'rkāṇām arkāḥ // (4.19) Par.?
atha ha vai yat tad uvāca vetthārkam iti puruṣaṃ haiva tad uvāca / (5.1) Par.?
vetthārkaparṇe iti karṇau haiva tad uvāca / (5.2) Par.?
vetthārkapuṣpe ity akṣiṇī haiva tad uvāca / (5.3) Par.?
vetthārkakośyāv iti nāsike haiva tad uvāca / (5.4) Par.?
vetthārkasamudgāv ity oṣṭhau haiva tad uvāca / (5.5) Par.?
vetthārkadhānā iti dantān haiva tad uvāca / (5.6) Par.?
vetthārkāṣṭhīlām iti jihvāṃ haiva tad uvāca / (5.7) Par.?
vetthārkamūlam ity annaṃ haiva tad uvāca / (5.8) Par.?
sa eṣo 'gnir arko yat puruṣaḥ / (5.9) Par.?
sa yo haitam evam agnim arkam puruṣam upāste 'yam aham agnir arko 'smīti vidyayā haivāsyaiṣa ātmann agnir arkaś cito bhavati // (5.10) Par.?
Duration=0.14835596084595 secs.