Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): (mythical) interpretation of the agnicayana, agnicayana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16436
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ayaṃ vāva yajur yo 'yam pavate / (1.1) Par.?
eṣa hi yann evedaṃ sarvaṃ janayati / (1.2) Par.?
etaṃ yantam idam anu prajāyate / (1.3) Par.?
tasmād vāyur eva yajuḥ // (1.4) Par.?
ayam evākāśo jūḥ / (2.1) Par.?
yad idam antarikṣam etaṃ hy ākāśam anu javate / (2.2) Par.?
tad etad yajur vāyuś cāntarikṣaṃ ca yac ca jūś ca / (2.3) Par.?
tasmād yajuḥ / (2.4) Par.?
eṣa eva yad eṣa hy eti / (2.5) Par.?
tad etad yajur ṛkṣāmayoḥ pratiṣṭhitam / (2.6) Par.?
ṛkṣāme vahataḥ / (2.7) Par.?
tasmāt samānair evādhvaryur grahaiḥ karma karoti / (2.8) Par.?
anyānyanyāni stutaśastrāṇi bhavanti / (2.9) Par.?
yathā pūrvābhyāṃ syanttvāparābhyāṃ dhāvayet tādṛk tat // (2.10) Par.?
agnir eva puraḥ / (3.1) Par.?
agniṃ hi puraskṛtyemāḥ prajā upāsate / (3.2) Par.?
āditya eva caraṇam / (3.3) Par.?
yadā hy evaiṣa udety athedaṃ sarvaṃ carati / (3.4) Par.?
tad etad yajuḥ sapuraścaraṇam adhidevatam // (3.5) Par.?
athādhyātmam / (4.1) Par.?
prāṇa eva yajuḥ / (4.2) Par.?
prāṇo hi yann evedaṃ sarvaṃ janayati / (4.3) Par.?
prāṇaṃ yantam idam anu prajāyate / (4.4) Par.?
tasmāt prāṇa eva yajuḥ // (4.5) Par.?
ayam evākāśo jūr yo 'yam antarātmann ākāśaḥ / (5.1) Par.?
etaṃ hy ākāśam anu javate / (5.2) Par.?
tad etad yajuḥ prāṇaś cākāśaś ca yac ca jūś ca / (5.3) Par.?
tasmād yajuḥ / (5.4) Par.?
prāṇa eva yat / (5.5) Par.?
prāṇo hy eti // (5.6) Par.?
annam eva yajuḥ / (6.1) Par.?
annena hi jāyate / (6.2) Par.?
annena javate / (6.3) Par.?
tad etad yajur anne pratiṣṭhitam / (6.4) Par.?
annaṃ vahati / (6.5) Par.?
tasmāt samāna eva prāṇe 'nyad anyad annaṃ dhīyate // (6.6) Par.?
mana eva puraḥ / (7.1) Par.?
mano hi prathamam prāṇānām / (7.2) Par.?
cakṣur eva caraṇam / (7.3) Par.?
cakṣuṣā hy ayam ātmā carati / (7.4) Par.?
tad etad yajuḥ sapuraścaraṇam adhidevataṃ cādhyātmaṃ ca pratiṣṭhitam / (7.5) Par.?
sa yo haitad evaṃ yajuḥ sapuraścaraṇam adhidevataṃ cādhyātmaṃ ca pratiṣṭhitaṃ veda // (7.6) Par.?
ariṣṭo haivānārtaḥ svasti yajñasyodṛcam aśnute / (8.1) Par.?
svānāṃ śreṣṭhaḥ puraetā bhavaty annādo 'dhipatir ya evaṃ veda // (8.2) Par.?
ya u haivaṃvidaṃ sveṣu pratipratir bubhūṣati na haivālam bhāryebhyo bhavati / (9.1) Par.?
atha ya evaitam anubhavati yo vai tam anu bhāryān bubhūrṣati sa haivālam bhāryebhyo bhavati // (9.2) Par.?
tad etaj jyeṣṭham brahma / (10.1) Par.?
na hy etasmāt kiṃ cana jyāyo 'sti / (10.2) Par.?
jyeṣṭho ha vai śreṣṭhaḥ svānām bhavati ya evaṃ veda // (10.3) Par.?
tad etad brahmāpūrvam aparavat / (11.1) Par.?
sa yo haitad evam brahmāpūrvam aparavad veda na hāsmāt kaścana śreyānt samāneṣu bhavati / (11.2) Par.?
śreyāṃsaḥ śreyāṃso haivāsmād aparapuruṣā jāyante / (11.3) Par.?
tasmād yo 'smāj jyāyānt syād diśo 'smāt pūrvā ity upāsīta / (11.4) Par.?
tatho hainaṃ na hinasti // (11.5) Par.?
tasya vā etasya yajuṣaḥ rasa evopaniṣat / (12.1) Par.?
tasmād yāvanmātreṇa yajuṣādhvaryur grahaṃ gṛhṇāti sa ubhe stutaśastre anuvibhavaty ubhe stutaśastre anuvyaśnute / (12.2) Par.?
tasmād yāvanmātra ivānnasya rasaḥ sarvam annam avati sarvam annam anuvyeti // (12.3) Par.?
tṛptir evāsya gatiḥ / (13.1) Par.?
tasmād yadānnasya tṛpyaty atha sa gata iva manyate / (13.2) Par.?
ānanda evāsya vijñānam ātmā / (13.3) Par.?
ānandātmāno haiva sarve devāḥ / (13.4) Par.?
sā haiṣaiva devānām addhāvidyā / (13.5) Par.?
sa ha sa na manuṣyo ya evaṃvit / (13.6) Par.?
devānāṃ haiva sa ekaḥ // (13.7) Par.?
etaddha sma vai tad vidvān priyavrato rauhiṇāyana āha vāyuṃ vāntam ānandas ta ātmeto vā vāhīto veti / (14.1) Par.?
sa ha sma tathaiva vāti / (14.2) Par.?
tasmād yāṃ deveṣv āśiṣam icched etenaivopatiṣṭhetānando va ātmāsau me kāmaḥ sa me samṛdhyatām iti / (14.3) Par.?
saṃ haivāsmai sa kāma ṛdhyate yatkāmo bhavati / (14.4) Par.?
etāṃ ha vai tṛptim etāṃ gatim etam ānandam etam ātmānam abhisaṃbhavati ya evaṃ veda // (14.5) Par.?
tad etad yajur upāṃśv aniruktam / (15.1) Par.?
prāṇo vai yajuḥ / (15.2) Par.?
upāṃśvāyatano vai prāṇaḥ / (15.3) Par.?
tad ya enaṃ nirbruvantam brūyād aniruktāṃ devatāṃ niravocat prāṇa enaṃ hāsyatīti tathā haiva syāt // (15.4) Par.?
tasya ha yo niruktam āvirbhāvaṃ veda āvirbhavati kīrtyā yaśasā / (16.1) Par.?
upāṃśu yajuṣādhvaryur grahaṃ gṛhṇāti / (16.2) Par.?
gṛhītaḥ sanna āvirbhavati / (16.3) Par.?
upāṃśu yajuṣāgniṃ cinoti / (16.4) Par.?
citaḥ saṃcita āvirbhavati / (16.5) Par.?
upāṃśu yajuṣā havir nirvapati / (16.6) Par.?
śṛtaṃ niṣṭhitam āvirbhavati / (16.7) Par.?
evaṃ yat kiṃ copāṃśu karoti kṛtaṃ niṣṭhitam āvirbhavati / (16.8) Par.?
tasya ha ya etam evaṃ niruktam āvirbhāvaṃ vedāvirbhavati kīrtyā yaśasā brahmavarcasena / (16.9) Par.?
kṣipra u haivāvidaṃ gacchati / (16.10) Par.?
sa ha yajur eva bhavati / (16.11) Par.?
yajuṣainam ācakṣate // (16.12) Par.?
Duration=0.2503490447998 secs.