Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1892
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
iha yo 'yaṃ prakāśātmā svasvabhāvaḥ śāṃkara uktaḥ asau / (1.1) Par.?
vyavasthitaḥ karotyeṣa viśvakāraṇam īśvaraḥ / (1.2) Par.?
sṛṣṭiṃ sthitiṃ ca saṃhāraṃ tirodhānamanugraham // (1.3) Par.?
iti śrīsvacchandaśāstradṛṣṭyā nijaśaktyāśliṣṭaḥ sadā pañcavidhakṛtyakārī svatantraḥ spandalaliteśvarādiśabdair āgameṣūdghoṣyate // (2) Par.?
svātantryaśaktir evāsya sanātanī pūrṇāhaṃtārūpā parā matsyodarī mahāsattā sphurattormiḥ sāraṃ hṛdayaṃ bhairavī devī śikhā ityādibhir asaṃkhyaiḥ prakārais tatra tatra nirucyate // (3) Par.?
pūrṇāhaṃtaiva cāsyānuttarānāhataśaktisaṃpuṭīkārasvīkṛtādikṣāntavarṇabhaṭṭārikā tata eva svīkṛtānantavācyavākarūpaṣaḍadhvasphāramayāśeṣaśakticakrakroḍīkārāntaḥ kṛtaniḥśeṣasargapralayādiparamparāpyakramavimarśarūpaiva nityoditānuccāryamahāmantramayī sarvajīvitabhūtā parā vāk // (4) Par.?
eṣaiva bhagavata iyadviśvavaicitryacalattām iva svātmani prathayantī spandate ityarthānugamāt spanda iti ihocyate // (5) Par.?
evaṃ ceyad viśvaśaktikhacitaparāśaktisundarasya svātmanaḥ svarūpagopanakrīḍayā svātmabhittāv evāṃśāṃśikayā nirbhāsanaṃ bhagavān yāvaccikīrṣati tāvadekaivābhinnāpyasau tadīyā vimarśaśaktiricchātvaṃ pratipadya jñānakriyārūpatayā sthitvā śivaśaktiparāmarśātmakabījayonibhedena dvidhā bhūtvā vargabhedena tatkalābhedena ca navadhā pañcāśaddhā ca sphurantī tadvimarśasārair aghoraghoraghorataraiḥ saṃvittidevatātmabhiḥ rūpaiḥ prathamānā bhagavataḥ pañcavidhakṛtyakāritāṃ nirvahati // (6) Par.?
yathoktaṃ śrīmālinīvijayottare / (7.1) Par.?
yā sā śaktirjagaddhātuḥ kathitā samavāyinī / (7.2) Par.?
icchātvaṃ tasya sā devī sisṛkṣoḥ pratipadyate // (7.3) Par.?
saikāpi satyanekatvaṃ yathā gacchati tacchṛṇu / (8.1) Par.?
evametaditi jñeyaṃ nānyatheti suniścitam // (8.2) Par.?
jñāpayantī jagatyatra jñānaśaktirnigadyate / (9.1) Par.?
evaṃ bhavatvidaṃ sarvamiti kāryonmukhī yadā // (9.2) Par.?
jātā tadaiva tadvastu kurvatyatra kriyocyate / (10.1) Par.?
evameṣā dvirūpāpi punarbhedair anantatām // (10.2) Par.?
arthopādhivaśād yāti cintāmaṇiriveśvarī / (11.1) Par.?
tatra tāvatsamāpannā mātṛbhāvaṃ vibhidyate // (11.2) Par.?
dvidhā ca navadhā caiva pañcāśaddhā ca mālinī / (12.1) Par.?
bījayonyātmakādbhedāddvidhā bījaṃ svarā matāḥ // (12.2) Par.?
kādayaśca smṛtā yonirnavadhā vargabhedataḥ / (13.1) Par.?
pṛthagvarṇavibhedena śatārdhakiraṇojjvalā // (13.2) Par.?
bījamatra śivaḥ śaktir yonir ityabhidhīyate / (14.1) Par.?
vargāṣṭakamiti jñeyamaghorādyamanukramāt // (14.2) Par.?
tadeva śaktibhedena māheśvaryādi cāṣṭakam / (15.1) Par.?
śatārdhabhedabhinnā ca tatsaṃkhyānāṃ varānane // (15.2) Par.?
rudrāṇāṃ vācakatvena kalpitā parameṣṭhinā / (16.1) Par.?
tadvadeva ca śaktīnāṃ tatsaṃkhyānāmanukramāt // (16.2) Par.?
ityādi // (17) Par.?
tathā / (18.1) Par.?
viṣayeṣveva saṃlīnānadho'dhaḥ pātayantyaṇūn / (18.2) Par.?
rudrāṇūnyāḥ samāliṅgya ghorataryo 'parāstu tāḥ // (18.3) Par.?
miśrakarmaphalāsaktiṃ pūrvavajjanayanti yāḥ // (19) Par.?
muktimārganirodhinyastāḥ syur ghorāḥ parāparāḥ // (20) Par.?
pūrvavajjantujātasya śivadhāmaphalapradāḥ / (21.1) Par.?
parāḥ prakathitās tajjñair aghorāḥ śivaśaktayaḥ // (21.2) Par.?
iti // (22) Par.?
evaṃ śabdarāśeḥ samutthito varganavakarūpo yo brāhmyādidevatāvargaḥ śivasahitastasya bhogyatāṃ pāśyatāṃ gataḥ sansa eva śaṃkarātmā svabhāvaḥ paśuḥ smṛtaḥ āgameṣu tathoktaḥ // (23) Par.?
nanu kathaṃ bhoktā maheśvara imāmavasthāṃ prāptaḥ ityāśaṅkāśāntyai viśeṣaṇadvāreṇa hetumāha kalāviluptavibhava iti // (24) Par.?
kalayati bahiḥ kṣipati pārimityena paricchinattīti kalā māyāśaktiḥ tayā viluptavibhavaḥ svamāyayā gūhitaiśvaryaḥ sthita ityarthaḥ // (25) Par.?
atha ca kalayā kiṃcitkartṛtvopodbalanātmanā śaktyā tadupalakṣitena kalāvidyākālaniyatirāgātmanā kañcukena viluptavibhavaḥ sthagitapūrṇatvakartṛtvādidharmaḥ // (26) Par.?
bhavatvevaṃ bhogyatāṃ tu kathamasau śaktivargasya gataḥ ityatraitad evottaram // (27) Par.?
kalābhir akārādivargādhiṣṭhāyikābhir brāhmyādibhis tadvarṇabhaṭṭārakādhiṣṭhātṛbhūtābhiś ca śrīmālinīvijayoktadevatārūpābhiḥ kalābhir akārādivarṇair viluptavibhavaḥ saṃkucito'smi apūrṇo 'smi karavāṇi kiṃcididam upādade idaṃ jahāmi ityādivicitravikalpakāvikalpakapratipattikadambakāntaranupraviṣṭasthūlasūkṣmaśabdānuvedhakadarthito harṣaśokādirūpatāṃ nenīyamāna iva kṣaṇam api svarūpasthitiṃ na labhate yataḥ ato'sāv uktarūpaḥ śaktivargeṇa bhujyamānaḥ paśur uktaḥ // (28) Par.?
kalayā akhyātyātmanāṃśena viluptavibhavaḥ saṃkucita iva na tu tattvataḥ śivātmā svabhāvo 'sya kvāpi gataḥ tadabhāve hi sa eva na sphuret // (29) Par.?
tathāvabhāsamānaireva kalābhiḥ saṃkucitaiḥ śabdair jñānaiś ca viluptavibhavas tathārūpam ātmānaṃ na vimraṣṭuṃ kṣama ityarthaḥ // (30) Par.?
adhunā paśuḥ saṃkucitadṛkśaktibādhyaḥ pāśyaś cetyetad vibhajati // (31) Par.?
Duration=0.10041999816895 secs.