Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): (mythical) interpretation of the agnicayana, agnicayana, micro-macro cosmos speculation

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16440
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prajāpatiṃ visrastam yatra devāḥ samaskurvaṃs tam ukhāyāṃ yonau reto bhūtam asiñcan / (1.1) Par.?
yonir vā ukhā / (1.2) Par.?
tasmā etat saṃvatsare 'nnaṃ samaskurvan yo 'yam agniś citaḥ / (1.3) Par.?
tad ātmanā paryadadhuḥ / (1.4) Par.?
tad ātmanā parihitam ātmaivābhavat / (1.5) Par.?
tasmād annam ātmanā parihitam ātmaiva bhavati // (1.6) Par.?
tathaivaitad yajamānaḥ ātmānam ukhāyāṃ yonau reto bhūtaṃ siñcati / (2.1) Par.?
yonir vā ukhā / (2.2) Par.?
tasmā etat saṃvatsare 'nnaṃ saṃskaroti yo 'yam agniś citaḥ / (2.3) Par.?
tad ātmanā paridadhāti / (2.4) Par.?
tad ātmanā parihitam ātmaiva bhavati / (2.5) Par.?
tasmād annam ātmanā parihitam ātmaiva bhavati // (2.6) Par.?
taṃ nidadhāti vauṣaḍ iti / (3.1) Par.?
vaug iti vā eṣa ṣaḍ itīdaṃ ṣaṭcitikam annam / (3.2) Par.?
kṛtvāsmā apidadhāty ātmasaṃmitam / (3.3) Par.?
yad u vā ātmasaṃmitam annaṃ tad avati tan na hinasti / (3.4) Par.?
yad bhūyo hinasti tad yat kanīyo na tad avati // (3.5) Par.?
sa eṣa evārkaḥ yam etam atrāgnim āharanti / (4.1) Par.?
tasyaitad annaṃ kyaṃ yo 'yam agniś citaḥ / (4.2) Par.?
tad arkyaṃ yajuṣṭaḥ / (4.3) Par.?
eṣa eva mahān / (4.4) Par.?
tasyaitad annaṃ vrataṃ / (4.5) Par.?
tan mahāvrataṃ sāmataḥ / (4.6) Par.?
eṣa u evok / (4.7) Par.?
tasyaitad annaṃ tham / (4.8) Par.?
tad uktham ṛktaḥ / (4.9) Par.?
tad etad ekaṃ sat tredhākhyāyate // (4.10) Par.?
athendrāgnī vā asṛjyetām brahma ca kṣatraṃ ca / (5.1) Par.?
agnir eva brahmendraḥ kṣatram / (5.2) Par.?
tau sṛṣṭau nānaivāstām / (5.3) Par.?
tāv abrūtāṃ na vā itthaṃ santau śakṣyāvaḥ prajāḥ prajanayitum / (5.4) Par.?
ekaṃ rūpam ubhāv asāveti / (5.5) Par.?
tāv ekaṃ rūpam ubhāv abhavatām // (5.6) Par.?
tau yau tāv indrāgnī etau tau rukmaś ca puruṣaś ca / (6.1) Par.?
rukma evendraḥ puruṣo 'gniḥ / (6.2) Par.?
tau hiraṇmayau bhavataḥ / (6.3) Par.?
jyotir vai hiraṇyam / (6.4) Par.?
jyotir indrāgnī / (6.5) Par.?
amṛtaṃ hiraṇyam / (6.6) Par.?
amṛtam indrāgnī // (6.7) Par.?
tāv etāv indrāgnī eva cinvanti / (7.1) Par.?
yaddhi kiṃ caiṣṭakam agnir eva tat / (7.2) Par.?
tasmāt tad agninā pacanti / (7.3) Par.?
yaddhi kiṃ cāgninā pacanty agnir eva tat / (7.4) Par.?
atha yat purīṣaṃ sa indraḥ / (7.5) Par.?
tasmāt tad agninā na pacanti / (7.6) Par.?
ned agnir evāsan nendra iti / (7.7) Par.?
tasmād etāv indrāgnī eva citau // (7.8) Par.?
atha yaś cite 'gnir nidhīyate tad ekaṃ rūpam ubhau bhavataḥ / (8.1) Par.?
tasmāt tāv etenaiva rūpeṇemāḥ prajāḥ prajanayataḥ / (8.2) Par.?
saiṣaikaiveṣṭakāgnir eva / (8.3) Par.?
tām eṣa sarvo 'gnir abhisaṃpadyate / (8.4) Par.?
saiveṣṭakāsampat / (8.5) Par.?
tad etad ekam evākṣaraṃ vaug iti / (8.6) Par.?
tad eṣa sarvo 'gnir abhisaṃpadyate / (8.7) Par.?
saivākṣarasampat // (8.8) Par.?
taddhaitat paśyann ṛṣir abhyanūvāda bhūtam bhaviṣyat prastaumi mahad brahmaikam akṣaram bahu brahmaikam akṣaram iti / (9.1) Par.?
etaddhy evākṣaraṃ sarve devāḥ sarvāṇi bhūtāny abhisaṃpadyante / (9.2) Par.?
tad etad brahma ca kṣatraṃ ca / (9.3) Par.?
agnir eva brahmendraḥ kṣatram / (9.4) Par.?
indrāgnī vai viśve devāḥ / (9.5) Par.?
viḍ u viśve devāḥ / (9.6) Par.?
tad etad brahma kṣatraṃ viṭ // (9.7) Par.?
etaddha sma vai tad vidvāñchyāparṇaḥ sāyakāyana āha yad vai ma idaṃ karma samāpsyata mamaiva prajā salvānāṃ rājāno 'bhaviṣyan mama brāhmaṇā mama vaiśyāḥ / (10.1) Par.?
yat tu ma etāvat karmaṇaḥ samāpi tena ma ubhayathā salvān prajātirekṣyata iti / (10.2) Par.?
sa eṣa eva śrīr eṣa yaśa eṣo 'nnādaḥ // (10.3) Par.?
etaddha vai tacchāṇḍilyaḥ vāmakakṣāyaṇāya procyovāca śrīmān yaśasvy annādo bhaviṣyasīti / (11.1) Par.?
śrīmān ha vai yaśasvy annādo bhavati ya evaṃ veda // (11.2) Par.?
sa eṣo 'gniḥ prajāpatir eva / (12.1) Par.?
te devā etam agnim prajāpatiṃ saṃskṛtyāthāsmā etat saṃvatsare 'nnaṃ samaskurvan ya eṣa mahāvratīyo grahaḥ // (12.2) Par.?
tam adhvaryur graheṇa gṛhṇāti / (13.1) Par.?
yad gṛhṇāti tasmād grahaḥ / (13.2) Par.?
tasminn udgātā mahāvratena rasaṃ dadhāti / (13.3) Par.?
sarvāṇi haitāni sāmāni yan mahāvratam / (13.4) Par.?
tad asmint sarvaiḥ sāmabhī rasaṃ dadhāti / (13.5) Par.?
tasmin hotā mahatokthena rasaṃ dadhāti / (13.6) Par.?
sarvā haitā ṛco yan mahad uktham / (13.7) Par.?
tad asmint sarvābhir ṛgbhī rasaṃ dadhāti // (13.8) Par.?
te yadā stuvate yadānuśaṃsati athāsminn etaṃ vaṣaṭkṛte juhoti / (14.1) Par.?
vaug iti vā eṣa ṣaḍ itīdaṃ ṣaḍvidham annam / (14.2) Par.?
kṛtvāsmā apidadhāty ātmasaṃmitam / (14.3) Par.?
yad u vā ātmasaṃmitam annaṃ tad avati tan na hinasti / (14.4) Par.?
yad bhūyo hinasti tad yat kanīyo na tad avati // (14.5) Par.?
sa eṣa evārkaḥ yo 'yam agniś citaḥ / (15.1) Par.?
tasyaitad annaṃ kyam eṣa mahāvratīyo grahaḥ / (15.2) Par.?
tad arkyaṃ yajuṣṭaḥ / (15.3) Par.?
eṣa eva mahān / (15.4) Par.?
tasyaitad annaṃ vratam / (15.5) Par.?
tan mahāvrataṃ sāmataḥ / (15.6) Par.?
eṣa u evok / (15.7) Par.?
tadannaṃ tham / (15.8) Par.?
tad uktham ṛktaḥ / (15.9) Par.?
tad etad ekaṃ sat tredhākhyāyate // (15.10) Par.?
sa eṣa saṃvatsaraḥ prajāpatir agniḥ / (16.1) Par.?
tasyārdham eva sāvitrāṇy ardhaṃ vaiśvakarmaṇāni / (16.2) Par.?
aṣṭāv evāsya kalāḥ sāvitrāṇy aṣṭau vaiśvakarmaṇāni / (16.3) Par.?
atha yad etad antareṇa karma kriyate sa eva saptadaśaḥ prajāpatiḥ / (16.4) Par.?
yo vai kalā manuṣyāṇām akṣaraṃ tad devānām // (16.5) Par.?
tad vai lometi dve akṣare tvag iti dve asṛg iti dve meda iti dve māṃsam iti dve snāveti dve asthīti dve majjeti dve / (17.1) Par.?
tāḥ ṣoḍaśa kalāḥ / (17.2) Par.?
atha ya etad antareṇa prāṇaḥ saṃcarati sa eva saptadaśaḥ prajāpatiḥ // (17.3) Par.?
tasmā etasmai prāṇāya etāḥ ṣoḍaśa kalā annam abhiharanti / (18.1) Par.?
tā yadānabhihartuṃ dhriyante 'thaitā eva jagdhvotkrāmati / (18.2) Par.?
tasmād u haitad aśiśiṣatas tṛpram iva bhavati prāṇair adyamānasya / (18.3) Par.?
tasmād u haitad upatāpī kṛśa iva bhavati / (18.4) Par.?
prāṇair hi jagdho bhavati // (18.5) Par.?
tasmā etasmai saptadaśāya prajāpataye etat saptadaśam annaṃ samaskurvan ya eṣa saumyo 'dhvaraḥ / (19.1) Par.?
atha yā asya tāḥ ṣoḍaśa kalā ete te ṣoḍaśartvijaḥ / (19.2) Par.?
tasmān na saptadaśam ṛtvijaṃ kurvīta ned atirecayānīti / (19.3) Par.?
atha ya evātra raso yā āhutayo hūyante tad eva saptadaśam annam // (19.4) Par.?
te yadā stuvate yadānuśaṃsati athāsminn etaṃ vaṣaṭkṛte juhoti / (20.1) Par.?
vaug iti vā eṣa ṣaḍ itīdaṃ ṣaḍvidham annam / (20.2) Par.?
kṛtvāsmā apidadhāty ātmasaṃmitam / (20.3) Par.?
yad u vā ātmasaṃmitam annaṃ tad avati tan na hinasti / (20.4) Par.?
yad bhūyo hinasti tat / (20.5) Par.?
yat kanīyo na tad avati // (20.6) Par.?
sa eṣa evārkaḥ yo 'yam agniś citaḥ / (21.1) Par.?
tasyaitad annaṃ kyam eṣa saumyo 'dhvaraḥ / (21.2) Par.?
tad arkyaṃ yajuṣṭaḥ / (21.3) Par.?
eṣa eva mahān / (21.4) Par.?
tasyaitad annaṃ vratam / (21.5) Par.?
tan mahāvrataṃ sāmataḥ / (21.6) Par.?
eṣa u evok / (21.7) Par.?
tasyaitad annaṃ tham / (21.8) Par.?
tad uktham ṛktaḥ / (21.9) Par.?
tad etad ekaṃ sat tredhākhyāyate / (21.10) Par.?
sa etenānnena sahordhva udakrāmat / (21.11) Par.?
sa yaḥ sa udakrāmad asau sa ādityaḥ / (21.12) Par.?
atha yena tenānnena sahodakrāmad eṣa sa candramāḥ // (21.13) Par.?
sa eṣa evārko ya eṣa tapati / (22.1) Par.?
tasyaitad annaṃ kyam eṣa candramāḥ / (22.2) Par.?
tad arkyaṃ yajuṣṭaḥ / (22.3) Par.?
eṣa eva mahān / (22.4) Par.?
tasyaitad annaṃ vratam / (22.5) Par.?
tan mahāvrataṃ sāmataḥ / (22.6) Par.?
eṣa u evok / (22.7) Par.?
tasyaitad annaṃ tham / (22.8) Par.?
tad uktham ṛktaḥ / (22.9) Par.?
tad etad ekaṃ sat tredhākhyāyate / (22.10) Par.?
ity adhidevatam // (22.11) Par.?
athādhyātmam / (23.1) Par.?
prāṇo vā arkaḥ / (23.2) Par.?
tasyānnam eva kyam / (23.3) Par.?
tad arkyaṃ yajuṣṭaḥ / (23.4) Par.?
prāṇa eva mahān / (23.5) Par.?
tasyānnam eva vratam / (23.6) Par.?
tan mahāvrataṃ sāmataḥ / (23.7) Par.?
prāṇa u evok / (23.8) Par.?
tasyānnam eva tham / (23.9) Par.?
tad uktham ṛktaḥ / (23.10) Par.?
tad etad ekaṃ sat tredhākhyāyate / (23.11) Par.?
sa eṣa evaiṣo 'dhidevatam ayam adhyātmam // (23.12) Par.?
Duration=0.48994994163513 secs.