Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): (mythical) interpretation of the agnicayana, agnicayana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16445
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃvatsaro vai prajāpatir agniḥ somo rājā candramāḥ / (1.1) Par.?
sa ha svayam evātmānam proce yajñavacase rājastambāyanāya yāvanti vāva me jyotīṃṣi tāvatyo ma iṣṭakā iti // (1.2) Par.?
tasya vā etasya saṃvatsarasya prajāpateḥ sapta ca śatāni viṃśatiś cāhorātrāṇi jyotīṃṣi tā iṣṭakāḥ ṣaṣṭiś ca trīṇi ca śatāṇi pariśritaḥ ṣaṣṭiś ca trīṇi ca śatāni yajuṣmatyaḥ / (2.1) Par.?
so 'yaṃ saṃvatsaraḥ prajāpatiḥ sarvāṇi bhūtāni sasṛje yac ca prāṇi yac cāprāṇam ubhayān devamanuṣyān / (2.2) Par.?
sa sarvāṇi bhūtāni sṛṣṭvā riricāna iva mene / (2.3) Par.?
sa mṛtyor bibhayāṃcakāra // (2.4) Par.?
sa hekṣāṃcakre kathaṃ nv aham imāni sarvāṇi bhūtāni punar ātmann āvapeya punar ātman dadhīya / (3.1) Par.?
kathaṃ nv aham evaiṣāṃ sarveṣām bhūtānām punar ātmā syām iti // (3.2) Par.?
sa dvedhātmānaṃ vyauhat / (4.1) Par.?
ṣaṣṭiś ca trīṇi ca śatāny anyatarasyeṣṭakā abhavann evam anyatarasya / (4.2) Par.?
sa na vyāpnot // (4.3) Par.?
trīn ātmano 'kuruta / (5.1) Par.?
tisras tisro'śītaya ekaikasyeṣṭakā abhavan / (5.2) Par.?
sa naiva vyāpnot // (5.3) Par.?
catura ātmano 'kuruta aśītiśateṣṭakān / (6.1) Par.?
sa naiva vyāpnot // (6.2) Par.?
pañcātmano 'kuruta / (7.1) Par.?
catuścatvāriṃśaṃ śatam ekaikasyeṣṭakā abhavan / (7.2) Par.?
sa naiva vyāpnot // (7.3) Par.?
ṣaḍ ātmano 'kuruta viṃśatiśateṣṭakān / (8.1) Par.?
sa naiva vyāpnot / (8.2) Par.?
na saptadhā vyabhavat // (8.3) Par.?
aṣṭāv ātmano 'kuruta navatīṣṭakān / (9.1) Par.?
sa naiva vyāpnot // (9.2) Par.?
navātmano 'kuruta aśītīṣṭakān / (10.1) Par.?
sa naiva vyāpnot // (10.2) Par.?
daśātmano 'kuruta dvāsaptatīṣṭakān / (11.1) Par.?
sa naiva vyāpnot / (11.2) Par.?
naikādaśadhā vyabhavat // (11.3) Par.?
dvādaśātmano 'kuruta ṣaṣṭīṣṭakān / (12.1) Par.?
sa naiva vyāpnot / (12.2) Par.?
na trayodaśadhā vyabhavan na caturdaśadhā // (12.3) Par.?
pañcadaśātmano 'kuruta aṣṭācatvāriṃśadiṣṭakān / (13.1) Par.?
sa naiva vyāpnot // (13.2) Par.?
ṣoḍaśātmano 'kuruta pañcacatvāriṃśadiṣṭakān / (14.1) Par.?
sa naiva vyāpnot / (14.2) Par.?
na saptadaśadhā vyabhavat // (14.3) Par.?
aṣṭādaśātmano 'kuruta catvāriṃśadiṣṭakān / (15.1) Par.?
sa naiva vyāśnot / (15.2) Par.?
naikāṃ na viṃśatidhā vyabhavat // (15.3) Par.?
viṃśatim ātmano 'kuruta ṣaṭtriṃśadiṣṭakān / (16.1) Par.?
sa naiva vyāpnot / (16.2) Par.?
naikaviṃśatidhā vyabhavan na dvāviṃśatidhā na trayoviṃśatidhā // (16.3) Par.?
caturviṃśatim ātmano 'kuruta triṃśadiṣṭakān / (17.1) Par.?
so 'trātiṣṭhata pañcadaśe vyūhe / (17.2) Par.?
tad yat pañcadaśe vyūhe 'tiṣṭhata tasmāt pañcadaśāpūryamāṇasya rūpāṇi pañcadaśāpakṣīyamāṇasya // (17.3) Par.?
atha yac caturviṃśatim ātmano 'kuruta tasmāc caturviṃśatyardhamāsaḥ saṃvatsaraḥ / (18.1) Par.?
sa etaiś caturviṃśatyā triṃśadiṣṭakair ātmabhir na vyabhavat / (18.2) Par.?
sa pañcadaśāhno rūpāṇy apaśyad ātmanas tanvo muhūrtāṃl lokampṛṇāḥ pañcadaśaiva rātreḥ / (18.3) Par.?
tad yan muhu trāyante tasmān muhūrtāḥ / (18.4) Par.?
atha yat kṣudrāḥ santa imāṃl lokān āpūrayanti tasmāl lokampṛṇāḥ // (18.5) Par.?
eṣa vā idaṃ sarvam pacati ahorātrair ardhamāsair māsair ṛtubhiḥ saṃvatsareṇa / (19.1) Par.?
tad amunā pakvam ayam pacati / (19.2) Par.?
pakvasya pakteti ha smāha bhāradvājo 'gnim amunā hi pakvam ayam pacatīti // (19.3) Par.?
tāni saṃvatsare daśa ca sahasrāṇy aṣṭau ca śatāni samapadyanta / (20.1) Par.?
so'trātiṣṭhata daśasu ca sahasreṣv aṣṭāsu ca śateṣu // (20.2) Par.?
atha sarvāṇi bhūtāni paryaikṣat / (21.1) Par.?
sa trayyām eva vidyāyāṃ sarvāṇi bhūtāny apaśyat / (21.2) Par.?
atra hi sarveṣāṃ chandasām ātmā sarveṣāṃ stomānāṃ sarveṣām prāṇānāṃ sarveṣāṃ devānām / (21.3) Par.?
etad vā asti / (21.4) Par.?
etaddhy amṛtam / (21.5) Par.?
yaddhy amṛtaṃ taddhy asti / (21.6) Par.?
etad u tad yan martyam // (21.7) Par.?
sa aikṣata prajāpatiḥ trayyāṃ vāva vidyāyāṃ sarvāṇi bhūtāni / (22.1) Par.?
hanta trayīm eva vidyām ātmānam abhisaṃskaravā iti // (22.2) Par.?
sa ṛco vyauhad dvādaśa bṛhatīsahasrāṇi / (23.1) Par.?
etāvatyo harco yāḥ prajāpatisṛṣṭāḥ / (23.2) Par.?
tās triṃśattame vyūhe paṅktiṣv atiṣṭhanta / (23.3) Par.?
tā yat triṃśattame vyūhe 'tiṣṭhanta tasmāt triṃśan māsasya rātrayaḥ / (23.4) Par.?
atha yat paṅktiṣu tasmāt pāṅktaḥ prajāpatiḥ / (23.5) Par.?
tā aṣṭāśataṃ śatāni paṅktayo 'bhavan // (23.6) Par.?
athetarau vedau vyauhad dvādaśaiva bṛhatīsahasrāṇy aṣṭau yajuṣāṃ catvāri sāmnām / (24.1) Par.?
etāvaddhaitayor vedayor yat prajāpatisṛṣṭam / (24.2) Par.?
tau triṃśattame vyūhe paṅktiṣv atiṣṭhetām / (24.3) Par.?
tau yat triṃśattame vyūhe 'tiṣṭhetāṃ tasmāt triṃśan māsasya rātrayaḥ / (24.4) Par.?
atha yat paṅktiṣu tasmāt pāṅktaḥ prajāpatiḥ / (24.5) Par.?
tā aṣṭāśatam eva śatāni paṅktayo 'bhavan // (24.6) Par.?
te sarve trayo vedāḥ daśa ca sahasrāṇy aṣṭau ca śatāny aśītīnām abhavan / (25.1) Par.?
sa muhūrtena muhūrtenāśītim āpnot / (25.2) Par.?
muhūrtena muhūrtenāśītiḥ samapadyata // (25.3) Par.?
sa eṣu triṣu lokeṣūkhāyām yonau reto bhūtam ātmānam asiñcac chandomayaṃ stomamayam prāṇamayaṃ devatāmayam / (26.1) Par.?
tasyārdhamāse prathama ātmā samaskriyata davīyasi paro davīyasi paraḥ / (26.2) Par.?
saṃvatsara eva sarvaḥ kṛtsnaḥ samaskriyata // (26.3) Par.?
tad yat pariśritam upādhatta tad rātrim upādhatta tad anu pañcadaśa muhūrtān muhūrtān anu pañcadaśāśītīḥ / (27.1) Par.?
atha yad yajuṣmatīm upādhatta tad ahar upādhatta tad anu pañcadaśa muhūrtān muhūrtān anu pañcadaśāśītīḥ / (27.2) Par.?
evam etāṃ trayīṃ vidyām ātmann āvapatātmann akuruta / (27.3) Par.?
so 'traiva sarveṣāṃ bhūtānām ātmābhavac chandomaya stomamayaḥ prāṇamayo devatāmayaḥ / (27.4) Par.?
sa etanmaya eva bhūtvordhva udakrāmat / (27.5) Par.?
sa yaḥ sa udakrāmad eṣa sa candramāḥ // (27.6) Par.?
tasyaiṣā pratiṣṭhā ya eṣa tapati / (28.1) Par.?
etasmād evādhyacīyataitasminn adhyacīyata / (28.2) Par.?
ātmana evainaṃ tan niramimītātmanaḥ prājanayat // (28.3) Par.?
sa yad agniṃ ceṣyamāṇo dīkṣate yathaiva tat prajāpatir eṣu triṣu lokeṣūkhāyāṃ yonau reto bhūtam ātmānam asiñcad evam evaiṣa etad ātmānam ukhāyāṃ yonau reto bhūtaṃ siñcati chandomayaṃ stomamayam prāṇamayaṃ devatāmayam / (29.1) Par.?
tasyārdhamāse prathama ātmā saṃskriyate davīyasi paro davīyasi paraḥ / (29.2) Par.?
saṃvatsara eva sarvaḥ kṛtsnaḥ saṃskriyate // (29.3) Par.?
tad yat pariśritam upadhatte tad rātrim upadhatte tad anu pañcadaśa muhūrtān muhūrtān anu pañcadaśāśītīḥ / (30.1) Par.?
atha yad yajuṣmatīm upadhatte tad ahar upadhatte tad anu pañcadaśa muhūrtān muhūrtān anu pañcadaśāśītīḥ / (30.2) Par.?
evam etāṃ trayīṃ vidyām ātmann āvapata ātman kurute / (30.3) Par.?
so 'traiva sarveṣām bhūtānām ātmā bhavati chandomaya stomamayaḥ prāṇamayo devatāmayaḥ / (30.4) Par.?
sa etanmaya eva bhūtvordhva utkrāmati // (30.5) Par.?
tasyaiṣā pratiṣṭhā ya eṣa tapati / (31.1) Par.?
etasmād v evādhicīyata etasminn adhicīyate / (31.2) Par.?
ātmana evainaṃ tan nirmimīta ātmanaḥ prajanayati / (31.3) Par.?
sa yadaivaṃvid asmāl lokāt praity athaitam evātmānam abhisaṃbhavati chandomayaṃ prāṇamayaṃ devatāmayam / (31.4) Par.?
sa etanmaya eva bhūtvordhva utkrāmati ya evaṃ vidvān etat karma kurute yo vaitad evaṃ veda // (31.5) Par.?
Duration=0.17920708656311 secs.