Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): (mythical) interpretation of the agnicayana, agnicayana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16452
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
eṣa vai mṛtyur yat saṃvatsaraḥ / (1.1) Par.?
eṣa hi martyānām ahorātrābhyām āyuḥ kṣiṇoti / (1.2) Par.?
atha mriyante / (1.3) Par.?
tasmād eṣa eva mṛtyuḥ / (1.4) Par.?
sa yo haitam mṛtyuṃ saṃvatsaraṃ veda na hāsyaiṣa purā jaraso 'horātrābhyām āyuḥ kṣiṇoti / (1.5) Par.?
sarvaṃ haivāyur eti // (1.6) Par.?
eṣa u evāntakaḥ / (2.1) Par.?
eṣa hi martyānām ahorātrābhyām āyuṣo 'ntaṃ gacchati / (2.2) Par.?
atha mriyante / (2.3) Par.?
tasmād eṣa evāntakaḥ / (2.4) Par.?
sa yo haitam antakam mṛtyuṃ saṃvatsaraṃ veda na hāsyaiṣa purā jaraso 'horātrābhyām āyuṣo 'ntaṃ gacchati / (2.5) Par.?
sarvaṃ haivāyur eti // (2.6) Par.?
te devāḥ etasmād antakān mṛtyoḥ saṃvatsarāt prajāpater bibhayāṃcakrur yad vai no 'yam ahorātrābhyām āyuṣo 'ntaṃ na gacched iti // (3.1) Par.?
ta etān yajñakratūṃs tenire agnihotraṃ darśapūrṇamāsau cāturmāsyāni paśubandhaṃ saumyam adhvaram / (4.1) Par.?
ta etair yajñakratubhir yajamānā nāmṛtatvam ānaśire // (4.2) Par.?
te hāpy agniṃ cikyire / (5.1) Par.?
te 'parimitā eva pariśrita upadadhur aparimitā yajuṣmatīr aparimitā lokampṛṇā yathedam apy etarhy eka upadadhatīti devā akurvann iti / (5.2) Par.?
te ha naivāmṛtatvam ānaśire // (5.3) Par.?
te 'rcantaḥ śrāmyantaś ceruḥ amṛtatvam avarurutsamānāḥ / (6.1) Par.?
tān ha prajāpatir uvāca na vai me sarvāṇi rūpāṇy upadhattha / (6.2) Par.?
ati vaiva recayatha na vābhyāpayatha / (6.3) Par.?
tasmān nāmṛtā bhavatheti // (6.4) Par.?
te hocus tebhyo vai nas tvam eva tad brūhi yathā te sarvāṇi rūpāṇy upadadhāmeti // (7.1) Par.?
sa hovāca ṣaṣṭiṃ ca trīṇi ca śatāni pariśrita upadhatta ṣaṣṭiṃ ca trīṇi ca śatāni yajuṣmatīḥ / (8.1) Par.?
adhi ṣaṭtriṃśatam atha lokampṛṇā daśa ca sahasrāṇy aṣṭau ca śatāny upadhatta / (8.2) Par.?
atha me sarvāṇi rūpāṇy upadhāsyatha / (8.3) Par.?
athāmṛtā bhaviṣyatheti / (8.4) Par.?
te ha tathā devā upadadhuḥ / (8.5) Par.?
tato devā amṛtā āsuḥ // (8.6) Par.?
sa mṛtyur devān abravīd ittham eva sarve manuṣyā amṛtā bhaviṣyanti / (9.1) Par.?
atha ko mahyam bhāgo bhaviṣyatīti / (9.2) Par.?
te hocur nāto 'paraḥ kaścana saha śarīreṇāmṛto 'sat / (9.3) Par.?
yadaiva tvam etam bhāgaṃ harāsā atha vyāvṛtya śarīreṇāmṛto 'sad yo 'mṛto 'sad vidyayā vā karmaṇā veti / (9.4) Par.?
yad vai tad abruvan vidyayā vā karmaṇā vety eṣā haiva sā vidyā yad agniḥ / (9.5) Par.?
etad u haiva tat karma yad agniḥ // (9.6) Par.?
te ya evam etad vidur ye vaitat karma kurvate mṛtvā punaḥ sambhavanti / (10.1) Par.?
te sambhavanta evāmṛtatvam abhisaṃbhavanti / (10.2) Par.?
atha ya evaṃ na vidur ye vaitat karma na kurvate mṛtvā punaḥ sambhavanti / (10.3) Par.?
ta etasyaivānnaṃ punaḥ punar bhavanti // (10.4) Par.?
sa yad agniṃ cinute etam eva tad antakam mṛtyuṃ saṃvatsaram prajāpatim agnim āpnoti yaṃ devā āpnuvann etam upadhatte yathaivainam ado devā upādadhata // (11.1) Par.?
pariśridbhir evāsya rātrīr āpnoti yajuṣmatībhir ahāny ardhamāsān māsān ṛtūṃl lokampṛṇābhir muhūrtān // (12.1) Par.?
tad yāḥ pariśritaḥ rātrilokās tā rātrīṇām eva sāptiḥ kriyate rātrīṇām pratimā / (13.1) Par.?
tāḥ ṣaṣṭiś ca trīṇi ca śatāni bhavanti / (13.2) Par.?
ṣaṣṭiś ca ha vai trīṇi ca śatāni saṃvatsarasya rātrayaḥ / (13.3) Par.?
tāsām ekaviṃśatiṃ gārhapatye pariśrayati dvābhyāṃ nāśītiṃ dhiṣṇyeṣu dve ekaṣaṣṭe śate āhavanīye // (13.4) Par.?
atha yajuṣmatyaḥ / (14.1) Par.?
darbhastambo logeṣṭakāḥ puṣkaraparṇaṃ rukmapuruṣau srucau svayamātṛṇṇā dūrveṣṭakā dviyajū retaḥsicau viśvajyotir ṛtavye aṣāḍhā kūrma ulūkhalamusale ukhā pañca paśuśīrṣāṇi pañcadaśāpasyāḥ pañca chandasyāḥ pañcāśat prāṇabhṛtas tā dvābhyāṃ na śataṃ prathamā citiḥ // (14.2) Par.?
atha dvitīyā / (15.1) Par.?
pañcāśvinyo dve ṛtavye pañca vaiśvadevyaḥ pañca prāṇabhṛtaḥ pañcāpasyā ekayā na viṃśatir vayasyāḥ / (15.2) Par.?
tā ekacatvāriṃśad dvitīyā citiḥ // (15.3) Par.?
atha tṛtīyā / (16.1) Par.?
svayamātṛṇṇā pañca diśyā viśvajyotiś catasra ṛtavyā daśa prāṇabhṛtaḥ ṣaṭtriṃśac chandasyāś caturdaśa vālakhilyāḥ / (16.2) Par.?
tā ekasaptatis tṛtīyā citiḥ // (16.3) Par.?
atha caturthī / (17.1) Par.?
aṣṭādaśa prathamā atha dvādaśātha saptadaśa / (17.2) Par.?
tāḥ saptacatvāriṃśac caturthī citiḥ // (17.3) Par.?
atha pañcamī / (18.1) Par.?
pañcāsapatnāś catvāriṃśad virāja ekayā na triṃśat stomabhāgāḥ pañca nākasadaḥ pañca pañcacūḍā ekatriṃśac chandasyā aṣṭau gārhapatyā citir aṣṭau punaścitir ṛtavye viśvajyotir vikarṇī ca svayamātṛṇṇā cāśmā pṛśnir yaś cite 'gnir nidhīyate / (18.2) Par.?
tā aṣṭātriṃśaṃ śataṃ pañcamī citiḥ // (18.3) Par.?
tāḥ sarvāḥ pañcabhir na catvāri śatāni / (19.1) Par.?
tato yāḥ ṣaṣṭiś ca trīṇi ca śatāny aharlokās tā ahnām eva sāptiḥ kriyate 'hnām pratimā / (19.2) Par.?
tāḥ ṣaṣṭiś ca trīṇi ca śatāni bhavanti / (19.3) Par.?
ṣaṣṭiś ca ha vai trīṇi ca śatāni saṃvatsarasyāhāni / (19.4) Par.?
atha yāḥ ṣaṭtriṃśat purīṣaṃ tāsāṃ ṣaṭtriṃśī / (19.5) Par.?
tato yāś caturviṃśatir ardhamāsalokās tā ardhamāsānām eva sāptiḥ kriyate 'rdhamāsānām pratimā / (19.6) Par.?
atha yā dvādaśa māsalokās tā māsānām eva sāptiḥ kriyate māsānām pratimā / (19.7) Par.?
tā u dve dve sahartulokā ṛtūnām aśūnyatāyai // (19.8) Par.?
atha yā lokampṛṇāḥ muhūrtalokās tā muhūrtānām eva sāptiḥ kriyate muhūrtānām pratimā / (20.1) Par.?
tā daśa ca sahasrāṇy aṣṭau ca śatāni bhavanti / (20.2) Par.?
etāvanto hi saṃvatsarasya muhūrtāḥ / (20.3) Par.?
tāsām ekaviṃśatiṃ gārhapatya upadadhāti dvābhyāṃ nāśītiṃ dhiṣṇyeṣv āhavanīya itarāḥ / (20.4) Par.?
etāvanti vai saṃvatsarasya rūpāṇi / (20.5) Par.?
tāny asyātrāptāny upahitāni bhavanti // (20.6) Par.?
taddhaike āhavanīya evaitāṃ saṃpadam āpipayiṣanty anye vā ete 'gnayaś citāḥ / (21.1) Par.?
kim anyatropahitā iha saṃpaśyemeti / (21.2) Par.?
na tathā kuryāt / (21.3) Par.?
daśa vā etān agnīṃś cinute 'ṣṭau dhiṣṇyān āhavanīyaṃ ca gārhapatyaṃ ca / (21.4) Par.?
tasmād āhur virāḍ agnir iti / (21.5) Par.?
daśākṣarā hi virāṭ / (21.6) Par.?
tān nu sarvān ekam ivaivācakṣate 'gnir iti / (21.7) Par.?
etasya hy evaitāni sarvāṇi rūpāṇi / (21.8) Par.?
yathā saṃvatsarasyāhorātrāṇy ardhamāsā māsā ṛtava evam asyaitāni sarvāṇi rūpāṇi // (21.9) Par.?
te ye ha tathā kurvanti etāni hāsya te rūpāṇi bahirdhā kurvanty atho pāpavasyasaṃ kurvanti kṣatrāya viśam pratipratinīm pratyudyāminīm / (22.1) Par.?
āgnīdhrīye vā aśmānaṃ pṛśnim upadadhāti / (22.2) Par.?
atha taṃ saṃpaśyati / (22.3) Par.?
kim u taṃ saṃpaśyann itarā na saṃpaśyet / (22.4) Par.?
yenaiva nirṛtim pāpmānam apahate sa ekādaśaḥ // (22.5) Par.?
tad āhuḥ katham u tā atra na saṃpaśyatīti / (23.1) Par.?
na hy enā abhijuhoti / (23.2) Par.?
āhutyā vā iṣṭakā sarvā kṛtsnā bhavatīti // (23.3) Par.?
tad āhuḥ katham asyaitā anatiriktā upahitā bhavantīti / (24.1) Par.?
vīryaṃ vā asyaitāḥ / (24.2) Par.?
anatiriktaṃ vai puruṣaṃ vīryam / (24.3) Par.?
sa ha vā etaṃ sarvaṃ kṛtsnam prajāpatiṃ saṃskaroti ya evaṃ vidvān etat karma kurute yo vaitad evaṃ veda // (24.4) Par.?
Duration=0.15456295013428 secs.