Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1894
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tasya paśoryaḥ pratyayānāṃ laukikaśāstrīyavikalpānāṃ tadadhivāsitānāṃ bhinnārthajñānānāṃ vikalpānām apyudbhavaḥ vināśāghrāta utpādaḥ sa parasyāmṛtarasasya cidghanasyānandaprasarasyāpāyo nimajjanam // (1) Par.?
uditeṣu bhinnārtheṣu pratyayeṣu cidbhūmiḥ sthitāpy aparāmṛśyamānatvād asthiteva lakṣyate tata evam uktam // (2) Par.?
tena ca pratyayodbhavenāyam asvatantratām eti tadvaśaḥ sampadyate // (3) Par.?
yaduktaṃ śrīśivasūtreṣu jñānaṃ bandhaḥ iti // (4) Par.?
śrīmadvyāsamunināpi mātāpitṛmayo bālye iti // (5) Par.?
śrīmadālasayāpi // (6) Par.?
tāteti kiṃcittanayeti kiṃcit ambeti kiṃciddayiteti kiṃcit / (7.1) Par.?
mameti kiṃcin na mameti kiṃcit bhautaṃ saṃghaṃ bahudhā mā lapethāḥ // (7.2) Par.?
iti // (8) Par.?
pratyayasyodbhavastanmātrāṇi tīvrātīvrabhedasāmānyavṛttayo gocaro yasya tathābhūto bhinnavedyaviṣaya ityarthaḥ // (9) Par.?
anenedamāha yāvadiyaṃ bhinnavedyaprathā tāvad baddha eva yadā tūktopadeśayuktyā sarvam ātmamayam evāvicalapratipattyā pratipadyate tadā jīvanmukta iti // (10) Par.?
yathoktam iti vā yasya saṃvittiḥ ityādi // (11) Par.?
evaṃ ca yat pūrvam uktaṃ tasmācchabdārthacintāsu na sāvasthā na yā śivaḥ ityādi na tena saha parāmṛtarasāpāyas tasya yaḥ pratyayodbhavaḥ ityasya vaiṣamyaṃ kiṃcit // (12) Par.?
nanu yadi pratyayodbhavo 'pyasya parāmṛtarasāpāyaḥ tatkatham uktaṃ śaktivargasya bhogyatāṃ gata ityāśaṅkāṃ pariharati // (13) Par.?
Duration=0.037182092666626 secs.